{1}   [nu mān vraḥ śāsana] dhūli jeṅ vraḥ [ka]mrate[ṅ’añ] śrī jaya[vīra
{2}   varmmadeva ta] vraḥ caturmma□ □n vraḥ karuṇā taparamapavi[tra] kata
{3}   śilastambha jaṃnvan kalpanātāñ [’a]ñ svyāc [kvan vraḥ]
{4}   pāda kamrateṅ kaṃtvan ’añ [śrī sūryyavarmmadeva ’āy ta] kamrateṅ jagatliṅgapura [’āy ta vraḥ] [ka]mrateṅ [’añ ’āy]
{5}   sruk kandin jaṃnvan ta kamrateṅ ja[gat] jaṃnvan ta kanloṅkamra[teṅ] [’añ]
{6}   ta dau ta kamrateṅ jagat sa□ mvāy ’anle
{7}   kalpanā 1 neḥ leṅ ’āc ti tāñ kamrateṅ [’añ kanmyaṅ] vraḥ pāda ta stāc dau [kvan vraḥ pāda ta]
{8}   stāc dau rudraloka oy caṃ ta vraḥ kaṃsteṅ śrī □[va]rmma saṅko nu tāñkamrateṅ ’añ
{9}   [ta gi vraḥ rājya] kamrateṅ ’añ ta stāc dau paramarudra[lo]ka [gi] roḥh śākasru[k] [kandin]
{10}   [vraḥ] kamrateṅ ’añ saṅkooy ta [kamra]te[ṅ ’añ] cok tāñ
{11}   tāñ kamrateṅ ’añ satīvrata nu kvan tāñ kamrateṅ [’añ] satīvrata oy ta t□
{12}   ta gi vraḥ rājya kamrateṅ ’añ ta stāc dau paramaśiva[loka] kamrateṅ ja[gat]
{13}   paṅgaṃ thpvaṅ nivedana vraḥ śāsana vraḥ pāda dhūli jeṅ kamrateṅ ’añ
{14}   caṃ devapratyaya mṛtakadhana ’ājya
{15}   kamrateṅ ’añ śrī raṇakesari kaṃsteṅ [tāñ ’a]
{16}   ñ svyāc neḥ sruk kandin ti santāna
{17}   tai kanruṇ kvan tai krāñ
{18}   ṇā noḥ phoṅṅ dau ta [tāñ ’a]
{19}   ñ svyāc ’rass tāñ steñ ta o[y]
{20}   ṣa gi ta oy caṃnāṃ ta roḥh neḥh [’aṃviihaloka lvaḥ]
{21}   ta gi paraloka
{22}   st□ sr□

Bibliographic information

North, Śaka xe siècle = A.D. 978-1077, C III: 227-8, untranslated.

Inscription Concordance

Corpus of Khmer Inscriptions (n.d.) no.K.468

Jenner (n.d.) no.K.468

Soutif & Estève (2017) no.K.468