{1}   ta rājya vraḥ pāda kaṃmrateṅ ’añ śrī dharaṇīndravārmmadeva ta ekatrī
{2}   niśūnya’eka śaka pi ket kārttika vṛhāspativāra gi nu khloñ vāla dharmma
{3}   śīla yugapat nu vraḥ śrī yaśodharapaṇḍita vraḥ sabhā viṣaya nu khlo
{4}   ñ vala ta mūla tamrvac vyavahāri panlās khloñ viṣaya nu khloñ vala ’na
{5}   k ryyan trapek khloñ bhūtāśa nu kule khloñ vala dharmmaśīla phoṅ ta daṃ
{6}   nep=ra khloñ vala ’se dharmmaśīla ta prabhutva khloñ vala laṃvāṅ kaṃ[steṅ] viṣṇu
{7}   kula khloñ ’nak ryyan teṅ tvan dharmmaśīla teṅ tvan kanmyaṅ nu vraḥ sre vrai
{8}   ta janaka khloñ vala dharmmaśīla mvat pi trā pāñjiya ’aṃpall khñuṃ nu bhūmipu
{9}   ruṣakāra khloñ vala dharmmaśīla phoṅ pi pre thve caṃnāṃ ta kaṃmrateṅ jagat li
{10}   ṅgapura nu kanloṅ kaṃmrateṅ ’añ tai th’yak kvan tai paroṅ tai kaṃpit si vara jvyan si ka
{11}   nthet si kaṃvās si kaṃpraṅ tai vīja tai kañjoṅ si tai neḥ ta ’aṃpāl neḥ
{12}   ’aṅgvay ta caṃnat stuk vryaṅ prasap bhūmi vnaṃ vvak thve raṅko thlvaṅ pra[ṃ] vyal
{13}   mimvay śaka caṃnāṃ ta kaṃmrateṅ jagat liṅgapura bhūmi ’anle mvay prasap
{14}   caṃnat svāy thve raṅko thlvaṅ 5 mimvayśaka oy caṃnāṃ ta kanloṅ kaṃmra
{15}   teṅ ’añ nu ’āśraṃmavnek vraḥ ’nau stuk vryaṅ valaya mvay thṅai ket
{16}   sruk kaṃluṅ sruk ’āśraṃmata gi nu sre kaṃnat vyar caṃnāṃ ta kaṃmra
{17}   teṅ jagat chpār ransi