{A1}   925 śaka pañcamī ket bhadrapada ’ādityavāra nu vāp vrahmaputra chmāṃ vraḥ
{A2}   kralā phdaṃ  eka oy saṃnvat pi steṅ ’añ ’ācāryyapradhāna  trīṇi paṅgaṃ thpvaṅ ni
{A3}   [veda]na ta dhūli vraḥ pāda dhūli jeṅ vraḥ kaṃmrateṅ ’añ śrī jayavīravarmmadeva teṃ
{A4}   [śākha bhūmi   □] kule vāp vrahmaputra svaṃ vraḥ karuṇāprasāda nu     
{A5}          praśasta neḥ leṅ kaṃ pi mān pīdā  neḥh vraḥ ’ālakṣaṇa ti
{A6}   steṅ ’añ ’ācāryyapradhāna  trīṇi pre pandval ta vāp vrahmaputra pre thve
{A7}   [leṅ] kaṃ pimān pīdā kalpanā vāp vrahmaputra thvāy vraḥ bhoga kamrateṅ jagat li
{A8}   [ṅga]pura chnāṃ raṅko thlvaṅ 2 paryyaṅ mās 2 canlyak yo 2 thvāy vraḥ bhoga lyoṅ 1 je 
{A9}   paryyaṅ mās 1 canlyak yo 2 (9-12: three Sanskrit śloka)
{A12}   ta gi vraḥ rājya [kamrateṅ ’añ] ta stāc dau
{A13}      ’ji vāp vrahmaputra toy mātṛpakṣa ta jmaḥ vāp panditāṅkura nu ’ācāryya
{A14}   [dharmmādhipa]ti varṇṇa vikrānta teṃ dār vraḥ karuṇāprasādabhūmi jaḥ jnak pramān
{A15}      cat sruk duk vraḥ ’aṅgvay ta gi thve vraḥ rājakāryya pradvan mok  lvaḥ ta gi
{A16}   [vraḥ rājya] [kamrateṅ ’añ ta]stāc dau paramaśivaloka ’aṃteṅ cuḥ cāp sruk jaḥ jnak pi loñ
{A17}   [dha]rmmādhipati mok duñ bhūmi jaroy saṅke ta vāp vas nu vāp nes pame[k]
{B1}   [n]u prā[k] j[ya]ṅ 1 mās liṅ 1  bhūmi ti duñ ta vāp śrīniketa ’nak vraḥ tamrya toy
{B2}   pūrvva noḥ nu prāk jyaṅ 1 mās liṅ 2 ’ji vāp vrahmaputra cat sruk sthāpanā ta gi  mān
{B3}   bhūmi ti ’ji ’añ duñ ta svāmi cāmaravāhi nu prāk jyaṅ 1 mās liṅ 1 vaudi 1 padigaḥ 1 krapi 2 khñuṃ 2
{B4}   pre mratāñ kuruṅ ta ph’van cuḥ dau oy ta ’ji vāp vrahmaputra ti jvan ta vraḥ  bhūmi ti uttara ti duñ
{B5}   ta vāp jyāditya smev dep nu mās liṅ 1 prāk jyaṅ 10 5 krapi 2 thpvac 1 kryauv 1 canlyak yau 10
{B6}   ti jvan ta vraḥ  bhūmi carat bhūta ti duñ ta vāp ’nāśraya damraṅ mās pāda 1 prāk liṅ 10 canlyak
{B7}   yau 10 neḥ bhūmi ta roḥh neḥh ti ’ācāryya dharmmādhipati ta ’ji vāp vrahmaputra jvan ta vraḥ ka
{B8}   mrateṅ ’añ śilāprathima  khñuṃ vraḥ neḥ ti ’ā[cā]ryya dharmmādhipati ta ’ji vāp vrahmaputra duñ pi jvan ta
{B9}   vraḥ neḥ  tai kan’oy ’ji rāma  tai kandep ’ji kaṃval [○] tai pandān ’ji prān  tai kañchāy
{B10}   ’ji kansoṃ [○] tai yaśamana ’ji kaṃprvat  tai bhavitavya ’ji saṃ’ap  tai utpala ’ji kanlāṅ  mān vraḥ
{B11}   man vāp ’amarānantaka ’ryāṃ vāp vrahmaputra sthāpanā rūpa me vapā  bhūmi ti paścima viṅ uttara ti duñ
{B12}   ta me padma  me sarasvatī  vāp svasti pame[k]nu sru 100 canlyāk 20 yo 10 5 poṅ 1 thmur 1 vave 3
{B13}   paryyaṅ mās 5  bhūmi ti paścima noḥ sot ti duñ ta vāp ’āt nu me ṅe pame[k]so
{B14}   t krapi 2 sru 40 canlyak yo 10 paryyaṅ mās 2  bhūmi stuk ransi ti duñ ta vāp vidyānanta vāha
{B15}   yudha prāk liṅ 10 canlyāk yo 10 sru 20  bhūmi ti dakṣiṇa thpvaṅ tyak phlū ti duñ ta vāp va
{B16}   ra vāhayudha sot nu sru 20 canlyāk yo 10 paryyaṅ mās 3 thmur 2  bhūmi ti pūrvva ti duñ ta
{B17}   vāp go kanmyaṅ vraḥ kralā l’vaṅ nu sru 80 canlyāk 20 thmur 2  bhūmi toy thṅāy ket noḥ
{B18}   h ti duñ ta vāp rājadāsa camryāṅ nu sru 40 canlyāk yo 10 5 thpvac 1 vroḥ 1
{B19}   bhūmi rpvaṅ ti duñ ta me sarasvatī sot canlyāk yo 10 sru 20 vave 1 paryyaṅ mās 3  bhūmi me va
{B20}    ’añ ti uttara ti jvan ta rūpa ’me ’añ  neḥ bhūmi ta roḥ neḥh man vāp ’amarānanta duñ
{B21}   syaṅ man jvan ta vraḥ noḥ ta rūpa ’me vapā  neḥ vraḥ kamrateṅ ’añ ’cas nu vraḥ ka
{B22}   mrateṅ ’añ ta mūlasthāna nu rūpa ’me vapā nu bhūmi  sthāpanā nu bhūmi ti vāp ’ama[rā]nanta duñ
{B23}   phoṅ pi jvan ta vraḥ [p]i vāp vrahmaputra oy saṃnvat pi vatt is pūrvvāpara pi steṅ ’añ ’ācā
{B24}   ryyapradhāna  trīṇi paṅgaṃ thpvaṅ nivedana cuñ vraḥ ’ālakṣa pi vatt ukk gi roḥh vraḥ
{B25}   ’ālakṣa hau stāp vyavahāra oy viṅ  steṅ ’añ ’ācāryyapradhāna pandval ta mra[tāñ] [khloñ]
{B26}   ta trvac vraḥ rājakāryya  srāc pramān malyāṅ yugapat nu khloñ vala   
{B27}   t  k khloñ jnvāl pame[k]’āy vraḥ mattavāraṇa  vraḥ sabhā hau ’nak     
{B28}    taṅtyaṅ daha ’āc vyavahāra nu vāp vrahmaputra kathā man vvaṃ ’āc vraḥ [sabhā dep] [pa]
{B29}   ndval vraḥ śāsana ’āy vraḥ mattavāraṇa oy śapatha pragalbha viṅ ta vāp vrahmapu[tra]    
{B30}   vraḥh ti vāp vrahmaputra sthāpanā rūpa ’ryāṃ  duñ bhūmi ta vāp teṅ kanmyaṅ [vraḥ kralā]
{B31}   l’van nu sru 40 canlyāk yo 10 ulāra nu thyāy yo 3 cap thpir vlaḥ 1 ti jvan      
{C1}       ta cuḥ 
{C2}   □nn ta sthāpanā pra
{C3}     □ṅ ji  raṅga rāja
{C4}     ta trvac vraḥ
{C5}     na trīṇi  (6-13: texte sanskrit ?)
{C14}   bhūmi ti ’añ duñ ta vraḥ
{C15}   kamrateṅ ’añ mūla
{C16}   sthāna bhūmi teṅ 
{C17}     bhūmi     bhūmi ca
{C18}   ñ=hān krāṅ  bhūmi
{C19}   stuk ransi  khñuṃ ti loñ
{C20}     vimalagarbha duñ
{C21}   pi jvan ta vraḥ  tai   (21-27: liste peu lisible). (1-8: ruiné).
{D9}   lvoḥ ta vraḥ rā[j]ya
{D10}   [kamrateṅ ’añ]ta stāc dau paramavī
{D11}   raloka siddhi   
{D12}   ta duñ vvaṃ ’āc ti thve ’a[pa]
{D13}   vāda ley daha ’apavā
{D14}   da trā so[c]a nirṇṇaya
{D15}   khñuṃ ti vāp ’amarānanta du[ñ]
{D16}   pi jvan ta vraḥ ta rūpa m[e]
{D17}   vapā  tai     (18-24: liste peu lisible).