K.257S Door jamb of Pràsàt Čàr

Author: ERC team

{1}   901 śaka pañcamī ket jyeṣṭha toy candra[māsa] ai
{2}   ’ādityavāra puṣyanakṣatra nu mān vraḥ śāsana dhūli vraḥ [pāda dhūli jeṅ vraḥkamrateṅ]
{3}   ’añ śrī jayavarmmadeva ta steṅ ’añ vraḥ guru kaṃsteṅ śrī vīrendravarmma kaṃsteṅ śrīvīre
{4}   ndrādhipativarmma kaṃsteṅ śrī mahīdharavarmma pre dau oy vraḥ karuṇāprasādabhūmi ’ā[y]
{5}   chdiṅ ta tāñ kamrateṅ ’añ ’āy ’vāy ta kaṃsteṅ śrī rājapativarmma ta kaṃsteṅ śrī [nara]
{6}   pativarmma ta mratāñ khloñ śrī jayāyudhavarmma pi cat sruk duk vraḥ pi oy ta kule[ta]
{7}   strījana phoṅ ’aṅgvay ta gi vraḥ kaṃrateṅ ’añ śivaliṅga vraḥ kamrateṅ ’añparame[śvara]
{8}   rūpa kaṃsteṅ śrī rājapativarmma vraḥ kamrateṅ ’añ bhagavatīrūpa tāñ kamrateṅ ’a[ñ○]
{9}   vraḥ kamrateṅ ’añ bhagavatī rūpa teṅ tvan ta kaṃsteṅ śrī narapativīravarmmamratā[ñ]
{10}   khloñ śrī jayāyudhavarmma saṃ gaṇa nu kamrateṅ jagat śrī bhadreśvara ’anrāyliṅga[pura?]
{11}   vraḥ kamrateṅ ’añ nārāyana saṃ gaṇa nu vraḥ kamrateṅ ’añ śrī campeśvara
{12}   caṅvatt bhūmi neḥ toy pūrvva ’aṅve chdiṅ bhūmi travāṅ vloṅ ta ti mratāñ tri khsācvlv[ak]
{13}   oy ta kaṃsteṅ śrī rājapativarmma toy ’agneya prasap ta gi bhūmi guhe ta ti vāp
{14}   ’āptabhṛtya eka khcya ’nak paṅgaṃ thpvaṅ nivedana pi oy ta kaṃsteṅ śrī[rāja]pativarmma toy dakṣi[ṇa]
{15}   prasap ta gi caṃnat steñ chok thmo toy nairṛtiya prasap travāṅ khbas toy paścima[pra]
{16}   sap śivajñāna toy vāyavya travāṅ veṅ prasap nu rāmakṣetra toy uttara nu iśānaprasap
{17}   [bhūmi] kaṃsteṅ śrī vīrendravarmma bhūmi vāp vis bhāgavata ya kaṃnuṅcaṅvat neḥ [kaṃ
{18}   steṅ śrī rāja]pativarmma paṅgaṃ thpvaṅ nivedana svaṃ bhūmi mṛtakadhana ’āy tipi oy thnvar ta vāp vi[s] [nu]
{19}   bhūmi sthalā pravaca ti kaṃsteṅ śrī narapativīravarmma duñ nu vudi padigaḥ māsprāk krapī ta vāp [’āt]
{20}   daśādhikṛta chmāṃ vraḥ kralā phdaṃ chok gragyar bhūmibhāga ’anle mvāy toypaścima ti kaṃsteṅ [śrī rā]
{21}   pativarmma duñ nu vodi padigaḥ thnap canlyāk ta vāp svasti ’nak vraḥ chpār || bhūmitravāṅ khba[s]
{22}   kaṃsteṅ śrī rājapativarmma jov nu vodi padigaḥ thnap canlyāk krapī ta gho sarāc ’nakvraḥ travā[ṅ]
{23}   sruk teṃ tannot ’āy kantāl danle nu khñuṃ phle gi ti mratāñ śrī guṇapandita oy takaṃsteṅ [śrī]
{24}   rājapativarmma man mān vraḥ śāsana pre sthāpanā rūpa kaṃsteṅ śrī rājapativarmmati oy paṃre ta rūpa kaṃsteṅ
{25}   bhūmi taṃpuṅ t[a] vraḥ karuṇāprasāda bhūmi taṃpuṅ bhāga mvāy ti duk thpal nukhñuṃ phle gi nāṃ vraḥ paryya
{26}   dau liṅgapura bhūmi taṃpuṅ bhāga mvāy kaṃsteṅ ’añ vraḥ guru oy ta kaṃsteṅśrī narapativīravarmma sthāpa
{27}   vraḥ śivaliṅga ta gi saṃ gaṇa nu liṅgapura sot bhāga mvāy ’āy la’ok oy caṃnāṃraṅko liḥ vyar ta vraḥ
{28}   vrāhmaśāla bhāga mvāy ’āy vnur rvyāṅ oy dau paṃre ta vraḥ hemaśṛṅgagiri bhāga mvāy ra soṅ
{29}   dau ta vraḥ kamrateṅ ’añ bhagavatī rūpa teṅ tvan ta kaṃsteṅ śrīnarapativīravarmma bhūmi gaṃ
{30}   mryāṅ ti duñ ta muṣṭiyudha sthāpanā bhagavatī mahiṣāsura ’āsana kanloṅ kamrateṅ’añ ’ā
{31}   y ’aṅve danle ta gi || bhūmi teṃ slā mṛtakadhana ti steṅ ’añ vraḥ guru paṅgaṃ thpvaṅnivedana oy
{32}   vraḥ karuṇāprasādasthāpanā śivaliṅga ta gi saṃ gaṇa nu kamrateṅ jagat liṅgapura sot||
{33}   bhūmi canlat=tai ti mrateñ hṛdayabhāva chmāṃ vraḥ kralā phdaṃ trīṇi saṃlāptamrya sār nai
{34}   kaṃsteṅ vyar hetu cya srūv man ’yat taṃmrya nu soṅ taṃmrya kaṃsteṅṅ oy bhūmicanlat=tai sthāpanā
{35}   śivaliṅga ta gi saṃ gaṇa nu liṅgapura sot || bhūmi rlaṃ slut ti vāp jvāda chmāṃ vraḥkralā phdaṃ do o
{36}   y ta kaṃsteṅ || bhūmi snāṃ thguḥ ti kaṃsteṅ śrī rājapativarman duñ ta vāp vargga dhruvapura nu vaudi padi
{37}   gaḥ canlyāk krapī sthāpanā vraḥ vighneśa ta gi oy kriyā ’āy chdiṅ || bhūmi rllo tikaṃsteṅ duñ ta
{38}   vāp go kanmyaṅ paṃre nu prākk nu canlyākk pi cat sruk duk khñuṃ oy ta vraḥkamrateṅ ’añ bhagavatī rūpa
{39}   ñ kamrateṅ ’añ || bhūmi cyat krāṅ pramān malyāṅ ti kaṃsteṅ śrī narapativīravarmmasvaṃ vraḥ karuṇā
{40}   prasādapi cat sruk duk khñuṃ ta gi oy ta vraḥ kamrateṅ ’añ bhagavatī rūpa teṅ tvanta kaṃsteṅ śrī na
{41}   rapativīravarmma || sruk ratnaparvvata pramān bhīmapura ti teṅ ta ’nak khloñkaṃsteṅ śrī rājapativarmma jvan ta
{42}   [vraḥ] kamrateṅ ’añ parameśvara rūpa kaṃsteṅ śrī rājapativarmma jvan khñuṃsavālavṛddha śata mvāy praṃ vyal
{43}   [bhū]mi sthalā pravaca sot ti mratāñ khloñ śrī jayāyudhavarmma duñ nu graloṅ taimvāy khāl
{44}   [prā]k mvāy ṅan jyaṅ mvāy jña yau mvāy thnap yau mvāy ta vāp ’āt daśādhikṛtachmāṃ vraḥ kralā phdaṃ
{45}   chok gragyarpi oy ta vraḥ kamrateṅ ’añ bhagavatī rūpa teṅ tvan ta mratāñ khloñ ||

Community: Khmer epigraphy
Uploaded on November 6, 2017
October 22, 2020
K.257N Door jamb of Pràsàt Čàr

Author: ERC team

{1}   mārggaśira vṛhaspativāra nu mratāñ khloñ śrī narapativīravarman pre
{2}   y ta kanmvāy mratāñ khloñ nāṃ vāp dan muṣṭiyudha ta mān
{3}   vāp in khloñ jnvāl muṣṭiyudha vāp go mūla vāp gāp mūla vāp dan mūla
{4}   [p ’yak] mūla muṣṭiyudha sruk gaṃryāṅ mok vraḥ sabhā kathā man vāp vit khloñjnvāl muṣṭi
{5}   [yudha] pul prāk jyaṅ mvāy vodi mvāy ṅan jyaṅ pramvāy canlyāk yo tapp ta mratāñkhloñ
{6}   śrī narapativīravarmma nu duñ maṇḍira kāla ta gi chnāṃ srac nirṇṇaya kaṃvairlaṃ dyan lvoḥ guṇa
{7}   dravya ta roḥh ’yat dravya dep vāp vit vāp dan pradhāna sruk gamryāṅ vāp in khloñ
{8}   [jnvāl muṣṭi]yudha vāp go mūla vāp gāp mūla vāp dan mūla vāp ’yak mūla muṣṭiyudhasruk gamryā
{9}   [ṅ] bhūmi gamryāṅ oy ta mratāñ khloñ śrī narapativīravarmmathlāy prāk nu
{10}   dravya nu canlyāk ta guṇa śaka navamī ket marggaśira vṛhaspativāranu mratāñ khloñ śrī
{11}   [nara]pativīravarmma oy j[ña ś]i[ra yo mvā]y thnap vlaḥ mvāy ta vāp dan pradhānasruk gamryāṅ jña śira yo mvāy
{12}   [da]rāpp yo mvāy thnap khāl prāk mvāy liṅ prām ’aṃpyal je vyar ta vāp gāpmūla jña śira
{13}   yo mvāy thnap vlaḥ vyar [’aṃ]pyal je mvāy ta vāp ’yak mūla jña śira yo mvāydarāpp yo mvāy thna
{14}   p yo mvāy ’aṃpya[l je mvā]y ta vāp dan mūla khāl prāk vyar liṅ tapp jña śira yomvāy jña rāp
{15}   yo tapp thnap yo vyar [ta] vāp go mūla vāp ’amṛta vāp jes kule vāp go mūlamuṣṭiyudha pi
{16}   v bhūmi caṃhop pi oy ta vraḥ kamrateṅ ’añ bhagavatī man mratāñ khloñ śrīnarapativīravarmma sthāpa
{17}   ta gi bhūmi gamryāṅ man vraḥ sabhā taṅtyaṅ vāp in khloñ jnvāl vāp dan pradhānasruk vāp go
{18}   mūla vāp ’yak mūla [vāp] gāp mūla vāp dan mūla sot ta gi kathā mratāñ khloñ śrīnarapativīravarmma
{19}   ta roḥh neḥh vāp in vāp go vāp dan vāp ’ya[k vāp dan sot] paṃvyat phoṅ kathāmratāñ khlo
{20}   ñ śrī narapativīravarman vāp dan pradhāna vāp in khlo[ñ jnvāl vāp go] mūla vāpgāp mūla vāp ’yak
{21}   mūla vāp dan sot mūla chley neḥ dravya ta ro[ḥh neḥh ye]ṅ yok ta mratāñ khloñt[a]
{22}   yeṅ thve rājakāryya nu saṃnall yeṅ ’ras [bhū]mi ti yeṅ oy thlāydra
{23}   vya mratāñ khloñ nu man mratāñ khloñ oy oy ta vraḥ kamrateṅ ’añ
{24}   bhagavatī man sthāpanā ’āy gamryāṅ toy pū[rvva prasap bhūmi steñ] ’añ vraḥ guru toy daksi
{25}   ṇa prasap vnaṃ khyoṅ toy paścima vap ta gi sru[k] [to]y uttara moklvaḥ ta gi vraḥ
{26}   phlū bhūmi ’añ ta jmah vāp in kanlaḥ mūla ’nau mratāñ khloñoy bhūmi
{27}   canhvar ransī thnvar ta ’añ ta vāp in neḥ pi oy [mra]tāñkhloñ nu loñ ’yak ta
{28}   kanmvāy mratāñ khloñ ti yeṅ parihāra ta ’nau samakṣa guṇa
{29}   doṣdarśśi mratāñ śrī dharaṇīndropakalpa [lo]ñ rṣ rthānandana
{30}   loñ ’anandana loñ paṇḍitācāryya vya na vāp rmma yogī
{31}   vāp dhirānandana vāp ’acyuta vāp pavitra vāp mratāñ śrīnṛpendrā
{32}   rimathana tamrvac vraḥ rājakāryya loñ prāṇa [9]16 śaka nukaṃsteṅ
{33}   śrī narapativīravarmma paṅgaṃ thpvaṅ nivedana pi ti cat srukduk khñuṃ pi
{35}   oy ta vraḥ kamrateṅ ’añ śivaliṅga ’āy [kaṃ]steṅ śrīnarapa[t]i[vīrava
{36}   rmma] mi chmāṃ prasir nai vraḥ kamrate[ṅ ’añ] nu ra pra
{37}   ti cat sruk pi duk vraḥ [ka]mrateṅ ’añ
{38}   śata mvāy || oy gmuṃ kalmvān ’añ ’āy chdiṅ
{39}   st[e]ṅ ||

Community: Khmer epigraphy
Uploaded on November 6, 2017
October 22, 2020