{1}   bhūmya nu sre man jo ta vāp ’yak nu ’me
{2}   kule vāp ’yak phoṅ  thlaiy vudi mvā
{3}   y ṅan jyaṅ praṃ piy liṅ 10  khāl prāk
{4}   mvāy ṅan liṅ praṃ vyal○ saṅ gol ta gi nu
{5}   sre kapvas sre oṅgan  sre loñ narā
{6}   y vrai taṃvvaṅ oy sre stuk ’ācāryya jaṃhva
{7}   t pvan  neḥ syaṅ sre dāna  pūrvva vraḥh vrai
{8}   muḥ vnaṃ gol  dakṣina vnaṃ  naiṛtiy vraḥh muḥ
{9}   vnaṃ gol  neḥ syaṅ dāna vraḥ karuṇāpra
{10}   sāda gi sot sre vrai patau vraḥ karu
{11}   ṇāprasāda  khñuṃ śata mvāy 10 saka
{12}   rma pvān  phoṅ neḥ syaṅ ma
{13}   n jvan ta vraḥ kamrateṅ ’añ śivali
{14}   ṅga thvāy ta vraḥ pāda kamrateṅ ’añ
{15}   śrī sūryyavarmmadeva   vraḥ rājadhā
{16}   rmma sagaṇa nu kamrateṅ jagat śrī jayakṣetra
{1}   tai kaṃvai kvan
{2}   tai kansrāc
{3}   si khdit
{4}   si gal
{5}   si kañjā
{6}   tai purāṅ
{7}   si dhārmahita
{8}   si manohita
{9}   si kañjot
{10}   si chke
{11}   gho pandan
{12}   tai chke ’nak khloñ
{13}   ’me vandika
{14}   tai vandika
{15}   si ph’van vandika
{16}   tai gandha
{17}   si dhārmavāsa
{18}   si ’ājya
{19}   si vrahma (19 bis) tai pakaṅ
{20}   tai kan’ā (20 bis) tai  ’nak
{21}   ’me pavas
{22}   si □□□
{23}   si paṅkās (23 bis) si kaṃvrau
{24}   tai srā□□
{25}   tai n□□
{26}   si kandhān
{27}   [blank]
{28}   si mūla
{29}   [blank]