{1}   901 śaka pañcamī ket jyeṣṭha toy candra[māsa] ai
{2}   ’ādityavāra puṣyanakṣatra nu mān vraḥ śāsana dhūli vraḥ [pāda dhūli jeṅ vraḥkamrateṅ]
{3}   ’añ śrī jayavarmmadeva ta steṅ ’añ vraḥ guru kaṃsteṅ śrī vīrendravarmma kaṃsteṅ śrīvīre
{4}   ndrādhipativarmma kaṃsteṅ śrī mahīdharavarmma pre dau oy vraḥ karuṇāprasādabhūmi ’ā[y]
{5}   chdiṅ ta tāñ kamrateṅ ’añ ’āy ’vāy ta kaṃsteṅ śrī rājapativarmma ta kaṃsteṅ śrī [nara]
{6}   pativarmma ta mratāñ khloñ śrī jayāyudhavarmma pi cat sruk duk vraḥ pi oy ta kule[ta]
{7}   strījana phoṅ ’aṅgvay ta gi vraḥ kaṃrateṅ ’añ śivaliṅga vraḥ kamrateṅ ’añparame[śvara]
{8}   rūpa kaṃsteṅ śrī rājapativarmma vraḥ kamrateṅ ’añ bhagavatīrūpa tāñ kamrateṅ ’a[ñ○]
{9}   vraḥ kamrateṅ ’añ bhagavatī rūpa teṅ tvan ta kaṃsteṅ śrī narapativīravarmmamratā[ñ]
{10}   khloñ śrī jayāyudhavarmma saṃ gaṇa nu kamrateṅ jagat śrī bhadreśvara ’anrāyliṅga[pura?]
{11}   vraḥ kamrateṅ ’añ nārāyana saṃ gaṇa nu vraḥ kamrateṅ ’añ śrī campeśvara
{12}   caṅvatt bhūmi neḥ toy pūrvva ’aṅve chdiṅ bhūmi travāṅ vloṅ ta ti mratāñ tri khsācvlv[ak]
{13}   oy ta kaṃsteṅ śrī rājapativarmma toy ’agneya prasap ta gi bhūmi guhe ta ti vāp
{14}   ’āptabhṛtya eka khcya ’nak paṅgaṃ thpvaṅ nivedana pi oy ta kaṃsteṅ śrī[rāja]pativarmma toy dakṣi[ṇa]
{15}   prasap ta gi caṃnat steñ chok thmo toy nairṛtiya prasap travāṅ khbas toy paścima[pra]
{16}   sap śivajñāna toy vāyavya travāṅ veṅ prasap nu rāmakṣetra toy uttara nu iśānaprasap
{17}   [bhūmi] kaṃsteṅ śrī vīrendravarmma bhūmi vāp vis bhāgavata ya kaṃnuṅcaṅvat neḥ [kaṃ
{18}   steṅ śrī rāja]pativarmma paṅgaṃ thpvaṅ nivedana svaṃ bhūmi mṛtakadhana ’āy tipi oy thnvar ta vāp vi[s] [nu]
{19}   bhūmi sthalā pravaca ti kaṃsteṅ śrī narapativīravarmma duñ nu vudi padigaḥ māsprāk krapī ta vāp [’āt]
{20}   daśādhikṛta chmāṃ vraḥ kralā phdaṃ chok gragyar bhūmibhāga ’anle mvāy toypaścima ti kaṃsteṅ [śrī rā]
{21}   pativarmma duñ nu vodi padigaḥ thnap canlyāk ta vāp svasti ’nak vraḥ chpār || bhūmitravāṅ khba[s]
{22}   kaṃsteṅ śrī rājapativarmma jov nu vodi padigaḥ thnap canlyāk krapī ta gho sarāc ’nakvraḥ travā[ṅ]
{23}   sruk teṃ tannot ’āy kantāl danle nu khñuṃ phle gi ti mratāñ śrī guṇapandita oy takaṃsteṅ [śrī]
{24}   rājapativarmma man mān vraḥ śāsana pre sthāpanā rūpa kaṃsteṅ śrī rājapativarmmati oy paṃre ta rūpa kaṃsteṅ
{25}   bhūmi taṃpuṅ t[a] vraḥ karuṇāprasāda bhūmi taṃpuṅ bhāga mvāy ti duk thpal nukhñuṃ phle gi nāṃ vraḥ paryya
{26}   dau liṅgapura bhūmi taṃpuṅ bhāga mvāy kaṃsteṅ ’añ vraḥ guru oy ta kaṃsteṅśrī narapativīravarmma sthāpa
{27}   vraḥ śivaliṅga ta gi saṃ gaṇa nu liṅgapura sot bhāga mvāy ’āy la’ok oy caṃnāṃraṅko liḥ vyar ta vraḥ
{28}   vrāhmaśāla bhāga mvāy ’āy vnur rvyāṅ oy dau paṃre ta vraḥ hemaśṛṅgagiri bhāga mvāy ra soṅ
{29}   dau ta vraḥ kamrateṅ ’añ bhagavatī rūpa teṅ tvan ta kaṃsteṅ śrīnarapativīravarmma bhūmi gaṃ
{30}   mryāṅ ti duñ ta muṣṭiyudha sthāpanā bhagavatī mahiṣāsura ’āsana kanloṅ kamrateṅ’añ ’ā
{31}   y ’aṅve danle ta gi || bhūmi teṃ slā mṛtakadhana ti steṅ ’añ vraḥ guru paṅgaṃ thpvaṅnivedana oy
{32}   vraḥ karuṇāprasādasthāpanā śivaliṅga ta gi saṃ gaṇa nu kamrateṅ jagat liṅgapura sot||
{33}   bhūmi canlat=tai ti mrateñ hṛdayabhāva chmāṃ vraḥ kralā phdaṃ trīṇi saṃlāptamrya sār nai
{34}   kaṃsteṅ vyar hetu cya srūv man ’yat taṃmrya nu soṅ taṃmrya kaṃsteṅṅ oy bhūmicanlat=tai sthāpanā
{35}   śivaliṅga ta gi saṃ gaṇa nu liṅgapura sot || bhūmi rlaṃ slut ti vāp jvāda chmāṃ vraḥkralā phdaṃ do o
{36}   y ta kaṃsteṅ || bhūmi snāṃ thguḥ ti kaṃsteṅ śrī rājapativarman duñ ta vāp vargga dhruvapura nu vaudi padi
{37}   gaḥ canlyāk krapī sthāpanā vraḥ vighneśa ta gi oy kriyā ’āy chdiṅ || bhūmi rllo tikaṃsteṅ duñ ta
{38}   vāp go kanmyaṅ paṃre nu prākk nu canlyākk pi cat sruk duk khñuṃ oy ta vraḥkamrateṅ ’añ bhagavatī rūpa
{39}   ñ kamrateṅ ’añ || bhūmi cyat krāṅ pramān malyāṅ ti kaṃsteṅ śrī narapativīravarmmasvaṃ vraḥ karuṇā
{40}   prasādapi cat sruk duk khñuṃ ta gi oy ta vraḥ kamrateṅ ’añ bhagavatī rūpa teṅ tvanta kaṃsteṅ śrī na
{41}   rapativīravarmma || sruk ratnaparvvata pramān bhīmapura ti teṅ ta ’nak khloñkaṃsteṅ śrī rājapativarmma jvan ta
{42}   [vraḥ] kamrateṅ ’añ parameśvara rūpa kaṃsteṅ śrī rājapativarmma jvan khñuṃsavālavṛddha śata mvāy praṃ vyal
{43}   [bhū]mi sthalā pravaca sot ti mratāñ khloñ śrī jayāyudhavarmma duñ nu graloṅ taimvāy khāl
{44}   [prā]k mvāy ṅan jyaṅ mvāy jña yau mvāy thnap yau mvāy ta vāp ’āt daśādhikṛtachmāṃ vraḥ kralā phdaṃ
{45}   chok gragyarpi oy ta vraḥ kamrateṅ ’añ bhagavatī rūpa teṅ tvan ta mratāñ khloñ ||