Čơṅ Aṅ, Cambodia. Detail of door jamb inscription from the sanctuary entrance (après SEAclassics).

{S1}   siddhi svasti 8[5]4 śaka nu mān braḥ śāsana ḍhū[li] vraḥ
{S2}   pāda ḍhū[li]jeṅ vraḥkamrateṅ ’añ śrī jayavarmmadeva ta dhūli jeṅ braḥ
{S3}   kamrateṅ ’añ śrī prathibīṇdrabarmma pandval vraḥ śāsana
{S4}   ta mratāñ śrī nṛpeṇdravikramma kh[l]oñ glāṅ eka pi pre vraḥ
{S5}   kamrateṅ ’añ śrī tribhuvanaikanātha ’āy jeṅ o[ṅ]ta punya chloñ prāna
{S6}   saṃ gaṇa nu vraḥ kaṃmrateṅ ’añ śrī cāmpeśvara vvaṃ pi mān vakranu paṃ
{S7}   cāṃ vvaṃ pi mān vakra ṇu khloñ viṣaiyanu khloñ sru[k]ṇukhloñ bhū
{S8}   tāśa ṇutamrvac ’amṛtakadhana datta dau ta vraḥ kamrateṅ ’añ śrīcampe
{S9}   śvara braḥ śāsana pre ka kalpanā śvetataṇdula ṣaḍkhārikā ghṛta’ādhaka 8 ja
{S10}   la śvetavastra yugala 2 go śata saṃ nu jvaṇ dik braḥ rājaśrīhemakamaṇdalu 1
{S11}   ṅan jyaṅ 1 neḥ syaṅ ta gi kalpanā dau ta vraḥ kamrateṅ ’añ śrīcāmpeśvara
{S12}   sap chnāṃ khñuṃ maṇ chloñ prāṇa o[y]ta vraḥ kamrateṅ ’añ taviṣṇu to[y]rṇṇoc
{S13}   si ka[ṃ]pit tr[v]ac si thleṃ cāṃ glāṅ si siddhivara grāmapāla sikaṃvrau pek thve sre ka[ṃ]luṅ
{S14}   [t]a vraḥ [○] si kañjos si thgāp si paṇdan si kaṃpat si kaṃpit si kaṃpit sot si mṛta
{S15}   mahāṇasa si kaṃvut mahāṇasa si kaṃvis tiṅ ’aṃraḥ si krau sikaṃpas tai bhāja tai dha
{S16}   rmma thve sre vnek dlāy ’aṃraḥ si māṇudharmma si paṇdas tai preta [○] tai maya vnek dlāy ’aṃraḥ
{S17}   si jaṅver si kaṃvrāṃ tai kaṇtrap tai paṇlas thve sre vnek dlāysot ’aṃraḥ si thgot si kan
{S18}   sip tai vrata tai kañen thve sre varuy ’aṃraḥ si kaṇsu siratnadāsa si thgāp si caṇdrabhā si chpo
{S19}   si kaṇ’ā ’ma laṃñañ tai kaṇdrvaṅ thve sre hauṅ nu srethpoṅ tyak ’aṃraḥ si vaṅā si ’a
{S20}   mṛta [○] tai kaṇsruk tai mālikā tai sraṅe [○] thve sre vnek dlāy ’a[ṃ]raḥsi caṃhek
{S21}   tai kaṃprvat tai laṅgāy thve sre jeṅ daṃnap ’a[ṃ]raḥsi kaṇ’aṇ si sa’ap tai pratika
{S22}   tai ’nāy tai ka[ṃ]vrau tai kaṃbhāt thve sre pālayā tai kanrat tai thleṃ tai chke thve saṃṅvey ta
{S23}   mra dvaṅ cāñ si thgāp si kaṇ’as si śrī [○] si ’amṛta si dharmma si kañcyas si taṅker mra maḥ
{S24}   tai kaṇdhi tai kanlot tai kaṃvrau tai kaṇso tai saṃ’ap taisubhādeva tai saṃ’ap sot
{S25}   tai khmau tai khsāy tai raṃnoc tai ka[ṃ]prvat tai kaṃpit taidaṃdip tai kaṇ’as tai kaṇhyaṅ
{S26}   thniṅ tai kañcāṇ tai khnap pattrakāra tai kaṇsyaṅ dmuk varṣā taisurabhi tai vraḥ prasāda tai kanso
{S27}   tai prāṇa tai saṃṛddhi tai phkā tai kaṃpit gaṅvāl si taṅker chmāṃ chpār si saṃ’ap si kaṇ’ak si phtal
{S28}   ’aṃraḥ jaṅver tai kaṇdhi si thgap tai kaṇ’ā tai kaṇsrac taikaṃbhāk tai kansa tai khmau si kaṇ’ā
{S29}   si taṅku tai sujāti tai ratnaśrīya tai kaṃvaḥ oy kaṃyār phsaṃm ’nak rṇṇoc 100 10 7 jaṃnvaṇ
{S30}   vrāhmaṇa si muṇidāsa vraḥ śāsana pre yājamāna kalpanā mimvāy’aṃraḥ saṇtek je 1 liḥ 8 lṅo liḥ
{S31}   5 raṅvar mās 2 taṇdula ta yajña sapp thṅā[y]thloṅ 2 thuṇsantek hvap [○] jaṃmvuli vadi vadā
{S32}   phuri phurā graleṅ tila moda kaṃpov paramāṇa kṣiradhamāya rāya vaka saṃṅor [○] neḥ to[y] rṇṇoc
{N1}   [s]iddhi svāsti jaṃnvan chloñ vis nu tāñ steñ pañ nu tāñ steñ pit nu
{N2}   tāñ steñ rauv ta vraḥ kaṃmrateṅ ’añ śrī tribhuvanaikanātha ’āy
{N3}   jeṅ oṅ si ’aṃmṛdubhāva trvac si kaṃpiṅ grāmapāla si thvas cāṃglaṅ si ṇa
{N4}   rāya pek si caṃhek cāp vṅe si kansip mahāṇasa si pavitramahāna
{N5}   sa si kañjan mahānasa taṃvey tai kaṃpañ cañ si thgap sikaṃvas si thleṃ
{N6}   si tha’ek pram tai kanrau tai thmās rāṃ tai tha’ek tai kaṃvai tai chṅap tai kan□ [○ tai] saṃ’ap cāṃ
{N7}   glaṅ tai gandha tai raṃnoc tai sa’ap tai pansvaṃ tai kansrac tai kanses tai
{N8}   tai kanteṅ tai kantre rmāṃ bhanni si cāpp si ’aṅkāṃ si kandeṅ toṅ si kan’āt prāṅga
{N9}   dāsa candravāra dmuk varṣā tai kaṃvet tai kan’añ tai dhara tai chne tai kanso tai kan
{N10}   nso so[t] ’aṃraḥ si jīva si kañces tai kanso tai saṃkau taikañcu ’aṃraḥ si thgot [○]
{N11}   si kañcu si ’agat tai kaṃprvat tai chpoṅ ’aṃraḥ si raṃnoc tai kaṃprvat tai utpala
{N12}   tai paṇdau ’aṃraḥ si kaṃpañ [○] si saṃ’ap tai laṅgāya taikaṃpit tai prāṇa neḥ sya
{N13}   ta thve sre pās diṅdeṅ ’aṃraḥ si kanrau si khñuṃ si kañjā tai kañjaiy tai ka
{N14}   njan thve sre thpvoṅ tyak ’aṃraḥ si khlāṅ tai kaṃvai taikaṃvai sot thve sre pās diṅdeṅ
{N15}   ’aṃraḥ si panlas si paṇdan si kaṃvai tai khmau thve srepālayā ’aṃraḥ si khnet si kan’ak
{N16}   thve sre samādijana chmā[ṃ]chpār si kaṃvrā si kanrau sitaṅker tai kañcān tai kanhyaṅ
{N17}   tai duk vra[ḥ] vasana tai thṅe tai dharmma tai kanso taithnos tai kañjir [○] ’me tai jvik si saṃ
{N18}   vāra [○] si dharmma si kanseṃ ’aṃraḥ si mahendradāsa sikaṃvut si kaṃvai si kaṃpañ si ’amṛta tai pandan
{N19}   thve sre thpoṅ tyak si kaṃtrev si caṃhek si thge si kañjos si daṃluḥ si ’nāy si thke si ka
{N20}   n’i si paṃnoḥ tai kan’añ tai chnāṅ tai kanteṃ tai pansvaṃ tai kansu tai saṃ’ap tai kalaṅ
{N21}   tai kanleṅ tai kansaṃ tai kañcu tai kantṛp tai tha’ek taivrata tai kansrac [○] tai ka
{N22}   pkep tai khnop tai kaṃvrau tai kaṃprvat tai kan’in taikaṃpat tai karmmadaya tai ’nā
{N23}   y tai kandeṅ tai khdip tai tavuy tai khmau tai saṃ’ap taikanteṃ tai paṃnoḥ [○] tai kaṃ
{N24}   prvat tai chpoṅ tai dharmma tai kaṃpit tai mandira taigaṅgā tai kan’u tai kaṃpit phsaṃ ’na
{N25}   k toy khnet 100 20 10 kalpanā mimvāy’aṃraḥ santek je 1 liḥ 8 lṅo liḥ 8
{N26}   raṅvar mās 4 vraḥ saṃvey sap thṅāy raṅko ta yajña thloṅ 4 naṃ thun santek hva
{N27}   p vadi vadā graleṅ phuri phurā dhamāya kaṃpau paramāna kṣira [○] tila moda