Piédroit of Pràsàt Prằṃ Lovêṅ (après SEAclassics Old Khmer Corpus).

{1}   vraḥ kamratāṅ ’añ śrī puṣpavaṭasvāmi puṇya mratā
{2}   ñ śucidatta ai kaṃluṅ kūdya vraḥ kaṃmratāṅ ’a
{3}   ñ mūlasthāna kñuṃ ’aṃnoy mratāñ ta vraḥ vrau |
{4}   bhinava | noc vraḥ | karoṃ sre ’aṃve
{5}   sau slā slik teṃ 1 ai sruk slā slik teṃ 1 toṅ
{6}   teṃ 20 ai ta vraḥ teṃ 20 saṃ paribho
{7}   ga [nu] vraḥ kamratāṅ ’añ śrī puṣkarākṣa giy ta yajamāna panlas mratāñ poñ
{9}   prabhavadatta giy ta nā[ṃ] giy kñuṃ phoṅ nau ge
{10}   n ’aṃnoy ta vraḥ