{B1}   928 śaka pi ket jyeṣṭha śukravāra ’āradanakṣatra nu dhūli vraḥ pāda dhūli jeṅ vraḥ kamrateṅ ’añ śrī [ja]
{B2}   yavīravarmmadeva ta svey vraḥ rājya nu śaka catvāri do nava  stac vraḥ śilātatāka yaśodharapurī pi
{B3}   mratāñ khloñ śrī kavīndrapaṇḍita sruk vnaṃ vvaṅ tri   pura nivedana śloka pi svaṃ bhūmi vraḥ karuṇāprasāda leṅ
{B4}    vraḥ dāna pi jvan=ta vraḥ kamrateṅ ’añ nārāyana man mratāñ khloñ sthāpanā ta sruk vrai karaṅ ta ti ’ji mra
{B5}   tāñ khloñ toy mātṛpakṣa dār vraḥ karuṇāprasādata gi vraḥ rājya vraḥ pāda parameśvara  vraḥ karuṇā ta mra
{B6}   tāñ khloñ taṅtyaṅ ruva bhūmi pi khmi mratāñ khloñ paṅgaṃ thpvaṅ nivedana man mān bhūmi ’aninditapura ta nirmūla
{B7}   pi ’āyatta ta vāp jnvāl gus toy pūrvva sruk vrai karaṅ  pi samīpa nu vraḥ mratāñ khloñ noḥ gi pi mratāñ
{B8}   khloñ svaṃ leṅ  vraḥ dāna pi jvan ta vraḥ ’āy vrai karaṅ ta puṇya nai vraḥ karuṇā ta mratāñ khloñ oy pra
{B9}   [sāda] bhūmi noḥ  vraḥ dāna  ’nak sañjak ta seva ta noḥh  vraḥ oy prasāda bhūmi ta mratāñ khloñ 
{B10}   [mratā]ñ khloñ śrī pṛthivīndravarmma  mratāñ khloñ śrī vāgīśvaravarmma  steṅ ’añ tarañ vyaṅ  mratāñ khlo
{B11}    śrī ka]vīndravijaya syaṅ=ta guṇadoṣadarśśi [○] steṅ ’añ danle jrai ’ācāryyapradhāna sabhāsat  mratāñ khloñ śrī 
{B12}   jopakalpa smvat vraḥ dharmmaśāstra  mratāñ khloñ śrī kṣitīndravarmma khloñ glāṅ eka  mratāñ khloñ śrī nṛpatīndrava
{B13}   rmma khloñ glāṅ do [○] mratāñ khloñ śrī kṣitīndravarmma khloñ glāṅ trīṇi [○] mratāñ śrī narendrapaṇḍita cāṃ vraḥ pañjiy
{B14}   vraḥ pandval steṅ ’añ danle jrai pre dau oy bhūmi noḥ ta mratāñ khloñ  vraḥ dāna vraḥ pandval pre steṅ
{B15}   ’añ danle jrai nu guṇadoṣadarśśi phoṅ syaṅ=ta cuñ kathā ta kamrateṅ ’añ vraḥ guru man oy vraḥ karuṇāprasā
{B16}   da bhūmi ta mratāñ khloñ śrī kavīndrapaṇḍita pre samakṣa nu vraḥ sabhā phoṅṅ ’āy vraḥ sabhā  steṅ ’añ danle jrai
{B17}   nu guṇadoṣadarśśi phoṅ syaṅ ta cuñ kathā roḥh vraḥ śāsana ta kamrateṅ ’añ vraḥ guru kamrateṅ ’añ vraḥ guru pandva
{B18}   l vraḥ śāsana ta loñ śrīdhara bhāgavata paṃre vraḥ kralā sroṅ ta khloñ saṃtāp nu vāp yok siṅ vyavahārādhi
{B19}   kāri nu vāp rāc daśadhita ta raṅvāṅ eka pre dau nu steṅ ’añ danle jrai pre thve gho[ṣaṇā] vraḥ śāsana steṅ ’añ danle jrai
{B20}   nu vraḥ sabhā nu raṅvāṅ dau lvoḥ ta gi sruk vrai karaṅ  steṅ ’añ danle jrai pre raṅvāṅ dau hau grāmavṛddha puruṣapradhāna ta
{B21}   samīpa nu sruk vrai karaṅ juṃ pvān toy [sruk] pan dval vraḥ śāsana pre syaṅ ta yugapat  saṅ=gol ta bhūmi
{B22}   noḥ pi oy ta mratāñ khloñ śrī kavīndrapaṇḍita ta gi daśamī rṇṇoc jyeṣṭha noḥ sauravāra revatīnakṣatra steṅ
{B23}   danle jrai nu vraḥ sabhā saṅ=gol ta bhūmi noḥ oy  vraḥ dāna ta mratāñ khloñ roha vraḥ śāsana  mra
{B24}   tāñ khloñ jvan=ta vraḥ kamrateṅ ’añ nārāyaṇa ’āy vrai karaṅ  grāmavṛddha ta  sākṣi  saṅ=gol  khloñ
{B25}   vala thvāñ treḥ velā  vāp daśagrāma sruk ’adhvājita  vāp hi sruk travāṅ guru  vāp bhima pradhāna sruk
{B26}   kaṃluṅ laṃvāṅ  vāp sur daśagrāma sruk kaṃluṅ sot  mratāñ vraḥ dūk le gho narāyana khñuṃ vraḥ
{B27}   thkval cās sruk vrai karaṅ  si hṛdayavindu khñuṃ kaṃsteṅ parājita sruk=kantāl vala vāp vrau grāmavṛddha steñ pra
{B28}   tyaya sruk samara vvac  vāp pa daśagrāma sruk dānyakatika vāp śivavrāhmaṇa vāp pra vāp dān vāp em 
{B29}   p vidyāmaya khloñ jnvāl ’nin  vāp pit me ’yak me ṅaṃ  me des ○me sān me dvat  neḥ syaṅ sruk ’amarāla
{B30}   ya man steṅ ’añ danle jrai viṅ ’aṃvi saṅ=gol ta bhūmi pi oy ta mratāñ khloñ  vraḥ stāc ’āy vraḥ caturdvāra
{B31}    mel vraḥ vnaṃm ta ti pre thve nirmmāṇa  mratāñ khloñ śrī kavīndrapaṇḍita svat śloka  vraḥ viṣṇudharmma paṅgaṃ thpvaṅ
{B32}   nivedana roḥh phala phley oy dāna bhūmi  steṅ ’añ danle jrai paṅgaṃ thpvaṅ nivedana man mān bhūmi ta ti khloñ jnvā
{B33}   l ’anin lak phtā ’nak ta cval kaṃluṅ caṅvat gol noḥ pi ’nak vol vāda  vraḥ śāsana pre dau sveṅ pi tyaṅ
{B34}    mān bhūmi ta nirmūla pre oy snoṅ  steṅ ’añ danle jrai nu mratāñ khloñ pṛthivīndravarmma nu guṇado
{B35}   ṣadarśśi phoṅ cuñ kathā roḥh vraḥ śāsana ta kamrateṅ ’añ vraḥ guru  kamrateṅ ’añ vraḥ guru pandval vraḥ
{B36}   śāsana ta loñ vrahma bhāgavata paṃre ta khloñ saṃtāp nu mratāñ śrī śrutabhaktigarjita khloñ saṃtāp nu ra
{B37}   ṅvāṅ eka pre dau thve roha vraḥ śāsana  vraḥ sabhā ta roḥh neḥh dau lvoḥ ta sruk vrai karaṅṅ pre raṅvāṅ
{B38}   hau grāmavṛddha pvān=toy srukk pandval vraḥ śāsana oy śapatha taṅ tyaṅ daha mān bhūmi varṇṇāśrama ta ni
{B39}   rmūla  grāmavṛddha syaṅ=ta śapatha kathā ruva bhūmi ’anin ta nirmūla toy krau gol  vraḥ sabhā vās ’aṃruṅ bhūmi ta mān
{B40}   ’apavāda kaṃluṅ gol dep vās ’aṃruṅ bhūmi ta nu  snoṅ mvāy ’aṃruṅ saṅ=gol samakṣa nu grāmavṛddha puruṣapra
{B41}   dhāna phoṅ [pandva]l vraḥ śāsana ta vāp bhima tūryya sruk kaṃluṇ laṃvāṅ nu bhikṣu vraḥ sramo ta mān bhūmi ta cva
{B42}   l kaṃl[uṅ gol] [oy] [bhū]mi noḥ snoṅ man vraḥ stāc  vraḥ [śi]lātatāk  vraṃ dik ta vraḥ dāna pi oy ta
{B43}   vraḥ paṃ[. . . . mratā]ñ khloñ śrī kavīndrapaṇḍita paṅgaṃ thpvaṅ nivedana man bhūmi srāc ti vraḥ sabhā dau
{B44}   oy snoṅ. . . . phoṅ  vraḥ śāsana pre siddhi bhūmi noḥ man oy dāna ta mratāñ khloñ tarāp phdai karoṃ
{B45}   noḥ mān . . . . . . . . [mratāñ khlo]ñ paṅgaṃ thpvaṅ nivedana sot leṅ ’āc=ti duk=ta vraḥ rikta ’āy vraḥ sabhā leṅ ’ā
{B46}   c=ti cār ta śilā[stambha] vraḥ vrāhmaśāla leṅ ’āc=ti duk=ta phnat  paṃre vraḥ kralā sroṅ leṅ ’āc=ti duk=ta
{B47}   praśasta ta . . . . . . [sru]k vrai karaṅ leṅ vvaṃ āc=ti kulasantāna mratāñ khloñ yok bhūmi neḥ pi lak phtā
{B48}   ta ’nak  vra[ḥ]     duk=ta ’avadhi ’ampāl neḥh roḥh iṣṭi mratāñ khloñ  bhūmi vraḥ dāna ta diṅ thṅā
{B49}   y . . . . pi ta diṅ thṅāy pūrvva śata vyar bhai pi 19 pantoy thṅāy slik 1 śata . . . . . [pv]ān
{B50}   bhūmi . . . . . . lvoḥ gol uttara teṃ vinauva slik 1 śata vyar 16 pantoy [thṅāy]. . . . . . vyar 5 
{B51}   kvan mra[tāñ khloñ śrī kavī]ndrapaṇḍita ta jmaḥ loñ nārāyaṇa dār jmaḥ mratāñ śrī kavī[ndravijaya . . . .] kanmya
{B52}    paṃre vraḥ kralā sroṅ  rājapurohita ukk ru mratāñ khloñ vapā  mratāñ paṅgaṃ thpvaṅ
{B53}   nivedana kule mratāñ śrī kavīndravijaya mvāy mūl nu kule mratāñ khloñ  bhāgavata paṃmre  daha ku
{B54}   le mratāñ khloñ mūl ta kule mratāñ śrī kavīndravijaya ’āc daha kule mratāñ śrī kavīndravija
{B55}   ya mūl ta kule mratāñ khloñ ’āc  riy bhāga  vraḥ kamrateṅ ’añ nārāyaṇa nu bhūmyāka[ra] khñuṃ
{B56}   phley noḥ ’āyatta ta kula mratāñ śrī kavīndravijaya  bhāga vraḥ kamrateṅ ’añ śivaliṅga nu
{B57}   khñuṃ bhūmyākaraphley noḥ ’āyatta ta kvan mratāñ khloñ toy bhāga kule steṅ nandikācāryya ’ā
{B58}   cāryya homa pi cāṃ ta saṃ mūla nu mratāñ khloñ phle  bhāgavata paṃre  neḥ kalpanā ta roḥh nehḥ 
{B59}   nau ru kula mratāñ khloñ kula ’nak neḥ ta vyar loḥ ta mān bhakti paripālana leṅ roḥh neḥh pi vvaṃ ’ā
{B60}   c=ti pan hyat  daha mān=ta pan hyat kalpanā neḥ cañ gati vyavahāra kaṃmrateṅ phdai karoṃ nirṇṇaya  ta pa
{B61}   raloka vraḥ yama yātanā ta naraka ta daṃnep=ra ’avīci lvaḥ saṅsāra   bhūmibhāga  bhūmi uttara nu
{B62}   bhūmi vraḥ dāna ti mratāñ khloñ jvan=ta vraḥ kaṃmrateṅ ’añ nārāyaṇa bhūmi ti dakṣiṇa nu sre vraḥ dāna pi . . . . .
{B63}   ti mratāñ khloñ jvan ta vraḥ kaṃmrateṅ ’añ śivaliṅga  {C1a} vraḥ kamrateṅ ’añ nārāyaṇa {C2a} khñuṃ toy khnet {C3a} gho thke {C4a} gho kanrau {C5a} gho kansān {C6a} gho sa’ap {C7a} gho palek {C8a} gho taṃ’us {C9a} tai kapur {C10a} tai kansu {C11a} tai khñuṃ {C12a} tai dharmma {C13a} tai saṃrac {C14a} tai sṅvan {C15a} tai pada {C1b} rṇnoc {C2b} gho kan’ā {C3b} gho kaṃvit {C4b} gho saṃrac {C5b} gho vira {C6b} gho kandeṅ {C7b} gho kanloñ {C8b} tai kansan {C9b} tai kaṃvrau {C10b} tai panpau {C11b} tai kavi {C12b} tai kan’ū {C13b} tai samṛddhi {C14b} tai tandhi {C15b} tai panlas
{D1}   khñuṃ vraḥ kamrateṅ ’añ śivaliṅga {D2a} bhāga khnet {D3a} gho kaṃvraḥ {D4a} gho kantin {D5a} gho …day {D6a} tai kanrau {D7a} tai kansān {D8a} tai pandān {D9a} tai campa {D10a} tai kanlaḥ {D11a} tai thṅe {D12a} . . . . . . . . . . . {D2b} bhāga rṇnoc {D3b} gho saṃrāc {D4b} gho vīra {D5b} gho pamek {D6b} gho kansān {D7b} tai kaṃprat {D8b} tai nirvāṇa {D9b} tai kanthun {D10b} tai thṅe {D11b} tai kantai {D12b} tai laṅgāy