Temple at Cong An ប្រាសាទជើងអង with inscriptions on the inner jambs.

Author: Étienne Aymonier

Temple at Cong Ang ប្រាសាទជើងអង or Cheung Ang, Cambodia. Satellite view (Wikimapia).

Temple at Cong Ang ប្រាសាទជើងអង or Cheung Ang, Cambodia. From N. E.

Temple at Cong Ang ប្រាសាទជើងអង or Cheung Ang, doorframe showing attached pillar and inner jamb with part of inscription K.99.

Community: Khmer epigraphy
Uploaded on November 6, 2017
July 16, 2020
K.99 Inscription of Čơṅ Aṅ ប្រាសាទជើងអង

Author: ERC team

Čơṅ Aṅ, Cambodia. Detail of door jamb inscription from the sanctuary entrance (après SEAclassics).

{S1}   siddhi svasti 8[5]4 śaka nu mān braḥ śāsana ḍhū[li] vraḥ
{S2}   pāda ḍhū[li]jeṅ vraḥkamrateṅ ’añ śrī jayavarmmadeva ta dhūli jeṅ braḥ
{S3}   kamrateṅ ’añ śrī prathibīṇdrabarmma pandval vraḥ śāsana
{S4}   ta mratāñ śrī nṛpeṇdravikramma kh[l]oñ glāṅ eka pi pre vraḥ
{S5}   kamrateṅ ’añ śrī tribhuvanaikanātha ’āy jeṅ o[ṅ]ta punya chloñ prāna
{S6}   saṃ gaṇa nu vraḥ kaṃmrateṅ ’añ śrī cāmpeśvara vvaṃ pi mān vakranu paṃ
{S7}   cāṃ vvaṃ pi mān vakra ṇu khloñ viṣaiyanu khloñ sru[k]ṇukhloñ bhū
{S8}   tāśa ṇutamrvac ’amṛtakadhana datta dau ta vraḥ kamrateṅ ’añ śrīcampe
{S9}   śvara braḥ śāsana pre ka kalpanā śvetataṇdula ṣaḍkhārikā ghṛta’ādhaka 8 ja
{S10}   la śvetavastra yugala 2 go śata saṃ nu jvaṇ dik braḥ rājaśrīhemakamaṇdalu 1
{S11}   ṅan jyaṅ 1 neḥ syaṅ ta gi kalpanā dau ta vraḥ kamrateṅ ’añ śrīcāmpeśvara
{S12}   sap chnāṃ khñuṃ maṇ chloñ prāṇa o[y]ta vraḥ kamrateṅ ’añ taviṣṇu to[y]rṇṇoc
{S13}   si ka[ṃ]pit tr[v]ac si thleṃ cāṃ glāṅ si siddhivara grāmapāla sikaṃvrau pek thve sre ka[ṃ]luṅ
{S14}   [t]a vraḥ [○] si kañjos si thgāp si paṇdan si kaṃpat si kaṃpit si kaṃpit sot si mṛta
{S15}   mahāṇasa si kaṃvut mahāṇasa si kaṃvis tiṅ ’aṃraḥ si krau sikaṃpas tai bhāja tai dha
{S16}   rmma thve sre vnek dlāy ’aṃraḥ si māṇudharmma si paṇdas tai preta [○] tai maya vnek dlāy ’aṃraḥ
{S17}   si jaṅver si kaṃvrāṃ tai kaṇtrap tai paṇlas thve sre vnek dlāysot ’aṃraḥ si thgot si kan
{S18}   sip tai vrata tai kañen thve sre varuy ’aṃraḥ si kaṇsu siratnadāsa si thgāp si caṇdrabhā si chpo
{S19}   si kaṇ’ā ’ma laṃñañ tai kaṇdrvaṅ thve sre hauṅ nu srethpoṅ tyak ’aṃraḥ si vaṅā si ’a
{S20}   mṛta [○] tai kaṇsruk tai mālikā tai sraṅe [○] thve sre vnek dlāy ’a[ṃ]raḥsi caṃhek
{S21}   tai kaṃprvat tai laṅgāy thve sre jeṅ daṃnap ’a[ṃ]raḥsi kaṇ’aṇ si sa’ap tai pratika
{S22}   tai ’nāy tai ka[ṃ]vrau tai kaṃbhāt thve sre pālayā tai kanrat tai thleṃ tai chke thve saṃṅvey ta
{S23}   mra dvaṅ cāñ si thgāp si kaṇ’as si śrī [○] si ’amṛta si dharmma si kañcyas si taṅker mra maḥ
{S24}   tai kaṇdhi tai kanlot tai kaṃvrau tai kaṇso tai saṃ’ap taisubhādeva tai saṃ’ap sot
{S25}   tai khmau tai khsāy tai raṃnoc tai ka[ṃ]prvat tai kaṃpit taidaṃdip tai kaṇ’as tai kaṇhyaṅ
{S26}   thniṅ tai kañcāṇ tai khnap pattrakāra tai kaṇsyaṅ dmuk varṣā taisurabhi tai vraḥ prasāda tai kanso
{S27}   tai prāṇa tai saṃṛddhi tai phkā tai kaṃpit gaṅvāl si taṅker chmāṃ chpār si saṃ’ap si kaṇ’ak si phtal
{S28}   ’aṃraḥ jaṅver tai kaṇdhi si thgap tai kaṇ’ā tai kaṇsrac taikaṃbhāk tai kansa tai khmau si kaṇ’ā
{S29}   si taṅku tai sujāti tai ratnaśrīya tai kaṃvaḥ oy kaṃyār phsaṃm ’nak rṇṇoc 100 10 7 jaṃnvaṇ
{S30}   vrāhmaṇa si muṇidāsa vraḥ śāsana pre yājamāna kalpanā mimvāy’aṃraḥ saṇtek je 1 liḥ 8 lṅo liḥ
{S31}   5 raṅvar mās 2 taṇdula ta yajña sapp thṅā[y]thloṅ 2 thuṇsantek hvap [○] jaṃmvuli vadi vadā
{S32}   phuri phurā graleṅ tila moda kaṃpov paramāṇa kṣiradhamāya rāya vaka saṃṅor [○] neḥ to[y] rṇṇoc
{N1}   [s]iddhi svāsti jaṃnvan chloñ vis nu tāñ steñ pañ nu tāñ steñ pit nu
{N2}   tāñ steñ rauv ta vraḥ kaṃmrateṅ ’añ śrī tribhuvanaikanātha ’āy
{N3}   jeṅ oṅ si ’aṃmṛdubhāva trvac si kaṃpiṅ grāmapāla si thvas cāṃglaṅ si ṇa
{N4}   rāya pek si caṃhek cāp vṅe si kansip mahāṇasa si pavitramahāna
{N5}   sa si kañjan mahānasa taṃvey tai kaṃpañ cañ si thgap sikaṃvas si thleṃ
{N6}   si tha’ek pram tai kanrau tai thmās rāṃ tai tha’ek tai kaṃvai tai chṅap tai kan□ [○ tai] saṃ’ap cāṃ
{N7}   glaṅ tai gandha tai raṃnoc tai sa’ap tai pansvaṃ tai kansrac tai kanses tai
{N8}   tai kanteṅ tai kantre rmāṃ bhanni si cāpp si ’aṅkāṃ si kandeṅ toṅ si kan’āt prāṅga
{N9}   dāsa candravāra dmuk varṣā tai kaṃvet tai kan’añ tai dhara tai chne tai kanso tai kan
{N10}   nso so[t] ’aṃraḥ si jīva si kañces tai kanso tai saṃkau taikañcu ’aṃraḥ si thgot [○]
{N11}   si kañcu si ’agat tai kaṃprvat tai chpoṅ ’aṃraḥ si raṃnoc tai kaṃprvat tai utpala
{N12}   tai paṇdau ’aṃraḥ si kaṃpañ [○] si saṃ’ap tai laṅgāya taikaṃpit tai prāṇa neḥ sya
{N13}   ta thve sre pās diṅdeṅ ’aṃraḥ si kanrau si khñuṃ si kañjā tai kañjaiy tai ka
{N14}   njan thve sre thpvoṅ tyak ’aṃraḥ si khlāṅ tai kaṃvai taikaṃvai sot thve sre pās diṅdeṅ
{N15}   ’aṃraḥ si panlas si paṇdan si kaṃvai tai khmau thve srepālayā ’aṃraḥ si khnet si kan’ak
{N16}   thve sre samādijana chmā[ṃ]chpār si kaṃvrā si kanrau sitaṅker tai kañcān tai kanhyaṅ
{N17}   tai duk vra[ḥ] vasana tai thṅe tai dharmma tai kanso taithnos tai kañjir [○] ’me tai jvik si saṃ
{N18}   vāra [○] si dharmma si kanseṃ ’aṃraḥ si mahendradāsa sikaṃvut si kaṃvai si kaṃpañ si ’amṛta tai pandan
{N19}   thve sre thpoṅ tyak si kaṃtrev si caṃhek si thge si kañjos si daṃluḥ si ’nāy si thke si ka
{N20}   n’i si paṃnoḥ tai kan’añ tai chnāṅ tai kanteṃ tai pansvaṃ tai kansu tai saṃ’ap tai kalaṅ
{N21}   tai kanleṅ tai kansaṃ tai kañcu tai kantṛp tai tha’ek taivrata tai kansrac [○] tai ka
{N22}   pkep tai khnop tai kaṃvrau tai kaṃprvat tai kan’in taikaṃpat tai karmmadaya tai ’nā
{N23}   y tai kandeṅ tai khdip tai tavuy tai khmau tai saṃ’ap taikanteṃ tai paṃnoḥ [○] tai kaṃ
{N24}   prvat tai chpoṅ tai dharmma tai kaṃpit tai mandira taigaṅgā tai kan’u tai kaṃpit phsaṃ ’na
{N25}   k toy khnet 100 20 10 kalpanā mimvāy’aṃraḥ santek je 1 liḥ 8 lṅo liḥ 8
{N26}   raṅvar mās 4 vraḥ saṃvey sap thṅāy raṅko ta yajña thloṅ 4 naṃ thun santek hva
{N27}   p vadi vadā graleṅ phuri phurā dhamāya kaṃpau paramāna kṣira [○] tila moda

Community: Khmer epigraphy
Uploaded on November 6, 2017
July 2, 2020