{1}   906 śaka mvāy ket phālguṇa nu mān vra[ḥ śāsana dhūli vraḥ pā]
{32}   da dhūli jeṅ vraḥ kamrateṅ ’añ śrī jayavarmmadeva ta steṅ ’añ vraḥ [guru] [predau]
{33}   pandval ta vāp vai khloñ bhūtāśa mṛtakadhana ta vāp deṅ pratyaya [ma]
{34}   dhusūdana mṛtakadhana ta steṅ vnur vinau jeṅ nagara oy dau vraḥ[karuṇāprasāda ta vraḥ kamrateṅ ’añ]
{35}   ’āy dvijendrapura ta punya vraḥ kamrateṅ ’añ divākarabhaṭṭa [prati]
{36}   dina ta vraḥ kamrateṅ ’añ dvijendrapura pandval [vraḥ śāsana ta][mratāñ śrī dhara]
{37}   ṇīndropakalpa steṅ ’añ tejoraśi guṇadoṣa pre duk
{38}   gi khñuṃ man tāñ kamrateṅṅ ’āy vnur vinau jvan ta vraḥ kamrate[ṅ ’añ]
{39}   khñuṃ tem khñuṃ jaṃnvan kanhyaṅ kamrateṅ ’añ indralakṣmī
{40}   khñuṃ jaṃnvan vraḥ kamrateṅ ’añ khlah=ra ti duñ ta vāp śrīdhara ta ’me vā[p]
{41}   ladeva ta teṅ hen ta teṅ devakī travāṅ jvik neḥ ta
{42}   srū mimvāy ’nak dau srū vyar bhay khlaḥ vyar bhay ri khñuṃ ti [tai kaṃ]
{43}   prvāt tai khñuṃ si phnos si kantur tai kanrau tai prāṇa tai laṅ
{44}   dep reḥ ta dai t[a] syaṅ dakṣiṇā kamaṇḍalū prāk
{45}   ti cār bhāva 1 khāl prāk 1 tanlāp mās jaṃnvan
{46}   prāk 5 śuktī 1 ’arddhaśaṅkha vyat 1 śarāva 1 phnāṅ b
{47}   laṅgau 1 noṅ cīna 3 thmo nīla 2 thmo pi pas 4 vīna 4
{48}   khñuṃ jaṃnvan mratāñ khloñ saṃkarṣaṇa syaṅ
{49}   si si jev tai padmā tai geṅ tai
{50}   sarabhī riy .e sre ’āy phler ta ti duñ ta
{51}   ma phoṅ neḥ gi duk mahānasa patrakāra ta paṃre
{52}   neḥ gi nak ta oy śvetatandula liḥ 6 ta bhagava [pra]
{53}   tidina nu us nu sñak nu patraśākha pratidina tamrvā[c] [mahā]
{54}   nasa patrakāra gho bhīma neḥ gi ’nak ta paṃre prati
{55}   883 śaka pi roc kārttika vudhavāra ’ārdranakṣatra [.] nu vraḥ pāda [dhūli jeṅvraḥ kamrateṅ ’añ śrī
{56}   rājendravarmmadeva pre mratāñ khloñ divākarabhaṭṭa duñ (57ṅga ’aṣṭamadivasana ’āy vraḥ vnaṃ dep oy dakṣiṇā sruk
{58}   nu mratāñ khloñ someśvarabhaṭṭa nu sre mṛtakadhana mratā[ñ]
{59}   phoṅ [.] mratāñ khloñ divākarabhaṭṭa paṅgaṃ thpvaṅ nivedana [jaṃ]
{60}   nvan vraḥ pāda gi sruk sre noḥ dau ta vidyāśrama mān vraḥ śā[sana]
{61}   glāṅ triṇī khloñ mukha mṛtakadhana nu mratāñ khloñ śrī
{62}   śrī mahendravalla[bha] khloñ glāṅ catvarī nu vāp vai pratyaya
{63}   pre oy sruk sre dau ta vidyāśrama roḥ man mratāñ khloñ
{64}   y steṅ ’añ ’ācāryya bhāgavata mratāñ śrī mahendropakalpa taṃ[mrvāc]
{65}   la ’āptabhṛtya mratāñ śrī vīravikhyāta khloñ cāñ vāp sāṅ
{66}   [mratā]ñ śrī dharaṇīndravallabha khloñ vnaṃ steñ noḥ ||

Metadata
Inscription ID K.263D/3 Stele of Vằt Práḥ Ĕinkosĕi
Title
Alternative titles
Parent Object
Related Inscriptions
Responsibility
Author RAS SIDDHAM Team
Print edition recorded by
Source encoded
Digitally edited by
Edition improved by
Authority for
Metadata recorded by
Authority for metadata
Metadata improved by
Authoriy for improved
Language
Reigning monarch
Commissioner
Topic
Date:
Min
Max
Comment
Hand
Letter size
Description
Layout
Campus:
Width
Height
Description
Decoration
Bibliography
References
Add to bibliography
Misc notes