K.277 Door jambs of Pràsàt Tà Kèv

Author: RAS SIDDHAM Team

{S2}   ta gi rāj[y]a vraḥ pāda kamrateṅ kaṃtvan ’añ śrī sūryyavarmmadeva kaṃsten ’añśi
{S3}   vācāryya sthāpanā daṃnep=ra ’āy vraḥ śrī narendragrāma vraḥ sruk vraḥtrapuliṅga triha
{S4}   sta maṅgala nu mās neḥ gi ’ampāll jaṃnvan yaśaḥkīrtyādikarmma vraḥ kamrateṅ’añ śrī yo
{S5}   gīśvarapandita sruk vnur kaṃdvāt viṣaya vyādhapura ti thve nu vraḥ dakṣiṇāprasāda vraḥ pāda
{S6}   kamrateṅ kaṃtvan ’añ śrī sūryyavarmmadeva dau ta kamrateṅ jagat liṅgapuranu ka
{S7}   nloṅ kamrateṅ ’añ ’aṅve danley vraḥ kamrateṅ ’añ śrī tripuradahaneśvara
{S8}   □ākāra stac le śivikā ’aṃval nu bhagavatī kamrateṅ ’añ hemadolā mvāy jyaṅ ta
{S9}   p mvāy prāk ta gi jyaṅ prām khāl mās mvāy liṅ tapp vraḥ triśūla laṅgau bhāramvāy ti sthā
{S10}   panā ta īśāna [○] cat sruk ’āy gamryaṅ ’añcan pro□ vraḥ oy dakṣiṇā phle [○]sthāpanā ’ā
{S11}   y vraḥ śrī narendragrāma vraḥ sruk gi pi duk tīrtha□ [ta] gi [g]i kalpanā takamrateṅ jaga
{S12}   t liṅgapura nu kanloṅ kamrateṅ ’añ ’aṅve danle paryyaṅ srū raṅko lṅo santek vraḥ
{S13}   sana dīpa dhūpa ta□ pi dau ’anrāy nu thvāy vraḥ bhoga yathāvibhava [ta] vrā
{S14}   hmaṇādi nau ru jagat ta varddhe caṃnāṃ kalpanā neḥ svey phala samapravibhāga nau ru jagat ta pīdā
{S15}   [dharmma neḥ] lvaḥ [ta] nu manaḥh guḥ svey rājabhaya ta nānāprakāra ss□dau jāta dvātriṃśanaraka yama
{S16}   loka n[ā] ’yat kālahāna
{N6}   kamanda[lū] ratna
{N7}   ratna ta gi
{N8}   vraḥ karu[ṇa]□ [vraḥ kamra]teṅjagat vak ek
{N9}   pena [kamra]
{N10}   teṅja[gat] tribhuvanañjaya [o]
{N11}   y vraḥ tribhuvanañjayahemado[lā]
{N12}   mvāy kana[ka] kaṃdvāt dik ti cat sruk [o]
{N13}   y bhadrā□ □ryaya□ ta gi thve caṃnāṃ nāṃ [kaṃ]
{N14}   dvāt dik pi oy sahasrayajña [suva]
{N15}   rṇṇabhājana [ta]
{N16}   pp sūryyakā[nti] kamrateṅ jagat śrī narendragrāmavraḥ sru
{N17}   k man oy sahasrayajña jvan ta
{N18}   kalaśa mvāy [narendra]
{N19}   grāma vraḥ sruk kamrateṅ jagat chpār ransi sarvva
{N20}   danta vraḥ
{N29}   ’āy ta kamrateṅ jagat hema[śṛṅga oy] sahasrayajña jvan thniṃ duk vraḥ ’arccāduk ta rmmāṃ jvan pañcaśūla
{N30}   tantrīy man cuḥ ’asuni [ta vraḥ] prāsāda gi nu thve prāyaścitti man prārambhasamrac vraḥ prāsāda duñ thma
{N31}   nu tamrya vali ’val pātra kala pañcama oy dāna sap smiṅ nu kaṃ
{N32}   loñ ’nak ta gi [kamra]teṅ jagat nu smiṅ sap vraḥ rājapunya phoṅta samīpa nu catu
{N33}   rāśrama kamrateṅ ja[gat] vraḥ kamrateṅ ’añ śrītribhuvanañjaya vraḥ ta yātra stac
{N34}   pañcotsava

Community: Khmer epigraphy
Uploaded on November 6, 2017
October 26, 2020
K.276 Door jamb of Pràsàt Tà Kèv

Author: RAS SIDDHAM Team

{2}   jaṃnvan vraḥ kamrateṅ ’añ śrī yogīśvarapandita sruk vnur kaṃdvāt vi
{3}   ṣaya vyādhapura ta kamrateṅ jagat liṅgapura mukha vas mvāy vraḥ triśū
{4}   la laṅgau mvāy bhāra ti sthāpanā ti īśāna ta kanloṅ kamrateṅ ’añ ’aṅve
{5}   danle ti pratiṣṭhā vraḥ kamrateṅ ’añ śrī tripuradahaneśvara kanakāṅga stac pa
{6}   ñcotsava ’aṃval nu bhagavatī jvan hemadolā mvāy ta kamrateṅ jagat va
{7}   k ek śivikā mvāy ti sthāpanā vraḥ kamrateṅ ’añ śrī nātakeśvara daśabhu
{8}   ja nu samastābharaṇa ta gi nu bhoga ta ’aṃpāll neḥ hemakaraṅka mvāy jyaṅ
{9}   vyar liṅ tapp khāl mās mvāy liṅ tapp rupyakaraṅka mvāy jyāṅ piy liṅ tapp
{10}   rupyapratigraha mvāy jyaṅ tapp mvāy rupyakalaśa mvāy jyaṅ pramvāy li
{11}   tapp vudi prāk mvāy jyaṅ pramvāy liṅ tapp rupyabhājana mvāy jyaṅ praṃ pi
{12}   y rupyakamandalu mvāy liṅ tapp māyūracchatra gaṇā toy ’aṃpeṇa gi ta
{13}   paṃre ta kamrateṅ jagat śrī cāmpeśvara ti pratiṣṭhā vraḥ kamrateṅ ’añ śrī
{14}   tribhuvanañjaya ’aṃval n[u] bhagavatī śrīy kanakāṅga stac pañcotsava
{15}   hemadolā mvāy [○] ’arddhalo mvāy kanakāṅga sitacchatra ta kamrateṅ jaga
{16}   t kaṃdvāt dik ti jau bhūmi bhadrāvidyāvīra [○] caṃ caṃnāṃ śvetatandulādiyathāvibhava ||
{17}   ta kamrateṅ jagat śrī jayakṣetra suvarṇṇabhājana mvāy [○] ’aṅguliyaka
{18}   praṃ vyal vraḥ ’anroñ sarvvadanta sitacchatra sarvvadanta ratna tapp sūryya
{19}   kāntādi [○] vudi [○] padigaḥ pvānn tamrya mvāy ta kamrateṅ jagat vnaṃpūrvva ti
{20}   pratiṣṭhā vraḥ kamrateṅ ’añ śrī tribhuvanañjaya stac pañcotsava
{21}   ta kamrateṅ jagat chpār ransi vraḥ pītha sarvvadanta gangin sarvvadantasuvarṇnara
{22}   cita ta kamrateṅ jagat hemaśṛṅga duk thniṃ vraḥ ’arccā pañcaśūla ra
{23}   ṇamarddaṇa ta rmmāṃ ta kamrateṅ jagat śrī narendragrāma vraḥ srukbhīmapura man gi
{24}   ta sthāpaka jvan rupyakalaśa mvāy jyaṅ praṃ piy rupyakaraṅka mvāy jyaṅ piy
{25}   sruk jāgrāma vraḥ dakṣiṇā ti jvan viṅ caṃnāṃ ||

Community: Khmer epigraphy
Uploaded on November 6, 2017
October 26, 2020