{C24}   1048 śaka
{C25}   caturddaśī roc phālgu
{C26}   ṇa ’ādityavāra gi
{C27}   nu yeṅ ta jmoḥ kaṃ[steṅ]
{C28}   kavīśvara khloñ vala
{C29}   śivaspada jvan khñuṃ bhū
{C30}   mi daṃnuñ ta roḥ neḥ
{C31}   caṃnāṃ ta kaṃmrate
{C32}   jagat liṅgapura tai
{C33}   kandhan kvan tai kandhān
{C34}   tai kansān tai kañca
{C35}   n kvan si tīrtha tai ka
{C36}   nsaṃ phsaṃ praṃ mvay sre
{C37}   travāṅ ji n pvan
{C38}   sre taruṇī mvay gi
{C39}   sre ta roḥ neḥ nāṃ raṅko
{C40}   dau kaṃmrateṅ jaga
{C41}   t liṅgapura sap
{C42}   gha srādhi sme raṅko
{C43}   je vyar liḥ praṃ vyal
{C44}   ’var vyar vvaṃ ’āc ti mān
{C45}   ’nak [ta] ’āyatva khñuṃ neḥ
{C46}   gi pamre ta kaṃmrate
{C47}   jagat liṅgapura ||
{B1}   siddhi svāsti namaśśivāya duk praśasta ta roḥ neḥ
{B2}   ta 1051 śaka ’añ ’aṃcas varṣa chnāṃ tap pra[ṃ] piy gi nu
{B2}   l ta varṇa vraḥ canmāt ta 989 śaka ta rāj[y]a vraḥ pāda kaṃmra
{B4}   teṅ ’añ śrī udyādityavarmmadeva vraḥ pāda kaṃmrateṅ ’añ
{B5}   sadāśivapada vraḥ pāda kaṃmrateṅ ’añ paramakaivalyapada
{B6}   vraḥ pāda kaṃmrateṅ ’añ paramaniṣkalapada vraḥ pāda kaṃmra
{B7}   teṅ ’añ śrī sūryyavarmmadeva syaṅ srāc ta bhaktiy to
{B8}   y vraḥ dnāy prap ’ari vraḥ pāda kaṃmrateṅ ’añ mān vraḥ
{B9}   karuṇāprasāda ’adhikāra sap=patala nau ru dravya t[a] mān nu
{B10}   vraḥ karuṇāprasāda’ātmapuruṣakāryya gāḍhe vraḥ duñ khñuṃ duñ
{B11}   bhūmi loḥ bhūmi saṅ gol thve vnāṅ semāvadhi saṅ kudya jyak ’a
{B12}   ñcan travāṅ sthāpaka nu śaka ta roḥ neḥ jvan khñuṃ bhūmi pratipa
{B13}   kṣa sre vraḥ pūjā sre kalpaṇā ta smiṅ p[u]rohita priṅ khñuṃ vraḥ
{B14}   pi leṅ ta kule ta sruk svāy pañcaka thve nu gi cyar jvan khñuṃ bhūmi
{B15}   duk caṃnāṃ kalpaṇā ta devatākṣetra ta roḥ neḥ vvan thnal
{B16}   saṅ svān canloṅ ta ’ādhvā ti thvāy phala vraḥ rājadharmma ri pha
{B17}   la svāmibhakti gi pi prārthanā guḥ ta 1071 śaka pi ket vai
{B18}   śākha śukravāra gi nu supratiṣṭha kaṃmrateṅ jagat śivaliṅga
{B19}   guru sthāpaka bhagavat pāda kaṃmrateṅ ’añ ta guru laṃpeṅ
{B20}   ’ācāryyapradhāna ta 1031 śaka pañcamī roc vaiśākha ’ā
{B21}   dityavāra gi nu supratiṣṭha vraḥ kaṃmrateṅ ’añ nārāyana vraḥ
{B22}   [bhagavatī] guru sthāpaka bhagavat pāda kaṃmrateṅ ’añ ta gu
{B23}   ru rudrā laṃpeṅ ’ācāryyapradhāna pratiṣṭhā vraḥ pūjā vraḥ
{B24}   ta piy vraḥ vleṅ raṅko liḥ praṃ vyal ’var vyar dina khñuṃ ti jvan
{B25}   pakṣa khnet tai chnap kvan tai kansri si kansaṃ tai ṛddhi kvan si
{B26}   tai sulambha tai kansat si kandās si pamek phsaṃ praṃ pvan pakṣa
{B27}   rṇoc tai kandhi kvan si kañcān tai khdic si kansaṃ tai umā kvan si
{B28}   riya tai spit kvan si hṛ□ṅgi si si tamrvac phsaṃ tapp phsaṃ ’nak si
{B29}   strīy savāla tapp praṃ pvan○ sre vraḥ pūjā pakṣa khnet gnvar vroḥ
{B30}   thlvaṅ tapp pvan je mvay liḥ tapp piy ’var mvay pakṣa
{B31}   rṇoc gnvar vroḥ thlvaṅ tapp pvan je mvay liḥ tapp piy ’var mvay
{B32}   phsaṃ sre vraḥ pūjā gnvar vroḥ bhay mvay praṃ piy je piy liḥ ta
{B33}   pp mvay ’var vyar sre ta bhavya ta smiṅ gnvar vroḥ thlvaṅ piy je vyar
{B34}   liḥ tapp pvan ’var mvay ta bhavya ta p[u]rohita gnvar vroḥ thlvaṅ piy
{B35}   liḥ praṃ ’var mvay sre priṅ khñuṃ vraḥ pakṣa khnet gnvar vroḥ thlvaṅ pvan
{B36}   je mvay liḥ tapp ’var piy pakṣa rṇoc gnvar vroḥ thlvaṅ pvan je
{B37}   mvay liḥ tapp ’var piy phsaṃ gnvar vroḥ thlvaṅ praṃ piy je piy liḥ
{B38}   praṃ mvay ’var vyar gi sre bhūmyūpāya khñuṃ vraḥ ta roḥ neḥ phoṅ ’ā
{B39}   yatva ta kule ta purohita ta mān dharmma gi ta p[u]rohi
{B40}   ta ta vraḥ neḥ gi ta paṅgāp kāryya ta khñuṃ vraḥ neḥ gi noḥ dai [vvaṃ]
{B41}   ’āc ti lak cicāy khñuṃ bhūmi vraḥ ta roḥ neḥ nau ruv kule [’añ]
{B42}   leṅ ’nak lak [phtā] cicāy khñuṃ bhūmi vraḥ ta roḥh neḥ
{B43}   nu gana vraḥ sabhā noḥ gi ta gurudroha
{B44}   1048 saka pañcamī roc phalguṇa śu[kravāra]
{B45}   [gi nu oy] caṃnāṃ ta vraḥ ta roḥ neḥ ta kaṃmrateṅ jagat
{B46}   liṅgapura tai paroṅ kvan tai suvṛkṣa kvan tai vi ri
{d1}   2
{d2}   si śata
{d3}   mma tai
{d4}   kansāṃ phsaṃ
{d5}   praṃ sre
{d6}   pūrvva phoṅ
{d7}   gnvar vroḥ thlva
{d8}   j[e] vyar liḥ
{d9}   praṃ vyal ’va(10r vyar caṃnāṃ ta
{d11}   phalguṇa raṅko thlva[ṅ]
{d12}   vyar ta kaṃmra
{d13}   teṅ jagat
{d14}   vnaṃ ruṅ tai gandha kva
{d15}   n tai kaṃvraḥ si
{d16}   govinda phsaṃ pi
{d17}   y sre gnvar vroḥ
{d18}   thlvaṅ mvay liḥ pi
{d19}   y ’var piy caṃnāṃ
{d20}   ta phalguṇa raṅko thlva[ṅ] mvay ta vraḥ
{d22}   nti kaṃmrateṅ ’añ
{d23}   śrī cāmpeśvara tai
{d24}   vrai lvā sre gnvar vroḥ
{d25}   thlvaṅ mvay liḥ pi
{d26}   y ’var piy caṃnāṃ
{d27}   ta phalguṇa raṅko thlva
{d28}   mvay ta kaṃmra
{d29}   teṅ jagat chpā ransi
{d30}   tai suvṛkṣa sre gnvar
{d31}   vroḥ thlvaṅ mvay liḥ
{d32}   piy ’var piy caṃnāṃ
{d33}   ta phalguṇa raṅko thlvaṅ
{d34}   mvay gi khñuṃ bhūmi caṃ
{d35}   [nāṃ] ta roḥ neḥ vvaṃ ’āc ti
{d36}   [mā]n ’nak ’āyatva
{d37}   daṃnep=ra kule ’añ
{d38}   [mā]n paṅgāp ’nak ta khloñ
{d39}   kṣ[e]tra ta roḥ neḥ
{d40}   [pi] caṃnāṃ kalpanā
{d41}   [ta roḥ] neḥ cāṃ kaṃmra
{d42}   [teṅ] jagat st