K.257S Door jamb of Pràsàt Čàr

Author: ERC team

{1}   901 śaka pañcamī ket jyeṣṭha toy candra[māsa] ai
{2}   ’ādityavāra puṣyanakṣatra nu mān vraḥ śāsana dhūli vraḥ [pāda dhūli jeṅ vraḥkamrateṅ]
{3}   ’añ śrī jayavarmmadeva ta steṅ ’añ vraḥ guru kaṃsteṅ śrī vīrendravarmma kaṃsteṅ śrīvīre
{4}   ndrādhipativarmma kaṃsteṅ śrī mahīdharavarmma pre dau oy vraḥ karuṇāprasādabhūmi ’ā[y]
{5}   chdiṅ ta tāñ kamrateṅ ’añ ’āy ’vāy ta kaṃsteṅ śrī rājapativarmma ta kaṃsteṅ śrī [nara]
{6}   pativarmma ta mratāñ khloñ śrī jayāyudhavarmma pi cat sruk duk vraḥ pi oy ta kule[ta]
{7}   strījana phoṅ ’aṅgvay ta gi vraḥ kaṃrateṅ ’añ śivaliṅga vraḥ kamrateṅ ’añparame[śvara]
{8}   rūpa kaṃsteṅ śrī rājapativarmma vraḥ kamrateṅ ’añ bhagavatīrūpa tāñ kamrateṅ ’a[ñ○]
{9}   vraḥ kamrateṅ ’añ bhagavatī rūpa teṅ tvan ta kaṃsteṅ śrī narapativīravarmmamratā[ñ]
{10}   khloñ śrī jayāyudhavarmma saṃ gaṇa nu kamrateṅ jagat śrī bhadreśvara ’anrāyliṅga[pura?]
{11}   vraḥ kamrateṅ ’añ nārāyana saṃ gaṇa nu vraḥ kamrateṅ ’añ śrī campeśvara
{12}   caṅvatt bhūmi neḥ toy pūrvva ’aṅve chdiṅ bhūmi travāṅ vloṅ ta ti mratāñ tri khsācvlv[ak]
{13}   oy ta kaṃsteṅ śrī rājapativarmma toy ’agneya prasap ta gi bhūmi guhe ta ti vāp
{14}   ’āptabhṛtya eka khcya ’nak paṅgaṃ thpvaṅ nivedana pi oy ta kaṃsteṅ śrī[rāja]pativarmma toy dakṣi[ṇa]
{15}   prasap ta gi caṃnat steñ chok thmo toy nairṛtiya prasap travāṅ khbas toy paścima[pra]
{16}   sap śivajñāna toy vāyavya travāṅ veṅ prasap nu rāmakṣetra toy uttara nu iśānaprasap
{17}   [bhūmi] kaṃsteṅ śrī vīrendravarmma bhūmi vāp vis bhāgavata ya kaṃnuṅcaṅvat neḥ [kaṃ
{18}   steṅ śrī rāja]pativarmma paṅgaṃ thpvaṅ nivedana svaṃ bhūmi mṛtakadhana ’āy tipi oy thnvar ta vāp vi[s] [nu]
{19}   bhūmi sthalā pravaca ti kaṃsteṅ śrī narapativīravarmma duñ nu vudi padigaḥ māsprāk krapī ta vāp [’āt]
{20}   daśādhikṛta chmāṃ vraḥ kralā phdaṃ chok gragyar bhūmibhāga ’anle mvāy toypaścima ti kaṃsteṅ [śrī rā]
{21}   pativarmma duñ nu vodi padigaḥ thnap canlyāk ta vāp svasti ’nak vraḥ chpār || bhūmitravāṅ khba[s]
{22}   kaṃsteṅ śrī rājapativarmma jov nu vodi padigaḥ thnap canlyāk krapī ta gho sarāc ’nakvraḥ travā[ṅ]
{23}   sruk teṃ tannot ’āy kantāl danle nu khñuṃ phle gi ti mratāñ śrī guṇapandita oy takaṃsteṅ [śrī]
{24}   rājapativarmma man mān vraḥ śāsana pre sthāpanā rūpa kaṃsteṅ śrī rājapativarmmati oy paṃre ta rūpa kaṃsteṅ
{25}   bhūmi taṃpuṅ t[a] vraḥ karuṇāprasāda bhūmi taṃpuṅ bhāga mvāy ti duk thpal nukhñuṃ phle gi nāṃ vraḥ paryya
{26}   dau liṅgapura bhūmi taṃpuṅ bhāga mvāy kaṃsteṅ ’añ vraḥ guru oy ta kaṃsteṅśrī narapativīravarmma sthāpa
{27}   vraḥ śivaliṅga ta gi saṃ gaṇa nu liṅgapura sot bhāga mvāy ’āy la’ok oy caṃnāṃraṅko liḥ vyar ta vraḥ
{28}   vrāhmaśāla bhāga mvāy ’āy vnur rvyāṅ oy dau paṃre ta vraḥ hemaśṛṅgagiri bhāga mvāy ra soṅ
{29}   dau ta vraḥ kamrateṅ ’añ bhagavatī rūpa teṅ tvan ta kaṃsteṅ śrīnarapativīravarmma bhūmi gaṃ
{30}   mryāṅ ti duñ ta muṣṭiyudha sthāpanā bhagavatī mahiṣāsura ’āsana kanloṅ kamrateṅ’añ ’ā
{31}   y ’aṅve danle ta gi || bhūmi teṃ slā mṛtakadhana ti steṅ ’añ vraḥ guru paṅgaṃ thpvaṅnivedana oy
{32}   vraḥ karuṇāprasādasthāpanā śivaliṅga ta gi saṃ gaṇa nu kamrateṅ jagat liṅgapura sot||
{33}   bhūmi canlat=tai ti mrateñ hṛdayabhāva chmāṃ vraḥ kralā phdaṃ trīṇi saṃlāptamrya sār nai
{34}   kaṃsteṅ vyar hetu cya srūv man ’yat taṃmrya nu soṅ taṃmrya kaṃsteṅṅ oy bhūmicanlat=tai sthāpanā
{35}   śivaliṅga ta gi saṃ gaṇa nu liṅgapura sot || bhūmi rlaṃ slut ti vāp jvāda chmāṃ vraḥkralā phdaṃ do o
{36}   y ta kaṃsteṅ || bhūmi snāṃ thguḥ ti kaṃsteṅ śrī rājapativarman duñ ta vāp vargga dhruvapura nu vaudi padi
{37}   gaḥ canlyāk krapī sthāpanā vraḥ vighneśa ta gi oy kriyā ’āy chdiṅ || bhūmi rllo tikaṃsteṅ duñ ta
{38}   vāp go kanmyaṅ paṃre nu prākk nu canlyākk pi cat sruk duk khñuṃ oy ta vraḥkamrateṅ ’añ bhagavatī rūpa
{39}   ñ kamrateṅ ’añ || bhūmi cyat krāṅ pramān malyāṅ ti kaṃsteṅ śrī narapativīravarmmasvaṃ vraḥ karuṇā
{40}   prasādapi cat sruk duk khñuṃ ta gi oy ta vraḥ kamrateṅ ’añ bhagavatī rūpa teṅ tvanta kaṃsteṅ śrī na
{41}   rapativīravarmma || sruk ratnaparvvata pramān bhīmapura ti teṅ ta ’nak khloñkaṃsteṅ śrī rājapativarmma jvan ta
{42}   [vraḥ] kamrateṅ ’añ parameśvara rūpa kaṃsteṅ śrī rājapativarmma jvan khñuṃsavālavṛddha śata mvāy praṃ vyal
{43}   [bhū]mi sthalā pravaca sot ti mratāñ khloñ śrī jayāyudhavarmma duñ nu graloṅ taimvāy khāl
{44}   [prā]k mvāy ṅan jyaṅ mvāy jña yau mvāy thnap yau mvāy ta vāp ’āt daśādhikṛtachmāṃ vraḥ kralā phdaṃ
{45}   chok gragyarpi oy ta vraḥ kamrateṅ ’añ bhagavatī rūpa teṅ tvan ta mratāñ khloñ ||

Community: Khmer epigraphy
Uploaded on November 6, 2017
October 22, 2020
K.257N Door jamb of Pràsàt Čàr

Author: ERC team

{1}   mārggaśira vṛhaspativāra nu mratāñ khloñ śrī narapativīravarman pre
{2}   y ta kanmvāy mratāñ khloñ nāṃ vāp dan muṣṭiyudha ta mān
{3}   vāp in khloñ jnvāl muṣṭiyudha vāp go mūla vāp gāp mūla vāp dan mūla
{4}   [p ’yak] mūla muṣṭiyudha sruk gaṃryāṅ mok vraḥ sabhā kathā man vāp vit khloñjnvāl muṣṭi
{5}   [yudha] pul prāk jyaṅ mvāy vodi mvāy ṅan jyaṅ pramvāy canlyāk yo tapp ta mratāñkhloñ
{6}   śrī narapativīravarmma nu duñ maṇḍira kāla ta gi chnāṃ srac nirṇṇaya kaṃvairlaṃ dyan lvoḥ guṇa
{7}   dravya ta roḥh ’yat dravya dep vāp vit vāp dan pradhāna sruk gamryāṅ vāp in khloñ
{8}   [jnvāl muṣṭi]yudha vāp go mūla vāp gāp mūla vāp dan mūla vāp ’yak mūla muṣṭiyudhasruk gamryā
{9}   [ṅ] bhūmi gamryāṅ oy ta mratāñ khloñ śrī narapativīravarmmathlāy prāk nu
{10}   dravya nu canlyāk ta guṇa śaka navamī ket marggaśira vṛhaspativāranu mratāñ khloñ śrī
{11}   [nara]pativīravarmma oy j[ña ś]i[ra yo mvā]y thnap vlaḥ mvāy ta vāp dan pradhānasruk gamryāṅ jña śira yo mvāy
{12}   [da]rāpp yo mvāy thnap khāl prāk mvāy liṅ prām ’aṃpyal je vyar ta vāp gāpmūla jña śira
{13}   yo mvāy thnap vlaḥ vyar [’aṃ]pyal je mvāy ta vāp ’yak mūla jña śira yo mvāydarāpp yo mvāy thna
{14}   p yo mvāy ’aṃpya[l je mvā]y ta vāp dan mūla khāl prāk vyar liṅ tapp jña śira yomvāy jña rāp
{15}   yo tapp thnap yo vyar [ta] vāp go mūla vāp ’amṛta vāp jes kule vāp go mūlamuṣṭiyudha pi
{16}   v bhūmi caṃhop pi oy ta vraḥ kamrateṅ ’añ bhagavatī man mratāñ khloñ śrīnarapativīravarmma sthāpa
{17}   ta gi bhūmi gamryāṅ man vraḥ sabhā taṅtyaṅ vāp in khloñ jnvāl vāp dan pradhānasruk vāp go
{18}   mūla vāp ’yak mūla [vāp] gāp mūla vāp dan mūla sot ta gi kathā mratāñ khloñ śrīnarapativīravarmma
{19}   ta roḥh neḥh vāp in vāp go vāp dan vāp ’ya[k vāp dan sot] paṃvyat phoṅ kathāmratāñ khlo
{20}   ñ śrī narapativīravarman vāp dan pradhāna vāp in khlo[ñ jnvāl vāp go] mūla vāpgāp mūla vāp ’yak
{21}   mūla vāp dan sot mūla chley neḥ dravya ta ro[ḥh neḥh ye]ṅ yok ta mratāñ khloñt[a]
{22}   yeṅ thve rājakāryya nu saṃnall yeṅ ’ras [bhū]mi ti yeṅ oy thlāydra
{23}   vya mratāñ khloñ nu man mratāñ khloñ oy oy ta vraḥ kamrateṅ ’añ
{24}   bhagavatī man sthāpanā ’āy gamryāṅ toy pū[rvva prasap bhūmi steñ] ’añ vraḥ guru toy daksi
{25}   ṇa prasap vnaṃ khyoṅ toy paścima vap ta gi sru[k] [to]y uttara moklvaḥ ta gi vraḥ
{26}   phlū bhūmi ’añ ta jmah vāp in kanlaḥ mūla ’nau mratāñ khloñoy bhūmi
{27}   canhvar ransī thnvar ta ’añ ta vāp in neḥ pi oy [mra]tāñkhloñ nu loñ ’yak ta
{28}   kanmvāy mratāñ khloñ ti yeṅ parihāra ta ’nau samakṣa guṇa
{29}   doṣdarśśi mratāñ śrī dharaṇīndropakalpa [lo]ñ rṣ rthānandana
{30}   loñ ’anandana loñ paṇḍitācāryya vya na vāp rmma yogī
{31}   vāp dhirānandana vāp ’acyuta vāp pavitra vāp mratāñ śrīnṛpendrā
{32}   rimathana tamrvac vraḥ rājakāryya loñ prāṇa [9]16 śaka nukaṃsteṅ
{33}   śrī narapativīravarmma paṅgaṃ thpvaṅ nivedana pi ti cat srukduk khñuṃ pi
{35}   oy ta vraḥ kamrateṅ ’añ śivaliṅga ’āy [kaṃ]steṅ śrīnarapa[t]i[vīrava
{36}   rmma] mi chmāṃ prasir nai vraḥ kamrate[ṅ ’añ] nu ra pra
{37}   ti cat sruk pi duk vraḥ [ka]mrateṅ ’añ
{38}   śata mvāy || oy gmuṃ kalmvān ’añ ’āy chdiṅ
{39}   st[e]ṅ ||

Community: Khmer epigraphy
Uploaded on November 6, 2017
October 22, 2020
K.256W/2 Inscription of Pràsàt Kôk Pô

Author: ERC team

{29}   906 śaka daśamī roc ’āṣādha śukravāra nu mān vraḥ śāsana dhūli vraḥ pāda
{30}   dhū[li] jeṅ vraḥ kaṃmrateṅ ’añ śrī jayavarmmadeva pre vraḥ kaṃmrateṅ ’añ śveta
{31}   dvīpa saṃ gaṇa nu vraḥ kaṃmrateṅ ’añ śrī campeśvara ru ta tel roḥh klo
{32}   ñ praśasta man yajamāna paṅgaṃ thpvaṅ nivedana preṅṅ pi duk ’anrāy vraḥ kaṃ
{33}   mrateṅ ’añ śrī campeśvara vvaṃ svatantra ta khloñ vnaṃ puran vvaṃ ’āc ti ’anakpuran
{34}   hau kaṃmrateṅ ’añ rājakularājaputra kaṃmrateṅ ’añ vrāhmaṇācāryya mra
{35}   tāñ khloñ senāpati sabhāpati syaṅ ta stapp syaṅ ta dvall vraḥ karuṇā ta parama
{36}   pavitra pre thve roḥh vraḥ śāsana ta pūrvva nuv kalpanā yajamāna ta vraḥ kaṃ
{37}   mrateṅ ’añ śrī campeśvara thvāy vraḥ bhoga śve[ta]tandulathlvoṅ 6 yuda mās 6 nu
{38}   kriyā pamre

Community: Khmer epigraphy
Uploaded on November 6, 2017
October 22, 2020
K.255 Inscription of Pràsàt Kôk Pô

Author: ERC team

{1}   neḥh gi roh śākha khñuṃ neḥ [man] jvan ta vraḥ kaṃmrateṅ ’añ
{2}   śvetadvīpa tai kañān thlāy vau[di] mvāy ṅan jyaṅ praṃm mvāy lī[ṅ] 10
{3}   tai kanarun ti tvar nu dhārmme□ [tai]panheṃ dvañ nu canlyāk yau 10 5
{4}   si thṅe tīduñ nu mekhalā mvāy sīthgun duñ nu ’leṅ 4
{5}   si kan’īn duñ nu ’leṅ 5 [saṃ]’aptī duñ nu ’leṅ pīy
{6}   tai kan’īn duñ nu raṃnāṅ kñuṃ ta [ro]ḥneḥh duñ ta vāp śīvavrāhma ta von
{7}   kāla thve hemaśrīṅgīri nu vraḥ mandira vra[ḥ]śrī jayendranagīri
{8}   tai panlas duñ nu vaudi 1 ṅan jyaṅ 5 lī[ṅ] 10 tai kaṃpura duñ nu ’leṅ 4
{9}   tai kañān kvan 1 [du]ñnu padigaḥ 1 ṅa[n jya]ṅ4 tāṃmrakaran 1 ṅan jyaṅ 5
{10}   khñuṃ ta roḥ neḥh ’añ duñ ta vāp va vāp lo vāp īn kāla thve ṅār
{11}   vraḥ hemaśriṅgaragīri nu [vraḥ]mandi[ra vraḥ]śrī jayendranagīri
{12}   tai prayaṅga ti khloñ vala pañja [o]y tai dhārmma ti kaṃsteṅ īśvaranivāsa oy
{13}   tai kañān ti kaṃsteṅ vrai kanloṅ oy tai thmas kvan 1 ti duñ ta loñ vadañcah nu mās
{14}   khñuṃ teṃ ti gurujana oy ta ’añ pi oy vraḥ tai paroṅ tai kanteṃ si kumāra
{15}   900 ta vraḥ rāj[y]a dhūli jeṅ vraḥ kaṃmra[teṅ ’añ]śrī jayavārmmadeva
{16}   nu ’añ ta teṅ tvan vraḥ mandira cāṃ caṃnām nu [oy]caṃnat kantāl chok nu khñuṃphoṅ ta ta vraḥ
{17}   kaṃrateṅ ’añ śvetadv[ī]pa kalpana [raṅk]o thlvaṅ mvāy saṅkrānta oy caṃnāṃ ta roḥ
{18}   h neḥ nu ’āśrama saṅkrāntapada gi [ta ’a]ñoy caṃnat neḥ nu khñuṃ ta nu paripāla
{19}   panla[s ta ’a]ñ ta gi [dha]rmmaneḥ [khlo]ñtravāṅ vrāhma[ṇa] ta kvan ’añ khñu[ṃ] sikaṃvis
{20}   si kvan mvā[y] tai kandhī kvan vyar tai saṅvār kvan piy
{21}   caṃnāṃ caṃnāṃ 1 duñ tai kaṃvruḥ cāṃ gi vraḥ ka
{22}   laḥ vala raṅko thlvaṅ 1 je 1 ranaḥ phye ta vraḥ
{23}   je kaṃpit raṅko je 1 caṃnāṃ vraḥ kralā
{24}   ve ma tai paroṅ raṅko je 1 caṃnāṃ steṅ vraḥ
{25}   ’āśraṃma caṃnāṃ vraḥ khsac ta ’āśram cpar
{25}   thṅai kap kep phye ta vraḥ

Community: Khmer epigraphy
Uploaded on November 6, 2017
October 22, 2020
K.254 Stele of Trapẵṅ Dón Ón

Author: ERC team

{C24}   1048 śaka
{C25}   caturddaśī roc phālgu
{C26}   ṇa ’ādityavāra gi
{C27}   nu yeṅ ta jmoḥ kaṃ[steṅ]
{C28}   kavīśvara khloñ vala
{C29}   śivaspada jvan khñuṃ bhū
{C30}   mi daṃnuñ ta roḥ neḥ
{C31}   caṃnāṃ ta kaṃmrate
{C32}   jagat liṅgapura tai
{C33}   kandhan kvan tai kandhān
{C34}   tai kansān tai kañca
{C35}   n kvan si tīrtha tai ka
{C36}   nsaṃ phsaṃ praṃ mvay sre
{C37}   travāṅ ji n pvan
{C38}   sre taruṇī mvay gi
{C39}   sre ta roḥ neḥ nāṃ raṅko
{C40}   dau kaṃmrateṅ jaga
{C41}   t liṅgapura sap
{C42}   gha srādhi sme raṅko
{C43}   je vyar liḥ praṃ vyal
{C44}   ’var vyar vvaṃ ’āc ti mān
{C45}   ’nak [ta] ’āyatva khñuṃ neḥ
{C46}   gi pamre ta kaṃmrate
{C47}   jagat liṅgapura ||
{B1}   siddhi svāsti namaśśivāya duk praśasta ta roḥ neḥ
{B2}   ta 1051 śaka ’añ ’aṃcas varṣa chnāṃ tap pra[ṃ] piy gi nu
{B2}   l ta varṇa vraḥ canmāt ta 989 śaka ta rāj[y]a vraḥ pāda kaṃmra
{B4}   teṅ ’añ śrī udyādityavarmmadeva vraḥ pāda kaṃmrateṅ ’añ
{B5}   sadāśivapada vraḥ pāda kaṃmrateṅ ’añ paramakaivalyapada
{B6}   vraḥ pāda kaṃmrateṅ ’añ paramaniṣkalapada vraḥ pāda kaṃmra
{B7}   teṅ ’añ śrī sūryyavarmmadeva syaṅ srāc ta bhaktiy to
{B8}   y vraḥ dnāy prap ’ari vraḥ pāda kaṃmrateṅ ’añ mān vraḥ
{B9}   karuṇāprasāda ’adhikāra sap=patala nau ru dravya t[a] mān nu
{B10}   vraḥ karuṇāprasāda’ātmapuruṣakāryya gāḍhe vraḥ duñ khñuṃ duñ
{B11}   bhūmi loḥ bhūmi saṅ gol thve vnāṅ semāvadhi saṅ kudya jyak ’a
{B12}   ñcan travāṅ sthāpaka nu śaka ta roḥ neḥ jvan khñuṃ bhūmi pratipa
{B13}   kṣa sre vraḥ pūjā sre kalpaṇā ta smiṅ p[u]rohita priṅ khñuṃ vraḥ
{B14}   pi leṅ ta kule ta sruk svāy pañcaka thve nu gi cyar jvan khñuṃ bhūmi
{B15}   duk caṃnāṃ kalpaṇā ta devatākṣetra ta roḥ neḥ vvan thnal
{B16}   saṅ svān canloṅ ta ’ādhvā ti thvāy phala vraḥ rājadharmma ri pha
{B17}   la svāmibhakti gi pi prārthanā guḥ ta 1071 śaka pi ket vai
{B18}   śākha śukravāra gi nu supratiṣṭha kaṃmrateṅ jagat śivaliṅga
{B19}   guru sthāpaka bhagavat pāda kaṃmrateṅ ’añ ta guru laṃpeṅ
{B20}   ’ācāryyapradhāna ta 1031 śaka pañcamī roc vaiśākha ’ā
{B21}   dityavāra gi nu supratiṣṭha vraḥ kaṃmrateṅ ’añ nārāyana vraḥ
{B22}   [bhagavatī] guru sthāpaka bhagavat pāda kaṃmrateṅ ’añ ta gu
{B23}   ru rudrā laṃpeṅ ’ācāryyapradhāna pratiṣṭhā vraḥ pūjā vraḥ
{B24}   ta piy vraḥ vleṅ raṅko liḥ praṃ vyal ’var vyar dina khñuṃ ti jvan
{B25}   pakṣa khnet tai chnap kvan tai kansri si kansaṃ tai ṛddhi kvan si
{B26}   tai sulambha tai kansat si kandās si pamek phsaṃ praṃ pvan pakṣa
{B27}   rṇoc tai kandhi kvan si kañcān tai khdic si kansaṃ tai umā kvan si
{B28}   riya tai spit kvan si hṛ□ṅgi si si tamrvac phsaṃ tapp phsaṃ ’nak si
{B29}   strīy savāla tapp praṃ pvan○ sre vraḥ pūjā pakṣa khnet gnvar vroḥ
{B30}   thlvaṅ tapp pvan je mvay liḥ tapp piy ’var mvay pakṣa
{B31}   rṇoc gnvar vroḥ thlvaṅ tapp pvan je mvay liḥ tapp piy ’var mvay
{B32}   phsaṃ sre vraḥ pūjā gnvar vroḥ bhay mvay praṃ piy je piy liḥ ta
{B33}   pp mvay ’var vyar sre ta bhavya ta smiṅ gnvar vroḥ thlvaṅ piy je vyar
{B34}   liḥ tapp pvan ’var mvay ta bhavya ta p[u]rohita gnvar vroḥ thlvaṅ piy
{B35}   liḥ praṃ ’var mvay sre priṅ khñuṃ vraḥ pakṣa khnet gnvar vroḥ thlvaṅ pvan
{B36}   je mvay liḥ tapp ’var piy pakṣa rṇoc gnvar vroḥ thlvaṅ pvan je
{B37}   mvay liḥ tapp ’var piy phsaṃ gnvar vroḥ thlvaṅ praṃ piy je piy liḥ
{B38}   praṃ mvay ’var vyar gi sre bhūmyūpāya khñuṃ vraḥ ta roḥ neḥ phoṅ ’ā
{B39}   yatva ta kule ta purohita ta mān dharmma gi ta p[u]rohi
{B40}   ta ta vraḥ neḥ gi ta paṅgāp kāryya ta khñuṃ vraḥ neḥ gi noḥ dai [vvaṃ]
{B41}   ’āc ti lak cicāy khñuṃ bhūmi vraḥ ta roḥ neḥ nau ruv kule [’añ]
{B42}   leṅ ’nak lak [phtā] cicāy khñuṃ bhūmi vraḥ ta roḥh neḥ
{B43}   nu gana vraḥ sabhā noḥ gi ta gurudroha
{B44}   1048 saka pañcamī roc phalguṇa śu[kravāra]
{B45}   [gi nu oy] caṃnāṃ ta vraḥ ta roḥ neḥ ta kaṃmrateṅ jagat
{B46}   liṅgapura tai paroṅ kvan tai suvṛkṣa kvan tai vi ri
{d1}   2
{d2}   si śata
{d3}   mma tai
{d4}   kansāṃ phsaṃ
{d5}   praṃ sre
{d6}   pūrvva phoṅ
{d7}   gnvar vroḥ thlva
{d8}   j[e] vyar liḥ
{d9}   praṃ vyal ’va(10r vyar caṃnāṃ ta
{d11}   phalguṇa raṅko thlva[ṅ]
{d12}   vyar ta kaṃmra
{d13}   teṅ jagat
{d14}   vnaṃ ruṅ tai gandha kva
{d15}   n tai kaṃvraḥ si
{d16}   govinda phsaṃ pi
{d17}   y sre gnvar vroḥ
{d18}   thlvaṅ mvay liḥ pi
{d19}   y ’var piy caṃnāṃ
{d20}   ta phalguṇa raṅko thlva[ṅ] mvay ta vraḥ
{d22}   nti kaṃmrateṅ ’añ
{d23}   śrī cāmpeśvara tai
{d24}   vrai lvā sre gnvar vroḥ
{d25}   thlvaṅ mvay liḥ pi
{d26}   y ’var piy caṃnāṃ
{d27}   ta phalguṇa raṅko thlva
{d28}   mvay ta kaṃmra
{d29}   teṅ jagat chpā ransi
{d30}   tai suvṛkṣa sre gnvar
{d31}   vroḥ thlvaṅ mvay liḥ
{d32}   piy ’var piy caṃnāṃ
{d33}   ta phalguṇa raṅko thlvaṅ
{d34}   mvay gi khñuṃ bhūmi caṃ
{d35}   [nāṃ] ta roḥ neḥ vvaṃ ’āc ti
{d36}   [mā]n ’nak ’āyatva
{d37}   daṃnep=ra kule ’añ
{d38}   [mā]n paṅgāp ’nak ta khloñ
{d39}   kṣ[e]tra ta roḥ neḥ
{d40}   [pi] caṃnāṃ kalpanā
{d41}   [ta roḥ] neḥ cāṃ kaṃmra
{d42}   [teṅ] jagat st

Community: Khmer epigraphy
Uploaded on November 6, 2017
October 22, 2020
K.253 Inscription of Vằt Thĭpdĕi

Author: ERC team

{1}   834 śaka n[u] mrateñ sāṅbarṇa bhabapura dau ’muṃ cas sruk citraliṅ jvan bhūmisamañ ta vraḥ kaṃmrateṅ ’añ śivaliṅga

Community: Khmer epigraphy
Uploaded on November 6, 2017
October 22, 2020
K.252 Fragment of Pràsàt Smằn Yŭ

Author: ERC team

{1}   864 śaka [nu] vraḥ kamra[teṅ] [’añ]
{2}   dakṣiṇa jvan khñum sruk [nu] sre ’āy khman yu
{3}   dle caṃkā trap sre jaṃnvan mratāñ śrī varendra
{4}   loñ pradyum kantāl sre jaṃnvan mratāñ
{5}   lakalpa jaṃnvan loñ mahīdhara sre

Community: Khmer epigraphy
Uploaded on November 6, 2017
October 22, 2020
K.249 Door jamb of Pràsàt Trau

Author: ERC team

{1}   ta rājya vraḥ pāda kaṃmrateṅ ’añ śrī dharaṇīndravārmmadeva ta ekatrī
{2}   niśūnya’eka śaka pi ket kārttika vṛhāspativāra gi nu khloñ vāla dharmma
{3}   śīla yugapat nu vraḥ śrī yaśodharapaṇḍita vraḥ sabhā viṣaya nu khlo
{4}   ñ vala ta mūla tamrvac vyavahāri panlās khloñ viṣaya nu khloñ vala ’na
{5}   k ryyan trapek khloñ bhūtāśa nu kule khloñ vala dharmmaśīla phoṅ ta daṃ
{6}   nep=ra khloñ vala ’se dharmmaśīla ta prabhutva khloñ vala laṃvāṅ kaṃ[steṅ] viṣṇu
{7}   kula khloñ ’nak ryyan teṅ tvan dharmmaśīla teṅ tvan kanmyaṅ nu vraḥ sre vrai
{8}   ta janaka khloñ vala dharmmaśīla mvat pi trā pāñjiya ’aṃpall khñuṃ nu bhūmipu
{9}   ruṣakāra khloñ vala dharmmaśīla phoṅ pi pre thve caṃnāṃ ta kaṃmrateṅ jagat li
{10}   ṅgapura nu kanloṅ kaṃmrateṅ ’añ tai th’yak kvan tai paroṅ tai kaṃpit si vara jvyan si ka
{11}   nthet si kaṃvās si kaṃpraṅ tai vīja tai kañjoṅ si tai neḥ ta ’aṃpāl neḥ
{12}   ’aṅgvay ta caṃnat stuk vryaṅ prasap bhūmi vnaṃ vvak thve raṅko thlvaṅ pra[ṃ] vyal
{13}   mimvay śaka caṃnāṃ ta kaṃmrateṅ jagat liṅgapura bhūmi ’anle mvay prasap
{14}   caṃnat svāy thve raṅko thlvaṅ 5 mimvayśaka oy caṃnāṃ ta kanloṅ kaṃmra
{15}   teṅ ’añ nu ’āśraṃmavnek vraḥ ’nau stuk vryaṅ valaya mvay thṅai ket
{16}   sruk kaṃluṅ sruk ’āśraṃmata gi nu sre kaṃnat vyar caṃnāṃ ta kaṃmra
{17}   teṅ jagat chpār ransi

Community: Khmer epigraphy
Uploaded on November 6, 2017
August 20, 2020
K.248 Door jamb of Pràsàt Tà Kẵṃ Thoṃ

Author: ERC team

{1}   khāl [pr]āk 1 ṅann liṅ ś
{2}   canlyak tap hāt yau 5 jña yau 1
{3}   srū thlvoṅ 10 ’aṅgāla 1 vraḥ go 2 dravya ta roḥh
{4}   [neḥh] ti ’añ yok nu ’ras pi thve ṅār caṅvāt
{5}   bhūmi ti yok oy pūrvva rāthyā thṅai ket valaya
{6}   dakṣiṇa phlu rddeḥ paścima prasap bhūmi ’abhinavagrā
{7}   ma uttara rathyā neḥ bhūmi ta roḥh neḥ ti
{8}   ’añ oy bhūmi tan ton ’añ ti dār prasāda
{9}   kāla rāj[y]a vraḥ pāda parameśvara gi pi ’añ oy saṃ
{10}   naṅ gol pi oy ta khloñ vala thpal cṛs nu kule
{11}   khloñ vala thpal cṛs neḥ bhūmi ta roḥh neḥ
{12}   ti oy parigraha ta teṅ tvan cau nu [kh]lo
{13}   ñ svate pūtra sākṣi ta cuñ oy saṃnaṅ gol
{14}   pūrvva khloñ travāṅ ’amvil ’āgneya khloñ ka
{15}   ntāl sruk gnā kvan dakṣiṇa khloñ
{16}   naiṛti khloñ kanyaṅ sruk [’a]bhinavagrāma paści
{17}   ma vraḥstuk pinda sruk karyyal uttara khloñ
{18}   sruk g[n]ā ta kvan īśāna khloñ ta mūla gnā
{19}   [sa]ṅkrānta je 1 ta kaṃmrateṅ jagat

Community: Khmer epigraphy
Uploaded on November 6, 2017
August 20, 2020
K.245 Door Jamb of Pràsàt Tà Kẵṃ

Author: ERC team

{1}   śaka daśamī ket māgha ’ādityavāra nu
{2}   mān ta paramapavitra gi roḥh vraḥ śāsa
{3}   na dhūli vraḥ pāda kaṃmrateṅ kaṃtvan ’añ śrī sūryya
{4}   varmmadeva man oy ta kvan siddhi ’yat vāda ley
{5}   884 śaka vyar ket vaiśākha nu mratāñ śrī
{6}   sarvādhikāra hau ’añ cuñ ’aṃvi le dau laṃvāṅ
{7}   dai ṇā [mān] cau ta jmoḥ me sok ṇā sa[ṃ]vaḥ
{8}   ta ’añ hyet ’añ leṅ ’ādhipati graha
{9}   oy ’seḥ kyap 1 vat 1 ta ’añ lvoḥ ta gi
{10}   daśamī ket vaiśākha noḥ oy cau noḥ
{11}   ta ’añ □cchattra pvan pi mratāñ śrī guṇa
{12}   panditta ta vappā ’añ n[u] me sok
{13}   dau saṃvaḥ phlās jmoḥ me maṇi [pi] leṅ saṃ nu
{14}   ’añ pre ’añ duk le paṃre leṅ ’nak khloñ
{15}   ta nu mān dau vnek ni ’añ thve toy vyat
{16}   man lvoḥ ta gi rājya vraḥ pāda ta stac dau
{17}   paramavīraloka ’añ sveṅ thmo śivaliṅga 1
{18}   sit vraḥ vrahma 1 sit vraḥ kaṃmrateṅ ’añ
{19}   nārāyana guruḍavāhana 1 sit vraḥ kaṃmra
{20}   teṅ ’añ gauripatīśvara 1 vṛṣabhavāha
{21}   na ’añ ’añjeñ kaṃmrateṅ ’añ vraḥ
{22}   guru sthāpanā ’añ oy taṃmrya ’seḥ dakṣiṇa
{23}   neḥ vraḥ neḥ phoṅ ti ’añ oy ta kvan ’añ
{24}   ta pi ’nak vraḥ vrahma vraḥ kaṃmrateṅ ’añ
{25}   gauripatīśvara ti ’añ oy ta tāñ vāp pa
{26}   vitra jairāga ta kvan ’añ vraḥ kaṃmrateṅ ’añ
{27}   śivaliṅga ti ’añ oy teṅ vraḥ kaṃmrate
{28}   ’añ nārāyana ti ’añ oy vāp ’yat
{29}   [dep] ’añ oy saṃnvat pi ’añ oy vraḥ neḥ
{30}   nu upāya ta kvan ’añ ta pi ’nak nau ge
{31}   ta thve prakāra pi calaya pi sak vraḥ neḥ
{32}   ta kvan ’añ ta pi ’nak ge pāta traitriṃ
{33}   śanaraka ’yat kāla ñas ge dā[r] rājabhaya
{34}   ’aṃvi ihaloka lvoḥ paraloka leṅ nānā
{35}   prakāra

Community: Khmer epigraphy
Uploaded on November 6, 2017
August 20, 2020