{2}   jaṃnvan vraḥ kamrateṅ ’añ śrī yogīśvarapandita sruk vnur kaṃdvāt vi
{3}   ṣaya vyādhapura ta kamrateṅ jagat liṅgapura mukha vas mvāy vraḥ triśū
{4}   la laṅgau mvāy bhāra ti sthāpanā ti īśāna ta kanloṅ kamrateṅ ’añ ’aṅve
{5}   danle ti pratiṣṭhā vraḥ kamrateṅ ’añ śrī tripuradahaneśvara kanakāṅga stac pa
{6}   ñcotsava ’aṃval nu bhagavatī jvan hemadolā mvāy ta kamrateṅ jagat va
{7}   k ek śivikā mvāy ti sthāpanā vraḥ kamrateṅ ’añ śrī nātakeśvara daśabhu
{8}   ja nu samastābharaṇa ta gi nu bhoga ta ’aṃpāll neḥ hemakaraṅka mvāy jyaṅ
{9}   vyar liṅ tapp khāl mās mvāy liṅ tapp rupyakaraṅka mvāy jyāṅ piy liṅ tapp
{10}   rupyapratigraha mvāy jyaṅ tapp mvāy rupyakalaśa mvāy jyaṅ pramvāy li
{11}   tapp vudi prāk mvāy jyaṅ pramvāy liṅ tapp rupyabhājana mvāy jyaṅ praṃ pi
{12}   y rupyakamandalu mvāy liṅ tapp māyūracchatra gaṇā toy ’aṃpeṇa gi ta
{13}   paṃre ta kamrateṅ jagat śrī cāmpeśvara ti pratiṣṭhā vraḥ kamrateṅ ’añ śrī
{14}   tribhuvanañjaya ’aṃval n[u] bhagavatī śrīy kanakāṅga stac pañcotsava
{15}   hemadolā mvāy [○] ’arddhalo mvāy kanakāṅga sitacchatra ta kamrateṅ jaga
{16}   t kaṃdvāt dik ti jau bhūmi bhadrāvidyāvīra [○] caṃ caṃnāṃ śvetatandulādiyathāvibhava ||
{17}   ta kamrateṅ jagat śrī jayakṣetra suvarṇṇabhājana mvāy [○] ’aṅguliyaka
{18}   praṃ vyal vraḥ ’anroñ sarvvadanta sitacchatra sarvvadanta ratna tapp sūryya
{19}   kāntādi [○] vudi [○] padigaḥ pvānn tamrya mvāy ta kamrateṅ jagat vnaṃpūrvva ti
{20}   pratiṣṭhā vraḥ kamrateṅ ’añ śrī tribhuvanañjaya stac pañcotsava
{21}   ta kamrateṅ jagat chpār ransi vraḥ pītha sarvvadanta gangin sarvvadantasuvarṇnara
{22}   cita ta kamrateṅ jagat hemaśṛṅga duk thniṃ vraḥ ’arccā pañcaśūla ra
{23}   ṇamarddaṇa ta rmmāṃ ta kamrateṅ jagat śrī narendragrāma vraḥ srukbhīmapura man gi
{24}   ta sthāpaka jvan rupyakalaśa mvāy jyaṅ praṃ piy rupyakaraṅka mvāy jyaṅ piy
{25}   sruk jāgrāma vraḥ dakṣiṇā ti jvan viṅ caṃnāṃ ||