{1}   906 śaka mvāy ket phālguṇa nu mān vra[ḥ śāsana dhūli vraḥ pā]
{32}   da dhūli jeṅ vraḥ kamrateṅ ’añ śrī jayavarmmadeva ta steṅ ’añ vraḥ [guru] [predau]
{33}   pandval ta vāp vai khloñ bhūtāśa mṛtakadhana ta vāp deṅ pratyaya [ma]
{34}   dhusūdana mṛtakadhana ta steṅ vnur vinau jeṅ nagara oy dau vraḥ[karuṇāprasāda ta vraḥ kamrateṅ ’añ]
{35}   ’āy dvijendrapura ta punya vraḥ kamrateṅ ’añ divākarabhaṭṭa [prati]
{36}   dina ta vraḥ kamrateṅ ’añ dvijendrapura pandval [vraḥ śāsana ta][mratāñ śrī dhara]
{37}   ṇīndropakalpa steṅ ’añ tejoraśi guṇadoṣa pre duk
{38}   gi khñuṃ man tāñ kamrateṅṅ ’āy vnur vinau jvan ta vraḥ kamrate[ṅ ’añ]
{39}   khñuṃ tem khñuṃ jaṃnvan kanhyaṅ kamrateṅ ’añ indralakṣmī
{40}   khñuṃ jaṃnvan vraḥ kamrateṅ ’añ khlah=ra ti duñ ta vāp śrīdhara ta ’me vā[p]
{41}   ladeva ta teṅ hen ta teṅ devakī travāṅ jvik neḥ ta
{42}   srū mimvāy ’nak dau srū vyar bhay khlaḥ vyar bhay ri khñuṃ ti [tai kaṃ]
{43}   prvāt tai khñuṃ si phnos si kantur tai kanrau tai prāṇa tai laṅ
{44}   dep reḥ ta dai t[a] syaṅ dakṣiṇā kamaṇḍalū prāk
{45}   ti cār bhāva 1 khāl prāk 1 tanlāp mās jaṃnvan
{46}   prāk 5 śuktī 1 ’arddhaśaṅkha vyat 1 śarāva 1 phnāṅ b
{47}   laṅgau 1 noṅ cīna 3 thmo nīla 2 thmo pi pas 4 vīna 4
{48}   khñuṃ jaṃnvan mratāñ khloñ saṃkarṣaṇa syaṅ
{49}   si si jev tai padmā tai geṅ tai
{50}   sarabhī riy .e sre ’āy phler ta ti duñ ta
{51}   ma phoṅ neḥ gi duk mahānasa patrakāra ta paṃre
{52}   neḥ gi nak ta oy śvetatandula liḥ 6 ta bhagava [pra]
{53}   tidina nu us nu sñak nu patraśākha pratidina tamrvā[c] [mahā]
{54}   nasa patrakāra gho bhīma neḥ gi ’nak ta paṃre prati
{55}   883 śaka pi roc kārttika vudhavāra ’ārdranakṣatra [.] nu vraḥ pāda [dhūli jeṅvraḥ kamrateṅ ’añ śrī
{56}   rājendravarmmadeva pre mratāñ khloñ divākarabhaṭṭa duñ (57ṅga ’aṣṭamadivasana ’āy vraḥ vnaṃ dep oy dakṣiṇā sruk
{58}   nu mratāñ khloñ someśvarabhaṭṭa nu sre mṛtakadhana mratā[ñ]
{59}   phoṅ [.] mratāñ khloñ divākarabhaṭṭa paṅgaṃ thpvaṅ nivedana [jaṃ]
{60}   nvan vraḥ pāda gi sruk sre noḥ dau ta vidyāśrama mān vraḥ śā[sana]
{61}   glāṅ triṇī khloñ mukha mṛtakadhana nu mratāñ khloñ śrī
{62}   śrī mahendravalla[bha] khloñ glāṅ catvarī nu vāp vai pratyaya
{63}   pre oy sruk sre dau ta vidyāśrama roḥ man mratāñ khloñ
{64}   y steṅ ’añ ’ācāryya bhāgavata mratāñ śrī mahendropakalpa taṃ[mrvāc]
{65}   la ’āptabhṛtya mratāñ śrī vīravikhyāta khloñ cāñ vāp sāṅ
{66}   [mratā]ñ śrī dharaṇīndravallabha khloñ vnaṃ steñ noḥ ||