{A1}        navamī ket jyeṣṭha ’ādityavā
{A2}   [ra] nu mān vraḥ śāsana dhūli vraḥ pāda dhūli jeṅ vraḥ
{A3}   kamrateṅ ’añ śrī jayavarmmadeva ta kamrateṅ ’a
{A4}   ñ vraḥ guru pandval ta teṅ pit thṅe nu vāp pitt nu vāp
{A5}   dann nu vāp harivala nu vāp so nu vāp svasti nu vāp
{A6}   haridharmma pi psaṃ gaṇa vraḥ kaṃmrateṅ ’añ śivaliṅga nu
{A7}   kaṃmrateṅ jagat rṅāll  caṃnāṃ teṅ pit thṅe raṅko
{A8}   śvetatandula liḥ vyar pratidina  saṅkrānta raṅko thlva
{A9}    vyar je vyar mimvāy chnāṃ  canlyāk vlaḥ 1 niva
{A10}   ndha khloñ ’āgam  raṅko ta roḥh neḥh o
{A11}   y nu srū kaṃtiṅ  srū taṃve sre oy pūjā
{A12}   vraḥ kaṃmrateṅ ’añ śivaliṅga  oy
{A13}   raṅko thlvaṅ 1 mimvāy chnāṃ pi praḥ ta vraḥ it kamra
{A14}   teṅ jagat rṅāl  khñuṃ ’aṃmraḥ ti teṅ pit
{A15}   thṅe nu cau phoṅ cāṃ caṃnāṃ  si bhima si pandān
{A16}   si kanteṅ  si kantvoh si kanrau si saṃ
{A17}   var si dharmmapāla si ryyū si kandeṅ si
{A18}   jīva si kanso si phsok si kaṃpur si taṅker
{A19}   si kaṃvit si kaṃvrāṃ si sa’uy si kaṃvis si īśva
{A20}   rabhāva si jraney si raṃnoc si kaṃvit sot si
{A21}   kaṃprāt si dharmma si slāc=ra si suparṇṇa si pandān so
{A22}   t si panlās si dharmmapāla sot si ’aṃmṛta si sa’u
{A23}   y [sot]  □p si khnet si kaṃvai si kanteṅ so
{A24}   t        ’aṃlaḥ si teṅ si kaṃpañ si
{A25}            □t si pravāt si kaṃprāt so
{A26}   t si chpoṅ s[i] ’a[ṃ]mrtasot si ’aṃmṛta sot si
{A27}   panheṃ si kand□  tai thleṃ tai utpala tai dharmma (1-7 : fin de la liste précédente, peu lisible.)
{B8}    tai th’yak phsaṃm si 40 5 phsaṃm tai 20 10 9 phsaṃ
{B9}   m phoṅ si nu taiy savālavṛddha 80 4 krapi
{B10}    4 thmur 10 sre daṃnaṅ sre tem svāy sre
{B11}   yok valvval neṅ sre vrai sre vraḥ rkā
{B12}   hoṅva sre jeṅ kaṃveṅ vraḥ sre ti vāp so□
{B13}   jvan sre ti vāp hari jvan ||
{B14}   tai kaṃp[i]t tai khnet si kaṃvaiy 
{B15}   samaiy kaṃmrateṅ ’añ vraḥ guru khñuṃ vāp harivala
{B16}   ’ājya kaṃvrau chṅap vasata si kañjet si kaṃbhlu
{B17}   si kan’āt ’nak ta lak khñuṃ te[ṅ] pit thṅe  khñuṃ vāp
{B18}   ’ājya nauv noh ’nāk ta p[ī]denu paṃpā
{B19}   t nauv noḥ pāp ’nāk ta saṃlāp vrāhmana
{B20}   nu pāpa saṃlā[p]’nāk kantai ta tāta□  
{B21}   noḥ vvaṃ svatantra ta mū[la] ||