K.693 Stele of Stưṅ Čràp

Author: RAS SIDDHAM Team

{A1}   925 śaka pañcamī ket bhadrapada ’ādityavāra nu vāp vrahmaputra chmāṃ vraḥ
{A2}   kralā phdaṃ  eka oy saṃnvat pi steṅ ’añ ’ācāryyapradhāna  trīṇi paṅgaṃ thpvaṅ ni
{A3}   [veda]na ta dhūli vraḥ pāda dhūli jeṅ vraḥ kaṃmrateṅ ’añ śrī jayavīravarmmadeva teṃ
{A4}   [śākha bhūmi   □] kule vāp vrahmaputra svaṃ vraḥ karuṇāprasāda nu     
{A5}          praśasta neḥ leṅ kaṃ pi mān pīdā  neḥh vraḥ ’ālakṣaṇa ti
{A6}   steṅ ’añ ’ācāryyapradhāna  trīṇi pre pandval ta vāp vrahmaputra pre thve
{A7}   [leṅ] kaṃ pimān pīdā kalpanā vāp vrahmaputra thvāy vraḥ bhoga kamrateṅ jagat li
{A8}   [ṅga]pura chnāṃ raṅko thlvaṅ 2 paryyaṅ mās 2 canlyak yo 2 thvāy vraḥ bhoga lyoṅ 1 je 
{A9}   paryyaṅ mās 1 canlyak yo 2 (9-12: three Sanskrit śloka)
{A12}   ta gi vraḥ rājya [kamrateṅ ’añ] ta stāc dau
{A13}      ’ji vāp vrahmaputra toy mātṛpakṣa ta jmaḥ vāp panditāṅkura nu ’ācāryya
{A14}   [dharmmādhipa]ti varṇṇa vikrānta teṃ dār vraḥ karuṇāprasādabhūmi jaḥ jnak pramān
{A15}      cat sruk duk vraḥ ’aṅgvay ta gi thve vraḥ rājakāryya pradvan mok  lvaḥ ta gi
{A16}   [vraḥ rājya] [kamrateṅ ’añ ta]stāc dau paramaśivaloka ’aṃteṅ cuḥ cāp sruk jaḥ jnak pi loñ
{A17}   [dha]rmmādhipati mok duñ bhūmi jaroy saṅke ta vāp vas nu vāp nes pame[k]
{B1}   [n]u prā[k] j[ya]ṅ 1 mās liṅ 1  bhūmi ti duñ ta vāp śrīniketa ’nak vraḥ tamrya toy
{B2}   pūrvva noḥ nu prāk jyaṅ 1 mās liṅ 2 ’ji vāp vrahmaputra cat sruk sthāpanā ta gi  mān
{B3}   bhūmi ti ’ji ’añ duñ ta svāmi cāmaravāhi nu prāk jyaṅ 1 mās liṅ 1 vaudi 1 padigaḥ 1 krapi 2 khñuṃ 2
{B4}   pre mratāñ kuruṅ ta ph’van cuḥ dau oy ta ’ji vāp vrahmaputra ti jvan ta vraḥ  bhūmi ti uttara ti duñ
{B5}   ta vāp jyāditya smev dep nu mās liṅ 1 prāk jyaṅ 10 5 krapi 2 thpvac 1 kryauv 1 canlyak yau 10
{B6}   ti jvan ta vraḥ  bhūmi carat bhūta ti duñ ta vāp ’nāśraya damraṅ mās pāda 1 prāk liṅ 10 canlyak
{B7}   yau 10 neḥ bhūmi ta roḥh neḥh ti ’ācāryya dharmmādhipati ta ’ji vāp vrahmaputra jvan ta vraḥ ka
{B8}   mrateṅ ’añ śilāprathima  khñuṃ vraḥ neḥ ti ’ā[cā]ryya dharmmādhipati ta ’ji vāp vrahmaputra duñ pi jvan ta
{B9}   vraḥ neḥ  tai kan’oy ’ji rāma  tai kandep ’ji kaṃval [○] tai pandān ’ji prān  tai kañchāy
{B10}   ’ji kansoṃ [○] tai yaśamana ’ji kaṃprvat  tai bhavitavya ’ji saṃ’ap  tai utpala ’ji kanlāṅ  mān vraḥ
{B11}   man vāp ’amarānantaka ’ryāṃ vāp vrahmaputra sthāpanā rūpa me vapā  bhūmi ti paścima viṅ uttara ti duñ
{B12}   ta me padma  me sarasvatī  vāp svasti pame[k]nu sru 100 canlyāk 20 yo 10 5 poṅ 1 thmur 1 vave 3
{B13}   paryyaṅ mās 5  bhūmi ti paścima noḥ sot ti duñ ta vāp ’āt nu me ṅe pame[k]so
{B14}   t krapi 2 sru 40 canlyak yo 10 paryyaṅ mās 2  bhūmi stuk ransi ti duñ ta vāp vidyānanta vāha
{B15}   yudha prāk liṅ 10 canlyāk yo 10 sru 20  bhūmi ti dakṣiṇa thpvaṅ tyak phlū ti duñ ta vāp va
{B16}   ra vāhayudha sot nu sru 20 canlyāk yo 10 paryyaṅ mās 3 thmur 2  bhūmi ti pūrvva ti duñ ta
{B17}   vāp go kanmyaṅ vraḥ kralā l’vaṅ nu sru 80 canlyāk 20 thmur 2  bhūmi toy thṅāy ket noḥ
{B18}   h ti duñ ta vāp rājadāsa camryāṅ nu sru 40 canlyāk yo 10 5 thpvac 1 vroḥ 1
{B19}   bhūmi rpvaṅ ti duñ ta me sarasvatī sot canlyāk yo 10 sru 20 vave 1 paryyaṅ mās 3  bhūmi me va
{B20}    ’añ ti uttara ti jvan ta rūpa ’me ’añ  neḥ bhūmi ta roḥ neḥh man vāp ’amarānanta duñ
{B21}   syaṅ man jvan ta vraḥ noḥ ta rūpa ’me vapā  neḥ vraḥ kamrateṅ ’añ ’cas nu vraḥ ka
{B22}   mrateṅ ’añ ta mūlasthāna nu rūpa ’me vapā nu bhūmi  sthāpanā nu bhūmi ti vāp ’ama[rā]nanta duñ
{B23}   phoṅ pi jvan ta vraḥ [p]i vāp vrahmaputra oy saṃnvat pi vatt is pūrvvāpara pi steṅ ’añ ’ācā
{B24}   ryyapradhāna  trīṇi paṅgaṃ thpvaṅ nivedana cuñ vraḥ ’ālakṣa pi vatt ukk gi roḥh vraḥ
{B25}   ’ālakṣa hau stāp vyavahāra oy viṅ  steṅ ’añ ’ācāryyapradhāna pandval ta mra[tāñ] [khloñ]
{B26}   ta trvac vraḥ rājakāryya  srāc pramān malyāṅ yugapat nu khloñ vala   
{B27}   t  k khloñ jnvāl pame[k]’āy vraḥ mattavāraṇa  vraḥ sabhā hau ’nak     
{B28}    taṅtyaṅ daha ’āc vyavahāra nu vāp vrahmaputra kathā man vvaṃ ’āc vraḥ [sabhā dep] [pa]
{B29}   ndval vraḥ śāsana ’āy vraḥ mattavāraṇa oy śapatha pragalbha viṅ ta vāp vrahmapu[tra]    
{B30}   vraḥh ti vāp vrahmaputra sthāpanā rūpa ’ryāṃ  duñ bhūmi ta vāp teṅ kanmyaṅ [vraḥ kralā]
{B31}   l’van nu sru 40 canlyāk yo 10 ulāra nu thyāy yo 3 cap thpir vlaḥ 1 ti jvan      
{C1}       ta cuḥ 
{C2}   □nn ta sthāpanā pra
{C3}     □ṅ ji  raṅga rāja
{C4}     ta trvac vraḥ
{C5}     na trīṇi  (6-13: texte sanskrit ?)
{C14}   bhūmi ti ’añ duñ ta vraḥ
{C15}   kamrateṅ ’añ mūla
{C16}   sthāna bhūmi teṅ 
{C17}     bhūmi     bhūmi ca
{C18}   ñ=hān krāṅ  bhūmi
{C19}   stuk ransi  khñuṃ ti loñ
{C20}     vimalagarbha duñ
{C21}   pi jvan ta vraḥ  tai   (21-27: liste peu lisible). (1-8: ruiné).
{D9}   lvoḥ ta vraḥ rā[j]ya
{D10}   [kamrateṅ ’añ]ta stāc dau paramavī
{D11}   raloka siddhi   
{D12}   ta duñ vvaṃ ’āc ti thve ’a[pa]
{D13}   vāda ley daha ’apavā
{D14}   da trā so[c]a nirṇṇaya
{D15}   khñuṃ ti vāp ’amarānanta du[ñ]
{D16}   pi jvan ta vraḥ ta rūpa m[e]
{D17}   vapā  tai     (18-24: liste peu lisible).

Community: Khmer epigraphy
Uploaded on November 6, 2017
January 11, 2021
K.689 Stele of Vằt Pô Rôṅ

Author: RAS SIDDHAM Team

{A5}   neḥ caṃnāṃ mra[tāñ]          
{A6}   ñ ta vraḥ kaṃmratāṅ ’añ śivapura raṅko sru        
{A7}    liḥ [5] kamvala vraḥ kaṃmratāṅ ’añ śivapura      
{A8}   ta paṃnos dakṣiṇāpatti ukk ’aṃraḥ carū kulabhakti |    
{A9}   labhakti | ra  bhakti |  kandhan |  kaṃvāṅ |    
{A10}   ddāma |  caṃpeṅ [|] ’nak kantai cer karmma | ku nāmu□ [|]
{A11}   ku kantāñ | ku saṃ’ap | ku srac ta puṇya | ’me syuṅ |
{A12}   ku devaśrīy | ku tki | śīlabhakti | vāhuśrama |  khap [|]
{A13}    suvarṇṇabhakti | ku kanloñ | ku vraḥ do | ku ’āl  |
{A14}   ku panida | ku smo | ku saṃreṅ | ku deviro | ku jvak | gi daṃ
{A15}   nap sre karom can’os klaḥ ver bhay vīja | sre
{A16}   rloṅ snāp tloṅ 10  tmu[r] gvāl 10  tmur paṃcor 
{A17}   6
{A17}   ’nak [ka]mratāñ ’añ guru le tmo | kaṃvala ka e   
{A18}      kaṃpit |  candramandita | gi tel ni    
{A19}   kṣa kamratāṅ ’añ guru le tmo noḥ   . . . . . . . . . . . . . . . . . . . . . . . . . . . . . . . . . . . [vraḥ kamratāṅ]
{B1}   ’añ śivapura  gi pramā ta ge kamratāṅ ’añ kloñ dakṣi
{B2}   [ṇāpatti] [Lines 2-6 in Sanskrit]
{B6}   neḥ gi roḥ veda nu tatām carū kṣira mās 4 pa
{B7}   [yaścaru] pāda mās gm[uṃ]pāda mās ṅarṅor pāda mās  ku śrīdeva
{B8}   ’nāda | ka’ol 1 slā slik toṅ 100 4  varṣā kloñ tāla
{B9}   tatām yau 1 kārita panlaṅ vlaḥ 1 ’nak smaṃ pradāna gi neḥ
{B10}   kñuṃ jaṃnon ’me mratāñ dhanañjaya cām raṅko liḥ 1
{B11}    kep | [vā]ca[ṃ]lau|  sarac | ku kandaṃ |  droṅ | sre 
{B12}      7 [’āy] vnur santek je 1 ’nak teṅ knā□l□
{B13}   cāṃ raṅko liḥ 1      |  kañyot |  vi  | [vā]  
{B14}    karṇṇada | ku kaṃpit | ku kanloṅ | ku ’ākāśadeva | [ku]    
{B15}   ku slā   uk [|]ku   | ku jayadeva |  damvarasena [|]    
{B16}   priya | ku se    |  vilakka |          
{B17}   les |        |  vinduśriy | ku ti      
{B18}   . . . . . . . . . . . .
{B19}               ta ’nak ta pramā     
{B20}   . . . . .

Community: Khmer epigraphy
Uploaded on November 6, 2017
January 11, 2021
K.669 Stele of Pràsàt Kŏṃphưs

Author: RAS SIDDHAM Team

{B1}   894 śaka pūrṇṇamī phālguṇa nu vraḥ kamrateṅ ’añ divākarabha
{B2}   ṭṭa nivedana ta dhūlī vraḥ pāda dhūlī jeṅ vraḥ kamrateṅ [’añ śrī]
{B3}   jayavarmmadeva kāla samrāc homa dvādaśarātrī vraḥ pāda [’ā]
{B4}   jñākanloṅ kamrateṅ ’añ  riy sruk kandin nu sruk supurāya
{B5}   pramān pūrvvadiśa  [ti] dhūlī vraḥ pāda dhūlī jeṅ vraḥ kamrateṅ ’añ
{B6}   stāc dau śivaloka oy vraḥ karuṇāprasāda ta vraḥ kamrateṅ ’añ [divāka]
{B7}   rabhaṭṭa neḥ sruk ta ’anle 2 [ti] vraḥ kamrateṅ ’añ      
{B8}   vraḥ dakṣiṇā phley srāc dvādaśarātri       [vrai]
{B9}   gmuṃ ta puṇya nai vraḥ kamrateṅ ’añ divā[karabhaṭṭa] [mān vraḥ śāsana dhū]
{B10}   līvraḥ pāda dhūlī jeṅ vraḥ kamrateṅ ’añ [ta]      
{B11}   kaṃsteṅ ’añ śrī vīrendravarmma pre  roḥh  vraḥ    
{B12}   pre thve praśasta sruk supurāya nu sruk kandin     
{B13}   sruk ta ’anle 2 pi duk ta rikta pi oy ta vraḥ ’āy vrai gmuṃ    khloñ vnaṃ
{B14}   vrai gmuṃ pre thve roḥh kalpanā vraḥ kamrateṅ ’añ divākarabhaṭṭa  
{B15}   ’nau  mān vraḥ śāsana  khloñ glāṅ  eka mratāñ śrī kṣitīndropakalpa
{B16}   mratāñ khloñ śrī rājavallabha  taṃmrvāc vraḥ kralā phdaṃ  mratāñ śrī nṛpendravīra
{B17}   mratāñ śrī narendrāyudha  chmāṃ vraḥ pāñjiy  mratāñ śrī   ndravallabha
{B18}   mratāñ śrī jayendravikhyāta  ta thve rikta  vāp vai pratyaya mṛtakadhana  vāp vima
{B19}   la  tamrvāc mṛtakadhana  vāp poṅ  sruk kandin nu siddhivara taṃrvac gho kaṃvrau
{B20}   ’amraḥ gho saṃ’ap  [gho] thgvāl gho kansah  gho dharmma  gho kansa  gho kaṃvai 
{B21}   gho hṛdayalakṣmī gho  t  gho ryyū gho pandan gho   gho vi     [gho]
{B22}   kaṃvit gho kandeṅ gho vara gho kaṃvit gho khmau gho caṃhek gho      
{B23}   gho thleṃ gho śivalakṣmī gho dharmma gho kandhāra gho th□  gho      
{B24}   gho kaṃpañ gho kampañ gho dharmma gho ’amṛta gho kh□ gho th□ gho vidya    tai [dha]
{B25}   rmma tai kansuc tai kaṃvrau tai pandan tai kan’u tai        
{B26}   tai kañcyas tai th’yak tai kañcū tai kanhyaṅ tai khñuṃ tai   tai ka  tai    
{B27}   tai krau tai panheṃ tai kanhyaṅ tai kaṃpañ tai ka  t tai kaṃ  tai ke    [dha]
{B28}   rmma tai th’yak tai kanhyaṅ tai kansut tai kantrap tai ka  a tai   tai  tai
{B29}   kan’in tai tīrtha tai th’yak tai kan’ā tai phnos tai kan  phsaṃ 60  
{B30}   sre kandin sre siddhivara sre śrī vrahmarakṣa  sruk supurāya taṃrvac gho
{B31}   kaṃpar  ’amraḥ gho sa’uy  gho kaṃpañ gho rāma gho       
{B32}   thmān gho ’amṛta gho kaṃpit gho paṃsāṅ gho pa   gho      
{B33}   dharmma gho kantṛp gho vrahma gho sraṅe gho dharmma gho  gho     
{B34}   kaṃvrau gho taṅker gho thke gho kansip gho   gho      
{B35}   gho chke gho kansoṃ gho hṛdaya  tai th’yak tai          
{B36}   chneṃ tai kansa tai kaṃvrau tai panlas tai panlas tai kaṃprvat        
{B37}   tai th’yak tai th’yak tai khmau tai thgāp tai thmās tai ka     tai        
{B38}   tai paroṅ tai śreṣṭha tai krau tai pandan tai kansat tai          
{B39}   phsaṃ 40 10 7  sre travāṅ paṃnvās sre travāṅ dvāc sre       
{C2}   thniṃ vraḥ kamrateṅ ’añ dvijendrasvāmī ’āy vrai gmuṃ  makuṭa 1 padmarāga le  1  raṇamarddana 1 jlvāñ 2 ratna le  2  kuṇḍa
{C3}   la 2  śaṅkha 1 triśūla 1 kaṭaka 4 vraḥ kavaca kroy vnek ratna ta  10  vraḥ vasana kroy vnek  kravil par 1  3 [.] kaṅkaṇa 2 nīla ta  60 10 7 cu
{C4}   ni 7 muktī 100 80 4 gadā 1 snāp candal 1 naupura 2 ratna ta  par 3  2 cancyān 1 ratna ta  1 curī 1 muktī vnāk 1 100 40 10 8  mās vrahma neḥ syaṅ mās  karoṅ prāk 1
{C5}   vṅya panlāy 8 ratna ta  20 3 snāp jār juṃ snāp praṇāla juṃ snāp vas 2 mātrā neḥ syaṅ prākk phle ’anle 1   vraḥ kamrateṅ ’añ śivaliṅga suva
{C6}   rṇṇakośa 1 cumvala ta  oṅkāra 1 ratna ta  1 neḥ mās   prākk kośa saṅku 1 snāp jār juṃ snāp praṇāla juṃ mātrā 1   vraḥ rūpa vraḥ pāda vraḥ ’ājñā kanloṅ
{C7}   kamrateṅ ’añ makuṭa 1 raṇamarddana 1 jlvañ 2 kuṇḍala 2 kaṇṭhi 1 keyura 2 jīvarakṣa 1 kaṭaka 2 vraḥ vasana vnek mās kroy prāk ratna ta  20 6  khse
{C8}   kanlaḥ 1 cancyān 1 ratna ta gi 1 vagāṃ par 5 muktī khse 5 muktī dai 100 60  2 mās vrahma   prākk snāp jār juṃ snāp praṇāla juṃ   vraḥ rūpa kanhyaṅ kamra
{C9}   teṅ ’añ  makuṭa 1 ratna ta  1 ranamarddana 1 jlvāñ 2 ratna ta  2 kuṇḍala 2 kaṇṭhi 1 paraḥ kroy 5 cancyān 9 ratna ta  9 keyura 2 kaṭaka 8 śaṅkha 1 cakra 1
{C10}   jīvarakṣa 1 udaravandha 1 vraḥ vasana kroy vnek mās khse kanlaḥ 1 cancyān 1 ratna ta  naupura 2 khse chdvāl 1 neḥ syaṅ mās   prākk snāp candal 2 snāp
{C11}   jār juṃ snāp praṇāla juṃ   vraḥ kamrateṅ ’añ bhagavatī  makuṭa 1 ratna ta  1 raṇamarddana 1 jlvāñ 1 ratna ta  2 kuṇḍala 2 kaṇṭhi 1 keyura 2 jīvarakṣa 1 ka
{C12}   ṭaka 2 vraḥ vasana vnek mās kroy prāk naupura 2 vagāṃ par 5  2 mās vrahma   prākk snāp jār juṃ snāp praṇāla juṃ   vraḥ kamrateṅ [’a]ñ
{C13}   śivaliṅga uttara  navapatra mās 1 panlāy 8 ratna ta    prākk kośa 1  śivikā mās kalkval siṅha 5 patula 20 phdaiy prāk 1 suvarṇṇabhāja[na] 
{C14}   tanlāp mās 2 cancyān tarā mās 2 saṅvār mās 2 khse 6 vrahma ratna ta  khse valmīka 1 phkā cracyāk daṃnuk 2 cancyān smiṅ 2 ratna ta  2 muktihāra 1 khse 10 4   
{C15}   śaṅkha chnaṃ mās 1 arddhamāṇika 100 vraḥ cakra 4 sūryyakānti 1   prāk so  kamaṇḍalū pralvaṅ saṅkū 1 patigraha raupya 2 khlās 2 vodi prāk 2
{C16}   bhājana dramvaṅ 1 bhājana khpac 1 syaṅ hanira bhājana pralvaṅ 3 bhājana ta madhyama 6 sahasradhāra hanīra 1 vat veṅ hanira 2 vat ’amval 4 vo
{C17}    prāk 1  veṅ prāk 1 saṃvau prāk [1] yajñakośa prāk 1 tanlāp cun hanira pralvaṅ 2 tanlāp deśa 1 tanlāp chdvāl 3 tanlāp prāk
{C18}   sraḥ 7 vān deśa 1 spāy phyaḥ 2 śveta 1 gāyatrī mās 1 khse 3 nu maktīy vrahma ta  ratna 5 gāyatrī prāk 1 khse 2 vrahma ta  ratna 1 kravil 1
{C19}   kalaśa prāk 3 ’arghya prāk 2 pādya prāk 10 śarāvaṇa prāk 10 2 ’ādarśana jeṅ prāk pralvaṅ 4 piy hanīra ’ādarśana cīna pralvaṅ 1 ’yat jeṅ
{C20}   kanakadanda 4 prāk mayūrachatra prāk 2 raśmivāra prāk 2 śveta prāk 2 kadukaḥ prāk 2 cāmara prāk 2 ’arddhaśaṅkha prāk 1 cīrā dhūpa prāk 2 śukti prāk 1
{C21}   phuru jhe snāp prāk ti gvar nu mās 1  khñāc prāk 1 jeṅ dyān prāk 2 carat drāṅ prāk 1 ceḥ so tic nu mās 1 ceḥ so paribhaṇḍa prāk 1 ’aṃroṃ pari
{C22}   bhaṇḍa prāk saṅkū 1   prāk khmau sru[c] 1 sruv 1 navagraha 1 ’ājyādhāra 2 canhvāy 1   laṅgau kala
{C24}   śa 2 vodī 10 padigaḥ 10 1 sbok 20 tāmrakumbha 2 khse vraḥ dvāra 2 kamaṇḍalū 10 1 kamaṇḍalū saṃrit 4 kadāha 10 kralā vraḥ kāla 1 vṛṣabha saṃrit 1 vraḥ saṃ
{C25}   rit 2 kalaśa 2 ’arghapādya 4 paṅkāp 2 gomayādhāra 1 dandāgra 3 cheṅ 4 tāla 6 raṇamarddana 3 koṅ panruṃ 6 katyāṅ 10 jlvāñ 10 dīpadhāra 1
{C26}   vryāt pralvaṅ daṃnuk 10 vryāt chmār daṃnuk 10 tāmrakaraṇḍa 5 nu paricaraṇa phle   śaṅkha 7 nu kānti  vīṇa 20 mvāy vluk kinnara 10 mvāy snāp mās
{C27}   laur 4 chko 2  toṅ vluk 1 khleṅ 5 vān vluk 3 cāmara vluk laṃveṅ toṅ tek 2 khān 2 srajāṅ 10  khñuṃ vraḥ kamrateṅ ’añ divākarabhaṭṭa nu khñuṃ kanhyaṅ kamra
{C32}   teṅ ’añ indralakṣmī ta [ti] jvan ta vraḥ ’āy gmuṃ  gho ’ājya gho pandan gho thgāp gho ’amṛta gho kansah gho phnos gho kansoṃ
{C33}   gho panheṃ gho ’amṛta sot gho kañcan gho ’amṛta sot gho thleṃ gho kanles gho kañcī gho kañjū gho thleṃ sot gho śrī
{C34}   gho kaṃvrau gho ’gat gho ’amṛta sot gho kanteṅ gho kaṃbhū gho ’amṛta sot gho valadeva gho kūsa gho kaṃvit gho dūta gho
{C35}   kan’ī gho panheṃ sot gho phnos gho th’yak gho kaṃvai gho sugandha gho kaṃvit sot gho krau gho kan’ī sot gho kaṃpit gho kansat
{C36}   gho kaṃvrau sot gho phsok gho kaṃvās gho kaṃprvāt gho kaṃvraḥ gho th’yak sot gho kañjes gho kaṃvit sot gho thleṃ sot gho krau
{C37}   sot gho kañjū sot gho kaṃvraḥ sot gho kaṃpit sot gho kandeṅ gho kantrī gho ’ananta gho kandhap gho kañc[ī] sot
{C38}   gho krau sot gho paroṅ gho kañjes sot gho kanvā gho kañcar gho saṃ’ap sot gho pravāt gho thgok gho panheṃ sot
{C39}   gho thke gho kaṃpañ gho saṃ’ap sot gho kaṃvit sot gho panlas gho sugandha sot gho kañjes sot gho krau sot gho chke gho kaṃvai sot
{C40}   gho kaṃvai sot gho kanlāṅ gho chpoṅ gho khñuṃ gho kantu gho ’ananta sot gho saṃpur gho kantu sot gho dharmma gho kanteṅ gho caṃhek
{C41}   gho paṃnaṅ gho saṃ’ap sot gho valadeva sot gho kaṃvraḥ sot gho mādhava gho thke gho sugandha sot gho kandip gho paroṅ
{C42}   gho bhīma gho kansān gho chpoṅ sot gho phnos gho kaṃpit sot gho śrīkaṇṭha gho thgāp sot  gvāl th’yak gvāl kandeṅ gvāl
{C43}   saṃ’ap gvāl thgo gvāl mādhava gvāl pandan gvāl panheṃ gvāl kaṃvrāṃ gvāl thgo sot gvāl thgo sot gvāl th’yak sot gvāl kaṃvrau gvāl vṅya gvāl
{C44}   vara gvāl kaṃpañ gvāl krau gvāl kansān gvāl kansip gvāl slac=ra gvāl kaṃvraḥ gvāl kandep gvāl paṃnaṅ gvāl hṛdaya gvāl campa gvāl
{C45}   kandur gvāl jīva gvāl khñuṃ gvāl saṃ’ap gvāl th’yak sot gvāl ’amṛta gvāl saṃvār gvāl kaṃvrau sot gvāl chke gvāl th’yak sot   joṅṅ gho dharmma
{C46}   gho saṃrac gho kaṃpañ gho panheṃ gho kaṃvit gho kanseṅ gho kan□o□ [gho] kanteṅ gho valadeva gho raṃnoc gho kan’ī gho tīrtha gho
{C47}   ’gat gho kaṃpañ sot gho khsāy gho panheṃ sot  gvāl kaṃpit gvāl tīrtha gvāl pandan gvāl kaṃvit gvāl th’yak gvāl pandan sot  svāmi me
{C48}   pañ me vai kvan tai rat 1 me  kvan gvāl śrī me ’yak me  kvan tai rat pau 1 me bha me soṃ  tai nārāyana tai kaṃvit tai kañjan tai kantas
{C49}   tai th’yak tai ’ājya tai laṅgāy kvan tai rat 1 pau 1 tai kaṃvai kvan  pau 1 tai thmās kvan  pau 1 tai utpala    tai tīrtha tai kaṃvrau kvan tai pau 1
{C50}   tai kandes tai viṣudha kvan kvan tai rat 1 tai saṃ’ap tai panheṃ kvan  pau 1 tai kansān kvan tai rat 1 tai panheṃ    1 kvan  pau 1 tai kaṃprvāt tai ka
{C51}   nsoṃ tai kaṃvit tai kansa kvan tai pau 1 tai umā tai dharmma tai kaṃpit tai kañjan tai vrahma tai dharmma sot    tai kañjū tai taisaṃrac tai ka
{C52}   nsān tai paroṅ kvan tai rat 1 tai paroṅ sot tai kaṃvit tai kanheṅ tai kan’in tai kaṃpit kvan  pau 1 tai kaṃpañ kvan tai rat 1
{C53}   tai th’yak tai sraṅe tai kan’as tai kanthun tai kandhan kvan pau 1 tai candra kvan tai pau 1 tai  k tai paṃnaṅ tai bhājana kvan tai   tai kan’in tai sa’uy tai kansoṃ kvan tai
{C54}   rat 1 tai saṃ’ap tai saṃrac tai kañchet tai kanhyaṅ tai khñuṃ tai dharmma tai        tai kandeṅ tai kandeṅ sot tai gandha tai kandai tai śubhārama tai kaṃpur tai panlas
{C55}   tai ’aṃpeṅ tai kaṃpas tai thgot tai vrahma tai kansyaṅ tai kaṃ[vr]au         tai kaṃprvāt tai ’ājya sot tai kansa kvan tai pau 1 tai kan’as tai saṃrac tai
{C56}   pandan tai th’yak kvan tai rat 1 tai kaṃprvāt tai pan                  nsaṃ kvan  pau 1 tai kancū tai kaṃvrau tai cheṃ tai panheṃ kvan  pau 1
{C57}   tai kaṃpañ tai jvik tai kansa tai khñuṃ tai kan                     pau 1 tai phnos tai mādhavī kvan tai rat 1 tai panheṃ tai dharmma tai
{C58}   thmās tai   kvan  pau 1 tai thleṃ tai                     tai kaṃvai tai kaṃvrau kvan tai rat 2 tai kanra tai thgot tai thleṃ
{C59}   gho pandan gho veda tai           
{D1}   tai  k kvan  pau 1 tai śrāddha tai kaṃvrau tai kaṃvrāṃ kvan  pau 1 tai
{D2}   saṃ’ap kvan tai pau 1 tai kan’in tai mādhavī tai saṃ’ap tai khnet tai vasanta
{D3}   tai kandeṅ tai thgvāl tai kandes kvan tai rat 1 tai kan’a tai kanrun kvan 
{D4}   pau 1 tai kaṃpur tai kandes tai pha’eṃ tai kaṃprvāt kvan tai rat 1 tai kanso[ṃ]
{D5}   tai bhadra tai pandan tai khñuṃ tai kan’in tai pandan kvan  pau 1 tai gandha tai 
{D6}   rtha tai th’yak tai paroṅ kvan tai pau 1 tai kaṃpit kvan  pau 1 tai kaṃpit tai
{D7}   kañjā tai ’gat tai thmās tai chke tai khñuṃ kvan  pau 1 tai kandeṅ tai panheṃ tai
{D8}   kaṃprvāt tai th’yak tai kaṃ   kvan tai pau 1 tai chneṃ tai kaṃprvāt tai slā khcī tai ka
{D9}   ndes tai paṃnaṅ tai jaṃnan tai kaṃvrau tai kan’ā kvan tai rat 1 tai phsok
{D10}   tai sam’ap tai svasti kvan  pau 1 tai phsok tai kaṃvrai tai kañjes tai ka
{D11}   nrvāt tai kan’in tai kaṃpit kvan  pau 1 tai sa’uy tai panhāṅ tai kaṃprvāt
{D12}   tai kansān [tai] th’yak tai khñuṃ tai kaṃprvāt tai ’ananta kvan pau 1 tai kañjā tai
{D13}   saṃ’ap tai th’yak tai sraṅe kvan tai pau 1 tai th’yak tai thleṃ tai thleṃ
{D14}   tai phnos tai khñuṃ tai sraṅe kvan pau 1 tai kaṃvrau tai khnap tai thgau tai sa’uy
{D15}   tai khmau tai kaṃpur tai panlās tai kanteṃ tai kaṃphyāc tai bhadra tai paroṅ
{D16}   tai sraṅe tai th’yak tai th’yaktai kan’in tai thleṃ   joṅ tai kañjū kvan 
{D17}   pau 1 tai kaṃvrau kvan  pau 1 tai utpala tai th’yak tai kañchāy
{D18}   tai vrahma tai kaṃvit tai tuvau tai kanteṃ kvan  pau 1 tai raṃnoc tai vāṅ tai
{D19}   kaṃprvāt tai kanteṃ tai panheṃ tai sraṅe tai kaṃvāy tai kanrīv kvan  pau 1
{D20}   tai tarkka tai khnet tai thmās tai kaṃpañ tai khmau kvan tai pau 1 tai ’aṃpen kvan
{D21}   tai pau 1 tai kanrvāt kvan  pau 1 tai kathā diḥvva tai kañcan tai kan’oy tai th’yak
{D22}   tai kaṃvai tai kanteṃ tac j□yān tai ey tai kaṃvut tai chpoṅ kvan pau 1 tai krau tai
{D23}   tai kaṃvāy tai kanso[ṃ] tai kaṃpit tai doṅ tai kaṃpur tai saṃ’ap tai saṃvār tai bhadra
{D24}   tai khmau tai dharaṇī tai chpoṅ tai kaṃvrau tai tarkka  phsaṃ phoṅ savā
{D25}   lavṛddha slik 1 80   jaṃnvan vraḥ pāda vraḥ ’ājñā kanloṅ kamra
{D26}   teṅ ’añ ta ’cas ta  vraḥ rūpa dai  sruk saṅke pre pamre nu khñuṃ sruk
{D27}   sre pratidina śvetatandula je 1 gho kaṃpañ gho varmmaśiva gho
{D28}   rāma gho khmau gho bhīma gho sa’uy gho kanran gho kansip gho
{D29}   kanteṅ gho kanloṅ gho ’amṛta gho phsok gho kanrau gho hṛda
{D30}   dayabhāva gho kansah gho pandan gho ’gat gho kanhī gho kandeṅ gho
{D31}   ’amṛta gho saṃ’ap gho sa’uy gho thgvāl  gvāl khñuṃ gvāl kañjur gvāl krau
{D32}   gvāl pandan gvāl th’yak gvāl thgo  tai kañjū tai kansoṃ tai thgau tai
{D33}   laṅgāy tai khñuṃ kvan  pau 1 tai dvāt tai kaṃvai kvan pau 1 tai saṃ’ap
{D34}   tai kaṃvrāṃ tai kañjan tai kaṃvai kvan pau 1 tai kaṃvrau kvan pau 1 tai vrata tai
{D35}   tīrtha kvan rat 1 tai thmās kvan rat 1 tai kanrun tai cāmpa kvan rat 1 tai th’yak kvan rat 1
{D36}   pau 1 tai saṃ’ap tai kaṃvai tai thgot kvan rat 1 tai kandhun kvan rat 1 tai laṅgāy
{D37}   tai ’anoc kvan rat 1 pau 1 phsaṃ savālavṛddha60 6 jaṃnvan vraḥ pāda vraḥ ’ājñā
{D38}   kanloṅ kamrateṅ ’añ ta ’cas ta  rūpa kanhyaṅ kamrateṅ ’añ sruk
{D39}   vijayapura pramān thās pre pamre pratidina śvetatandula je 1
{D40}   gho kansat gho nakha gho kañjes gho vrahma gho ’amṛta gho thgap
{D41}   gho kaṃpit gho kandeṅ gho kaṃvrau gho ’dan gho khmau gho ’gat gho
{D42}   thgap gho kaṃpit gho thgot gho th’yak gho panheṃ  gvāl paṃnaṅ gvāl
{D43}   pandan  tai kañcyas kvan rat 1 pau 1 tai kaṃprvāt kvan rat 1 pau 1 tai th’yak kvan
{D44}   rat 2 pau 1 tai kaṃvai tai thgāp tai panlas tai thgap tai paroṅ kvan rat 1
{D45}   tai panlas kvan rat 1 tai phnos kvan rat 1 tai candra tai kandeṅ tai kaṃpit tai śreṣṭha
{D46}   tai kambha tai th’yak phsaṃ savālavṛddha 40 5  phsam ’nak ’anle 3 savālavṛddha
{D47}   slik 1

Community: Khmer epigraphy
Uploaded on November 6, 2017
January 8, 2021
K.664 Stele of Saṃbuor

Author: RAS SIDDHAM Team

{1}   ’aṃnoy mratāñ kumārasvāmi ai ta vraḥ kamratāṅ ’añ tila
{2}   keśvara  tāñ gui ta yajamāna ta vrah kloñ poñ  kloñ saṃvok
{3}   caṃkār li  tāṅ kanmeṅ  ge yajamāna vraḥ ge cuḥ taṅai vrahh
{4}   kñuṃ vraḥ ta ghoda  ’amvil śākha   chat   bhar klā   tmañ 
{5}    ladu   mandā   tvo    kukaḥ   ’aṃpik   tyon  
{6}   saṃver   gmās   tvai  ku nayanī | kon ku 4 cau ku 2
{7}   ku jaṃvulī | kon ku 4 [|] ku candralekha | kon ku 4 ku 
{8}   k | kon ku 5 cau ku 4 [|] ku ’anaṅ | kon ku 4 ku kisar [|]
{9}   kon ku 4 [|] ku mañjarī | kon ku 2 ku jmah seṅ | kon
{10}   ku 2 [|] ku bhramarī | kon ku 2 [|] ku kattilī | ku srī | ku tilā 
{11}    ckap | ku kukaḥ | ku raṃnoc vraḥ | kñuṃ pradāna ku 
{12}   ndahh  | ku raṅgaśrīy | sre sanre 7 tmur 20  
{13}    mān jāhv ai □k plāṅ vroṅ cpar ver    
{14}    vaḥ [Unintelligible]. sre vraiy krāy sre prasān  

Community: Khmer epigraphy
Uploaded on November 6, 2017
January 8, 2021
K.657 Stele of Phnoṃ Práḥ Lãn

Author: RAS SIDDHAM Team

{1}   bhava śānti ku taptep kon |
{2}    samudra [|] ku dhan kon |  hi
{3}   taṅkara [|] ku saṃ’ap kon | ku saṃ
{4}   toy [|] ku kañcop ge tel o
{5}   y ta kuṭī  ’nak ta dveṣnad ge saptamā
{6}   tāpitā ’avīcinaraka  laṅleṅ

Community: Khmer epigraphy
Uploaded on November 6, 2017
January 8, 2021
K.650 Stele of Práḥ Thãt Práḥ Srĕi

Author: RAS SIDDHAM Team

{A1}        navamī ket jyeṣṭha ’ādityavā
{A2}   [ra] nu mān vraḥ śāsana dhūli vraḥ pāda dhūli jeṅ vraḥ
{A3}   kamrateṅ ’añ śrī jayavarmmadeva ta kamrateṅ ’a
{A4}   ñ vraḥ guru pandval ta teṅ pit thṅe nu vāp pitt nu vāp
{A5}   dann nu vāp harivala nu vāp so nu vāp svasti nu vāp
{A6}   haridharmma pi psaṃ gaṇa vraḥ kaṃmrateṅ ’añ śivaliṅga nu
{A7}   kaṃmrateṅ jagat rṅāll  caṃnāṃ teṅ pit thṅe raṅko
{A8}   śvetatandula liḥ vyar pratidina  saṅkrānta raṅko thlva
{A9}    vyar je vyar mimvāy chnāṃ  canlyāk vlaḥ 1 niva
{A10}   ndha khloñ ’āgam  raṅko ta roḥh neḥh o
{A11}   y nu srū kaṃtiṅ  srū taṃve sre oy pūjā
{A12}   vraḥ kaṃmrateṅ ’añ śivaliṅga  oy
{A13}   raṅko thlvaṅ 1 mimvāy chnāṃ pi praḥ ta vraḥ it kamra
{A14}   teṅ jagat rṅāl  khñuṃ ’aṃmraḥ ti teṅ pit
{A15}   thṅe nu cau phoṅ cāṃ caṃnāṃ  si bhima si pandān
{A16}   si kanteṅ  si kantvoh si kanrau si saṃ
{A17}   var si dharmmapāla si ryyū si kandeṅ si
{A18}   jīva si kanso si phsok si kaṃpur si taṅker
{A19}   si kaṃvit si kaṃvrāṃ si sa’uy si kaṃvis si īśva
{A20}   rabhāva si jraney si raṃnoc si kaṃvit sot si
{A21}   kaṃprāt si dharmma si slāc=ra si suparṇṇa si pandān so
{A22}   t si panlās si dharmmapāla sot si ’aṃmṛta si sa’u
{A23}   y [sot]  □p si khnet si kaṃvai si kanteṅ so
{A24}   t        ’aṃlaḥ si teṅ si kaṃpañ si
{A25}            □t si pravāt si kaṃprāt so
{A26}   t si chpoṅ s[i] ’a[ṃ]mrtasot si ’aṃmṛta sot si
{A27}   panheṃ si kand□  tai thleṃ tai utpala tai dharmma (1-7 : fin de la liste précédente, peu lisible.)
{B8}    tai th’yak phsaṃm si 40 5 phsaṃm tai 20 10 9 phsaṃ
{B9}   m phoṅ si nu taiy savālavṛddha 80 4 krapi
{B10}    4 thmur 10 sre daṃnaṅ sre tem svāy sre
{B11}   yok valvval neṅ sre vrai sre vraḥ rkā
{B12}   hoṅva sre jeṅ kaṃveṅ vraḥ sre ti vāp so□
{B13}   jvan sre ti vāp hari jvan ||
{B14}   tai kaṃp[i]t tai khnet si kaṃvaiy 
{B15}   samaiy kaṃmrateṅ ’añ vraḥ guru khñuṃ vāp harivala
{B16}   ’ājya kaṃvrau chṅap vasata si kañjet si kaṃbhlu
{B17}   si kan’āt ’nak ta lak khñuṃ te[ṅ] pit thṅe  khñuṃ vāp
{B18}   ’ājya nauv noh ’nāk ta p[ī]denu paṃpā
{B19}   t nauv noḥ pāp ’nāk ta saṃlāp vrāhmana
{B20}   nu pāpa saṃlā[p]’nāk kantai ta tāta□  
{B21}   noḥ vvaṃ svatantra ta mū[la] || 

Community: Khmer epigraphy
Uploaded on November 6, 2017
January 7, 2021
K.607 Stele of Sambór Prei Kŭk

Author: RAS SIDDHAM Team

{1}   t□mma . . .
{2}   . . . taḥ .   . ku
{3}             [’]adra . va krakara . kñuṃ vraḥ kamratāṅ ’añ     [’ā]y 
{4}    [man] vraḥ kamratāṅ ’añ śrī bhavavarmma oy . ku vau . ku  □viḥ . ku vraḥ ’añ . kon ku
{5}         maleṅ . ku ’aras=tamrū . ku kloñ . ku jaṃ . ku mah . ku din . ku ’aṅ . va ’avek
{6}      vraḥ . va ’aṃduḥ .  sal mar ’añ mān .  saṃ’uy .  kañjau .  tpun .  klapit . va kdet .
{7}   ku tāṅ uṅ . ku ’me draṅ vot . ku draṅ vot . ku vaḥ meṅ . ku klapit . ku ’anroka . ku ’anaṅ ci .
{8}   ku saṃvok . ku smaṅ . ku yi rāṅ . ku tmaṅ . ku ’at . kon=ku pau  . ku tmi . kon=ku va klaṅ ’aras . va tanlaṅ .
{9}   ku ya māy . kon=ku pau . ku tvau . kon=ku miḥ jmaḥ . ku ’me kanyo□ . ku san loy . kon=ku ku navaka . va kumār . ku kantāṅ
{10}   kñuṃ vraḥ kamratāṅ ’añ mucalinda . man vraḥ kamratāṅ ’añ oy vrau .  [t]loṅ . va tlāy . va ’adoṅ . va kañ
{11}   col .  tpaṅ . va tnāṅ . ku saṅ . ku slā . ku ya col . ku leḥ . ku proṅ . ku lvāṅ . ku koti . ku yi
{12}   [d]in . ku slā . ku pṛ . ku plak taṃkik .  col .  dvādaśī .  tpun . va kañcuhv . ku ta’āya . ku
{13}   □□□l pāṅ . ku ’aras . ku vlaj=jaṃnā . ku loṅ .  kañ joṅ .  ’aṃval .  kman . va □m□
{14}    soṅ . ku tpoñ . ku vrai rloṃ . ku raṅ kon=ku paṅket . ku klapit . va cak cek . ’me dvika
{15}   ku mar vai vai . ku gān=ro . ku pa’oc ple toy . ku dves . ku raṅ . va kavan . ku poñ . ku juṅ
{16}   ku slā vrai kon=ku pau tai . ’ame va vamī . va vamī . ku ’ame kañjā . va titāy . ’me ’tau    kra
{17}   hvāṅ . ku yiṅ . ku vrau . kon=ku tau urañ . ku tau dmet . ta kmer . ku ’assarū . ku yi voñ . va ta’ul .
{18}    tloṅ . ku yāṅ . kon ku can=der  . ku gumī . ku cat . tmur moy slikka . krapi praṃ bhai
{19}   ya . sre ’āriṅo 10 daṃmriṅ ||| sre ’āy jeṅ 20 7 sre ’āyimo 
{20}   10

Community: Khmer epigraphy
Uploaded on November 6, 2017
December 18, 2020
K.598 Stele of Pràsàt Trapẵṅ Rŭn

Author: RAS SIDDHAM Team

{B1}   928 śaka pi ket jyeṣṭha śukravāra ’āradanakṣatra nu dhūli vraḥ pāda dhūli jeṅ vraḥ kamrateṅ ’añ śrī [ja]
{B2}   yavīravarmmadeva ta svey vraḥ rājya nu śaka catvāri do nava  stac vraḥ śilātatāka yaśodharapurī pi
{B3}   mratāñ khloñ śrī kavīndrapaṇḍita sruk vnaṃ vvaṅ tri   pura nivedana śloka pi svaṃ bhūmi vraḥ karuṇāprasāda leṅ
{B4}    vraḥ dāna pi jvan=ta vraḥ kamrateṅ ’añ nārāyana man mratāñ khloñ sthāpanā ta sruk vrai karaṅ ta ti ’ji mra
{B5}   tāñ khloñ toy mātṛpakṣa dār vraḥ karuṇāprasādata gi vraḥ rājya vraḥ pāda parameśvara  vraḥ karuṇā ta mra
{B6}   tāñ khloñ taṅtyaṅ ruva bhūmi pi khmi mratāñ khloñ paṅgaṃ thpvaṅ nivedana man mān bhūmi ’aninditapura ta nirmūla
{B7}   pi ’āyatta ta vāp jnvāl gus toy pūrvva sruk vrai karaṅ  pi samīpa nu vraḥ mratāñ khloñ noḥ gi pi mratāñ
{B8}   khloñ svaṃ leṅ  vraḥ dāna pi jvan ta vraḥ ’āy vrai karaṅ ta puṇya nai vraḥ karuṇā ta mratāñ khloñ oy pra
{B9}   [sāda] bhūmi noḥ  vraḥ dāna  ’nak sañjak ta seva ta noḥh  vraḥ oy prasāda bhūmi ta mratāñ khloñ 
{B10}   [mratā]ñ khloñ śrī pṛthivīndravarmma  mratāñ khloñ śrī vāgīśvaravarmma  steṅ ’añ tarañ vyaṅ  mratāñ khlo
{B11}    śrī ka]vīndravijaya syaṅ=ta guṇadoṣadarśśi [○] steṅ ’añ danle jrai ’ācāryyapradhāna sabhāsat  mratāñ khloñ śrī 
{B12}   jopakalpa smvat vraḥ dharmmaśāstra  mratāñ khloñ śrī kṣitīndravarmma khloñ glāṅ eka  mratāñ khloñ śrī nṛpatīndrava
{B13}   rmma khloñ glāṅ do [○] mratāñ khloñ śrī kṣitīndravarmma khloñ glāṅ trīṇi [○] mratāñ śrī narendrapaṇḍita cāṃ vraḥ pañjiy
{B14}   vraḥ pandval steṅ ’añ danle jrai pre dau oy bhūmi noḥ ta mratāñ khloñ  vraḥ dāna vraḥ pandval pre steṅ
{B15}   ’añ danle jrai nu guṇadoṣadarśśi phoṅ syaṅ=ta cuñ kathā ta kamrateṅ ’añ vraḥ guru man oy vraḥ karuṇāprasā
{B16}   da bhūmi ta mratāñ khloñ śrī kavīndrapaṇḍita pre samakṣa nu vraḥ sabhā phoṅṅ ’āy vraḥ sabhā  steṅ ’añ danle jrai
{B17}   nu guṇadoṣadarśśi phoṅ syaṅ ta cuñ kathā roḥh vraḥ śāsana ta kamrateṅ ’añ vraḥ guru kamrateṅ ’añ vraḥ guru pandva
{B18}   l vraḥ śāsana ta loñ śrīdhara bhāgavata paṃre vraḥ kralā sroṅ ta khloñ saṃtāp nu vāp yok siṅ vyavahārādhi
{B19}   kāri nu vāp rāc daśadhita ta raṅvāṅ eka pre dau nu steṅ ’añ danle jrai pre thve gho[ṣaṇā] vraḥ śāsana steṅ ’añ danle jrai
{B20}   nu vraḥ sabhā nu raṅvāṅ dau lvoḥ ta gi sruk vrai karaṅ  steṅ ’añ danle jrai pre raṅvāṅ dau hau grāmavṛddha puruṣapradhāna ta
{B21}   samīpa nu sruk vrai karaṅ juṃ pvān toy [sruk] pan dval vraḥ śāsana pre syaṅ ta yugapat  saṅ=gol ta bhūmi
{B22}   noḥ pi oy ta mratāñ khloñ śrī kavīndrapaṇḍita ta gi daśamī rṇṇoc jyeṣṭha noḥ sauravāra revatīnakṣatra steṅ
{B23}   danle jrai nu vraḥ sabhā saṅ=gol ta bhūmi noḥ oy  vraḥ dāna ta mratāñ khloñ roha vraḥ śāsana  mra
{B24}   tāñ khloñ jvan=ta vraḥ kamrateṅ ’añ nārāyaṇa ’āy vrai karaṅ  grāmavṛddha ta  sākṣi  saṅ=gol  khloñ
{B25}   vala thvāñ treḥ velā  vāp daśagrāma sruk ’adhvājita  vāp hi sruk travāṅ guru  vāp bhima pradhāna sruk
{B26}   kaṃluṅ laṃvāṅ  vāp sur daśagrāma sruk kaṃluṅ sot  mratāñ vraḥ dūk le gho narāyana khñuṃ vraḥ
{B27}   thkval cās sruk vrai karaṅ  si hṛdayavindu khñuṃ kaṃsteṅ parājita sruk=kantāl vala vāp vrau grāmavṛddha steñ pra
{B28}   tyaya sruk samara vvac  vāp pa daśagrāma sruk dānyakatika vāp śivavrāhmaṇa vāp pra vāp dān vāp em 
{B29}   p vidyāmaya khloñ jnvāl ’nin  vāp pit me ’yak me ṅaṃ  me des ○me sān me dvat  neḥ syaṅ sruk ’amarāla
{B30}   ya man steṅ ’añ danle jrai viṅ ’aṃvi saṅ=gol ta bhūmi pi oy ta mratāñ khloñ  vraḥ stāc ’āy vraḥ caturdvāra
{B31}    mel vraḥ vnaṃm ta ti pre thve nirmmāṇa  mratāñ khloñ śrī kavīndrapaṇḍita svat śloka  vraḥ viṣṇudharmma paṅgaṃ thpvaṅ
{B32}   nivedana roḥh phala phley oy dāna bhūmi  steṅ ’añ danle jrai paṅgaṃ thpvaṅ nivedana man mān bhūmi ta ti khloñ jnvā
{B33}   l ’anin lak phtā ’nak ta cval kaṃluṅ caṅvat gol noḥ pi ’nak vol vāda  vraḥ śāsana pre dau sveṅ pi tyaṅ
{B34}    mān bhūmi ta nirmūla pre oy snoṅ  steṅ ’añ danle jrai nu mratāñ khloñ pṛthivīndravarmma nu guṇado
{B35}   ṣadarśśi phoṅ cuñ kathā roḥh vraḥ śāsana ta kamrateṅ ’añ vraḥ guru  kamrateṅ ’añ vraḥ guru pandval vraḥ
{B36}   śāsana ta loñ vrahma bhāgavata paṃre ta khloñ saṃtāp nu mratāñ śrī śrutabhaktigarjita khloñ saṃtāp nu ra
{B37}   ṅvāṅ eka pre dau thve roha vraḥ śāsana  vraḥ sabhā ta roḥh neḥh dau lvoḥ ta sruk vrai karaṅṅ pre raṅvāṅ
{B38}   hau grāmavṛddha pvān=toy srukk pandval vraḥ śāsana oy śapatha taṅ tyaṅ daha mān bhūmi varṇṇāśrama ta ni
{B39}   rmūla  grāmavṛddha syaṅ=ta śapatha kathā ruva bhūmi ’anin ta nirmūla toy krau gol  vraḥ sabhā vās ’aṃruṅ bhūmi ta mān
{B40}   ’apavāda kaṃluṅ gol dep vās ’aṃruṅ bhūmi ta nu  snoṅ mvāy ’aṃruṅ saṅ=gol samakṣa nu grāmavṛddha puruṣapra
{B41}   dhāna phoṅ [pandva]l vraḥ śāsana ta vāp bhima tūryya sruk kaṃluṇ laṃvāṅ nu bhikṣu vraḥ sramo ta mān bhūmi ta cva
{B42}   l kaṃl[uṅ gol] [oy] [bhū]mi noḥ snoṅ man vraḥ stāc  vraḥ [śi]lātatāk  vraṃ dik ta vraḥ dāna pi oy ta
{B43}   vraḥ paṃ[. . . . mratā]ñ khloñ śrī kavīndrapaṇḍita paṅgaṃ thpvaṅ nivedana man bhūmi srāc ti vraḥ sabhā dau
{B44}   oy snoṅ. . . . phoṅ  vraḥ śāsana pre siddhi bhūmi noḥ man oy dāna ta mratāñ khloñ tarāp phdai karoṃ
{B45}   noḥ mān . . . . . . . . [mratāñ khlo]ñ paṅgaṃ thpvaṅ nivedana sot leṅ ’āc=ti duk=ta vraḥ rikta ’āy vraḥ sabhā leṅ ’ā
{B46}   c=ti cār ta śilā[stambha] vraḥ vrāhmaśāla leṅ ’āc=ti duk=ta phnat  paṃre vraḥ kralā sroṅ leṅ ’āc=ti duk=ta
{B47}   praśasta ta . . . . . . [sru]k vrai karaṅ leṅ vvaṃ āc=ti kulasantāna mratāñ khloñ yok bhūmi neḥ pi lak phtā
{B48}   ta ’nak  vra[ḥ]     duk=ta ’avadhi ’ampāl neḥh roḥh iṣṭi mratāñ khloñ  bhūmi vraḥ dāna ta diṅ thṅā
{B49}   y . . . . pi ta diṅ thṅāy pūrvva śata vyar bhai pi 19 pantoy thṅāy slik 1 śata . . . . . [pv]ān
{B50}   bhūmi . . . . . . lvoḥ gol uttara teṃ vinauva slik 1 śata vyar 16 pantoy [thṅāy]. . . . . . vyar 5 
{B51}   kvan mra[tāñ khloñ śrī kavī]ndrapaṇḍita ta jmaḥ loñ nārāyaṇa dār jmaḥ mratāñ śrī kavī[ndravijaya . . . .] kanmya
{B52}    paṃre vraḥ kralā sroṅ  rājapurohita ukk ru mratāñ khloñ vapā  mratāñ paṅgaṃ thpvaṅ
{B53}   nivedana kule mratāñ śrī kavīndravijaya mvāy mūl nu kule mratāñ khloñ  bhāgavata paṃmre  daha ku
{B54}   le mratāñ khloñ mūl ta kule mratāñ śrī kavīndravijaya ’āc daha kule mratāñ śrī kavīndravija
{B55}   ya mūl ta kule mratāñ khloñ ’āc  riy bhāga  vraḥ kamrateṅ ’añ nārāyaṇa nu bhūmyāka[ra] khñuṃ
{B56}   phley noḥ ’āyatta ta kula mratāñ śrī kavīndravijaya  bhāga vraḥ kamrateṅ ’añ śivaliṅga nu
{B57}   khñuṃ bhūmyākaraphley noḥ ’āyatta ta kvan mratāñ khloñ toy bhāga kule steṅ nandikācāryya ’ā
{B58}   cāryya homa pi cāṃ ta saṃ mūla nu mratāñ khloñ phle  bhāgavata paṃre  neḥ kalpanā ta roḥh nehḥ 
{B59}   nau ru kula mratāñ khloñ kula ’nak neḥ ta vyar loḥ ta mān bhakti paripālana leṅ roḥh neḥh pi vvaṃ ’ā
{B60}   c=ti pan hyat  daha mān=ta pan hyat kalpanā neḥ cañ gati vyavahāra kaṃmrateṅ phdai karoṃ nirṇṇaya  ta pa
{B61}   raloka vraḥ yama yātanā ta naraka ta daṃnep=ra ’avīci lvaḥ saṅsāra   bhūmibhāga  bhūmi uttara nu
{B62}   bhūmi vraḥ dāna ti mratāñ khloñ jvan=ta vraḥ kaṃmrateṅ ’añ nārāyaṇa bhūmi ti dakṣiṇa nu sre vraḥ dāna pi . . . . .
{B63}   ti mratāñ khloñ jvan ta vraḥ kaṃmrateṅ ’añ śivaliṅga  {C1a} vraḥ kamrateṅ ’añ nārāyaṇa {C2a} khñuṃ toy khnet {C3a} gho thke {C4a} gho kanrau {C5a} gho kansān {C6a} gho sa’ap {C7a} gho palek {C8a} gho taṃ’us {C9a} tai kapur {C10a} tai kansu {C11a} tai khñuṃ {C12a} tai dharmma {C13a} tai saṃrac {C14a} tai sṅvan {C15a} tai pada {C1b} rṇnoc {C2b} gho kan’ā {C3b} gho kaṃvit {C4b} gho saṃrac {C5b} gho vira {C6b} gho kandeṅ {C7b} gho kanloñ {C8b} tai kansan {C9b} tai kaṃvrau {C10b} tai panpau {C11b} tai kavi {C12b} tai kan’ū {C13b} tai samṛddhi {C14b} tai tandhi {C15b} tai panlas
{D1}   khñuṃ vraḥ kamrateṅ ’añ śivaliṅga {D2a} bhāga khnet {D3a} gho kaṃvraḥ {D4a} gho kantin {D5a} gho …day {D6a} tai kanrau {D7a} tai kansān {D8a} tai pandān {D9a} tai campa {D10a} tai kanlaḥ {D11a} tai thṅe {D12a} . . . . . . . . . . . {D2b} bhāga rṇnoc {D3b} gho saṃrāc {D4b} gho vīra {D5b} gho pamek {D6b} gho kansān {D7b} tai kaṃprat {D8b} tai nirvāṇa {D9b} tai kanthun {D10b} tai thṅe {D11b} tai kantai {D12b} tai laṅgāy

Community: Khmer epigraphy
Uploaded on November 6, 2017
December 18, 2020
K.819 Stele of Phnoṃ Saṅ Kabàn

Author: RAS SIDDHAM Team

{A1}   . . . . (traces) . . . .
{A2}     tai run gvā[l]            
{A3}   gvāl jes si rat          
{A4}   tai kaṃpañ tai kañjān          
{A5}   gho caṃhek gho ’gat  gho         
{A6}   n tai kan’ā tai kanso tai ’a        
{A7}   tai pau teṃ  gvāl ’argha  915        [vai]
{A8}   śākha ’ādityavāra nu vāp vrahmacā        
{A9}   re pamak sru[k]    nāṃ khñuṃ tapp ti mo      
{A10}   thvāy [dhū]li [vraḥ pāda]dhūli jeṅ vraḥ kaṃmra[teṅ ’a]
{A11}   ñśrī [jaya]varmmadeva vraḥ śāsana pre jvan ta ka  
{A12}             tai   kvan gvāl ryā si  
{A13}                     tai pau 1 tai 
{A14}                       ndha (15-20, traces).
{B1}                 [d]ravya pho[ṅ]
{B2}              svatantra ta khloñ
{B3}             y paryyaṅ ta kaṃloṅ
{B4}            vvaṃ  pi svatantra ta kvan
{B5}          vvaṃ  pi svatantra ta mratañ khloñ vnaṃ
{B6}       candrapura phoṅ ’āyatta pūjā ta vraḥ pa
{B7}     [pu]rohita guḥ steṅ ’ācāryyapradhāna
{B8}   [nā] triṇī gi ta stap varttamāna vvaṃ  pi pre ta kāryya ta dai
{B9}   ti leṅ devakāryya  kanloṅ kamrateṅ ’añ
{B10}   thvāy vraḥ bhoga raṅko thlvaṅ 2 canlyak yau
{B11}   1 ’ācāryyapradhāna           canlya[k]
{B12}   yau 1 pratisaṃva[tsara]     
{B13}   n ka       
{B14}   ta ka                     (15-7 ruinées)
{B18}   ta dau ta   kṣ[e]trā[rāma]   

Community: Khmer epigraphy
Uploaded on November 6, 2017
December 18, 2020
K.591 Stele of Phnoṃ Saṅ Kabàn

Author: RAS SIDDHAM Team

{A1}   . . . . (traces) . . . .
{A2}     tai run gvā[l]            
{A3}   gvāl jes si rat          
{A4}   tai kaṃpañ tai kañjān          
{A5}   gho caṃhek gho ’gat  gho         
{A6}   n tai kan’ā tai kanso tai ’a        
{A7}   tai pau teṃ  gvāl ’argha  915        [vai]
{A8}   śākha ’ādityavāra nu vāp vrahmacā        
{A9}   re pamak sru[k]    nāṃ khñuṃ tapp ti mo      
{A10}   thvāy [dhū]li [vraḥ pāda]dhūli jeṅ vraḥ kaṃmra[teṅ ’a]
{A11}   ñśrī [jaya]varmmadeva vraḥ śāsana pre jvan ta ka  
{A12}             tai   kvan gvāl ryā si  
{A13}                     tai pau 1 tai 
{A14}                       ndha (15-20, traces).
{B1}                 [d]ravya pho[ṅ]
{B2}              svatantra ta khloñ
{B3}             y paryyaṅ ta kaṃloṅ
{B4}            vvaṃ  pi svatantra ta kvan
{B5}          vvaṃ  pi svatantra ta mratañ khloñ vnaṃ
{B6}       candrapura phoṅ ’āyatta pūjā ta vraḥ pa
{B7}     [pu]rohita guḥ steṅ ’ācāryyapradhāna
{B8}   [nā] triṇī gi ta stap varttamāna vvaṃ  pi pre ta kāryya ta dai
{B9}   ti leṅ devakāryya  kanloṅ kamrateṅ ’añ
{B10}   thvāy vraḥ bhoga raṅko thlvaṅ 2 canlyak yau
{B11}   1 ’ācāryyapradhāna           canlya[k]
{B12}   yau 1 pratisaṃva[tsara]     
{B13}   n ka       
{B14}   ta ka                     (15-7 ruinées)
{B18}   ta dau ta   kṣ[e]trā[rāma]   

Community: Khmer epigraphy
Uploaded on November 6, 2017
December 18, 2020