{1}   mārggaśira vṛhaspativāra nu mratāñ khloñ śrī narapativīravarman pre
{2}   y ta kanmvāy mratāñ khloñ nāṃ vāp dan muṣṭiyudha ta mān
{3}   vāp in khloñ jnvāl muṣṭiyudha vāp go mūla vāp gāp mūla vāp dan mūla
{4}   [p ’yak] mūla muṣṭiyudha sruk gaṃryāṅ mok vraḥ sabhā kathā man vāp vit khloñjnvāl muṣṭi
{5}   [yudha] pul prāk jyaṅ mvāy vodi mvāy ṅan jyaṅ pramvāy canlyāk yo tapp ta mratāñkhloñ
{6}   śrī narapativīravarmma nu duñ maṇḍira kāla ta gi chnāṃ srac nirṇṇaya kaṃvairlaṃ dyan lvoḥ guṇa
{7}   dravya ta roḥh ’yat dravya dep vāp vit vāp dan pradhāna sruk gamryāṅ vāp in khloñ
{8}   [jnvāl muṣṭi]yudha vāp go mūla vāp gāp mūla vāp dan mūla vāp ’yak mūla muṣṭiyudhasruk gamryā
{9}   [ṅ] bhūmi gamryāṅ oy ta mratāñ khloñ śrī narapativīravarmmathlāy prāk nu
{10}   dravya nu canlyāk ta guṇa śaka navamī ket marggaśira vṛhaspativāranu mratāñ khloñ śrī
{11}   [nara]pativīravarmma oy j[ña ś]i[ra yo mvā]y thnap vlaḥ mvāy ta vāp dan pradhānasruk gamryāṅ jña śira yo mvāy
{12}   [da]rāpp yo mvāy thnap khāl prāk mvāy liṅ prām ’aṃpyal je vyar ta vāp gāpmūla jña śira
{13}   yo mvāy thnap vlaḥ vyar [’aṃ]pyal je mvāy ta vāp ’yak mūla jña śira yo mvāydarāpp yo mvāy thna
{14}   p yo mvāy ’aṃpya[l je mvā]y ta vāp dan mūla khāl prāk vyar liṅ tapp jña śira yomvāy jña rāp
{15}   yo tapp thnap yo vyar [ta] vāp go mūla vāp ’amṛta vāp jes kule vāp go mūlamuṣṭiyudha pi
{16}   v bhūmi caṃhop pi oy ta vraḥ kamrateṅ ’añ bhagavatī man mratāñ khloñ śrīnarapativīravarmma sthāpa
{17}   ta gi bhūmi gamryāṅ man vraḥ sabhā taṅtyaṅ vāp in khloñ jnvāl vāp dan pradhānasruk vāp go
{18}   mūla vāp ’yak mūla [vāp] gāp mūla vāp dan mūla sot ta gi kathā mratāñ khloñ śrīnarapativīravarmma
{19}   ta roḥh neḥh vāp in vāp go vāp dan vāp ’ya[k vāp dan sot] paṃvyat phoṅ kathāmratāñ khlo
{20}   ñ śrī narapativīravarman vāp dan pradhāna vāp in khlo[ñ jnvāl vāp go] mūla vāpgāp mūla vāp ’yak
{21}   mūla vāp dan sot mūla chley neḥ dravya ta ro[ḥh neḥh ye]ṅ yok ta mratāñ khloñt[a]
{22}   yeṅ thve rājakāryya nu saṃnall yeṅ ’ras [bhū]mi ti yeṅ oy thlāydra
{23}   vya mratāñ khloñ nu man mratāñ khloñ oy oy ta vraḥ kamrateṅ ’añ
{24}   bhagavatī man sthāpanā ’āy gamryāṅ toy pū[rvva prasap bhūmi steñ] ’añ vraḥ guru toy daksi
{25}   ṇa prasap vnaṃ khyoṅ toy paścima vap ta gi sru[k] [to]y uttara moklvaḥ ta gi vraḥ
{26}   phlū bhūmi ’añ ta jmah vāp in kanlaḥ mūla ’nau mratāñ khloñoy bhūmi
{27}   canhvar ransī thnvar ta ’añ ta vāp in neḥ pi oy [mra]tāñkhloñ nu loñ ’yak ta
{28}   kanmvāy mratāñ khloñ ti yeṅ parihāra ta ’nau samakṣa guṇa
{29}   doṣdarśśi mratāñ śrī dharaṇīndropakalpa [lo]ñ rṣ rthānandana
{30}   loñ ’anandana loñ paṇḍitācāryya vya na vāp rmma yogī
{31}   vāp dhirānandana vāp ’acyuta vāp pavitra vāp mratāñ śrīnṛpendrā
{32}   rimathana tamrvac vraḥ rājakāryya loñ prāṇa [9]16 śaka nukaṃsteṅ
{33}   śrī narapativīravarmma paṅgaṃ thpvaṅ nivedana pi ti cat srukduk khñuṃ pi
{35}   oy ta vraḥ kamrateṅ ’añ śivaliṅga ’āy [kaṃ]steṅ śrīnarapa[t]i[vīrava
{36}   rmma] mi chmāṃ prasir nai vraḥ kamrate[ṅ ’añ] nu ra pra
{37}   ti cat sruk pi duk vraḥ [ka]mrateṅ ’añ
{38}   śata mvāy || oy gmuṃ kalmvān ’añ ’āy chdiṅ
{39}   st[e]ṅ ||