{1}   neḥh gi roh śākha khñuṃ neḥ [man] jvan ta vraḥ kaṃmrateṅ ’añ
{2}   śvetadvīpa tai kañān thlāy vau[di] mvāy ṅan jyaṅ praṃm mvāy lī[ṅ] 10
{3}   tai kanarun ti tvar nu dhārmme□ [tai]panheṃ dvañ nu canlyāk yau 10 5
{4}   si thṅe tīduñ nu mekhalā mvāy sīthgun duñ nu ’leṅ 4
{5}   si kan’īn duñ nu ’leṅ 5 [saṃ]’aptī duñ nu ’leṅ pīy
{6}   tai kan’īn duñ nu raṃnāṅ kñuṃ ta [ro]ḥneḥh duñ ta vāp śīvavrāhma ta von
{7}   kāla thve hemaśrīṅgīri nu vraḥ mandira vra[ḥ]śrī jayendranagīri
{8}   tai panlas duñ nu vaudi 1 ṅan jyaṅ 5 lī[ṅ] 10 tai kaṃpura duñ nu ’leṅ 4
{9}   tai kañān kvan 1 [du]ñnu padigaḥ 1 ṅa[n jya]ṅ4 tāṃmrakaran 1 ṅan jyaṅ 5
{10}   khñuṃ ta roḥ neḥh ’añ duñ ta vāp va vāp lo vāp īn kāla thve ṅār
{11}   vraḥ hemaśriṅgaragīri nu [vraḥ]mandi[ra vraḥ]śrī jayendranagīri
{12}   tai prayaṅga ti khloñ vala pañja [o]y tai dhārmma ti kaṃsteṅ īśvaranivāsa oy
{13}   tai kañān ti kaṃsteṅ vrai kanloṅ oy tai thmas kvan 1 ti duñ ta loñ vadañcah nu mās
{14}   khñuṃ teṃ ti gurujana oy ta ’añ pi oy vraḥ tai paroṅ tai kanteṃ si kumāra
{15}   900 ta vraḥ rāj[y]a dhūli jeṅ vraḥ kaṃmra[teṅ ’añ]śrī jayavārmmadeva
{16}   nu ’añ ta teṅ tvan vraḥ mandira cāṃ caṃnām nu [oy]caṃnat kantāl chok nu khñuṃphoṅ ta ta vraḥ
{17}   kaṃrateṅ ’añ śvetadv[ī]pa kalpana [raṅk]o thlvaṅ mvāy saṅkrānta oy caṃnāṃ ta roḥ
{18}   h neḥ nu ’āśrama saṅkrāntapada gi [ta ’a]ñoy caṃnat neḥ nu khñuṃ ta nu paripāla
{19}   panla[s ta ’a]ñ ta gi [dha]rmmaneḥ [khlo]ñtravāṅ vrāhma[ṇa] ta kvan ’añ khñu[ṃ] sikaṃvis
{20}   si kvan mvā[y] tai kandhī kvan vyar tai saṅvār kvan piy
{21}   caṃnāṃ caṃnāṃ 1 duñ tai kaṃvruḥ cāṃ gi vraḥ ka
{22}   laḥ vala raṅko thlvaṅ 1 je 1 ranaḥ phye ta vraḥ
{23}   je kaṃpit raṅko je 1 caṃnāṃ vraḥ kralā
{24}   ve ma tai paroṅ raṅko je 1 caṃnāṃ steṅ vraḥ
{25}   ’āśraṃma caṃnāṃ vraḥ khsac ta ’āśram cpar
{25}   thṅai kap kep phye ta vraḥ