{Right side of lintel1} ’ājñā vraḥ kamratāṅ ’añ pra{Right side of lintel2} siddhigui neḥ ’aṃnoy poñ bhadrā{Right side of lintel3} yudha ’āy ta vraḥ kamratāṅ’a{Right side of lintel4} ñ śrī cakratīrtthasvāmi kantai {South piédroit1} sattravraḥ kamratāṅ ’añ śrī cakratīrthasvāmi ple je kanlaḥ . . . . . {South piédroit2} . .. . . dik toḥ . . . . . {Section of north piédroit1} krel {Section of northpiédroit2} vek droṅ {Section of north piédroit3} ple gui droṅ vrai{Section of north piédroit4} kaṃluṅ gui ge ta dap {Section of north piédroit5}gui ge ta sak gui {Section of north piédroit6} ge cmer ’ājñā ge {Sectionof north piédroit7} daṇḍa nivandha ge ta {Section of north piédroit8} utsavata pon {Section of north piédroit9} hvat ta gui cnaṃ ta mo{Section of northpiédroit10} yy ge jon ple jhe {Section of north piédroit11} ta vraḥ kamratāṅ{Section of north piédroit12} ’añ droṅ vaṅe {A1-3}
{A4}   rājya {A5-14}
{A15}   ta rājya vraḥ pāda [īśvara]
{A16}   [loka]
{A17}   [’ji yeṅ] mvay jmaḥ kamrateṅ ’añ śrī indra
{B1}   lakṣmī kamrateṅ ’añ svāminī ta agrani vraḥ pāda īśvaralo[ka] [nupha’van] [kamra]
{B2}   teṅ ’añ vindudeva purohita ai śrī jalāṅgeśvara ai śrī candanagiri
{B3}   hāra nu chloñ śrī nivāsa ta purohita ai haripura nu chloñ vāsu□ [tayāja]
{B4}   ka ai vrai dramvaṅ nu chloñ devācyuta ta yājaka ai vrai dramvaṅ [tajā] [ku]
{B5}   le mātṛpakṣa coṅ prāsāda mvay paścima kaṃluṅ ekāśiti [sthā]
{B6}   panā kamrateṅ ’añ nārāyana mvay jmaḥ kamrateṅ jagat [ta]
{B7}   rājya vraḥ pāda paramaśivaloka kamrateṅ ’añ vindudeva noḥ mok j□ [ai]
{B8}   vnaṃ kantāl dār prasāda bhūmi uttara vraḥ aiś[v]ara jyak sthalā cat sruk so
{B9}   mālaya viṅ jyak sthalā mvay sthāpanā vraḥ liṅga vraḥ viṣṇu vraḥbhagavatī ta rājya vraḥ
{B10}   pāda rudraloka chloñ haṅsadeva ji mātṛpakṣa yeṅ gi ta mūla ta rājyavraḥ pāda
{B11}   paramarudraloka paramaśivapada chloñ jayagrāma chloñ gaurīśapura’ji mātṛpakṣa
{B12}   yeṅ gi ta mūla jyak travāṅ chloñ ta rājya vraḥ pāda vrahmalokaśivaloka
{B13}   loñ maheśvara chloñ janāddana ’ji mātṛpakṣa yeṅ gi ta mūla ta rājyavraḥ
{B14}   da paramavīraloka loñ vijaya ’ji mātṛpakṣa yeṅ sarvāyudhādhipati vraḥ
{B15}   pāda paramavīraloka pre phjal nu krapi jnaḥ kāp mvay toṅ tāc cuñ
{B16}   krapi vraḥ karuṇā oy jmaḥ vraḥ kamrateṅ ’añ śrī vīraparākrama oyprasāda
{B17}   bhūmi chmāṃ phdaṃ ai vnur gāl varṇṇa pañcāṃ kanmyaṅ paṃre senāpati ta rājya [vraḥ pā]
{B18}   da paramanirvvāṇapada vraḥ kamrateṅ ’añ śrī kavīśvarapaṇḍita ’jimātṛpakṣa [ye]
{B19}   mān śīla pañcarātra ghṛ[t]āhāra guru tapovana pvan ’anle aiīśvarapura ai
{B20}   śivapura ai śrī sūryyaparvvata ai śrī jalāṅgeśvara sthapanā vraḥbhagavatī mvay nu 9
{B21}   25 śaka mvay ’anle nu kamrateṅ jagat kanmyaṅ kaṃluṅ prāsāda aivnur cat
{B22}   sruk somālaya ta śūnya sthāpanā vraḥ liṅga mvay vraḥ kamrateṅ ’añśrī ka
{B23}   ṇthapaṇdita ’ryāṃ sahodara vraḥ kamrateṅ ’añ śrī kavīśvarapaṇditaprājña dharmma
{B24}   śāstra ’adhyāpaka ai śivapāda dār prasāda bhūmi ’amita ta śūnyamūlacat caṃna
{B25}   t 10 2 sthāpanā vraḥ liṅga vraḥ bhagavatī kamrateṅ ’añ jātivindu’ryāṃ cpo
{B26}   vraḥ kamrateṅ ’añ śrī kavīśvarapaṇdita dār prasāda bhūmi jeṅ chdiṅkaṃluṅ vrai
{B27}   saṅ gol nu 925 śaka cat caṃnat 1 chloñ govinda kanmvay vraḥkamrateṅ
{B28}   ’añ śrī kavīśvarapaṇdita sthāpanā vraḥ candi samrit 1 kamluṅ prāsādakamrate
{B29}   jagat govinda jvan khñuṃ jvan jeṅ sre kandvāra vraḥ kamrateṅ’añ vīravarmma pha’vansa
{B30}   hodara ch[l]oñ govin[d]a dār prasāda bhūmi ransi daśa nu 928 śakacat caṃnat 1
{C1}   dār prasāda bhūmi viṣṇvālaya saṅ gol 929 śaka cat sruk viṣṇvālayasthāpanā vraḥ liṅga dvihasta vraḥ kamrateṅ ’añ śrī kavīśvarapaṇditaplass[vraḥ]
{C2}   guru ta vraḥ pāda kamrateṅ ’añ paramanirvvāṇapada gāl varṇakarmmāntara ta rājya vraḥ pāda nirvvāṇapada vraḥ kamrateṅ ’añ śrī
{C3}   kavīśvarapaṇdita mantri sa□ gāl varṇa noḥ ’nau dār prasādabhūmi teṃ jrai bhūmi stuk yu bhūmi stuk raṃtyaṅ ai sāṅ gol nu 9□□
{D1}   śaka cat caṃnat 2 ta rājya vraḥ pāda sadāśivapada vraḥ kamrateṅ ’añśrī vāgīśvarapaṇdita ’ji mātṛpakṣa yeṅ cau vraḥ kamrateṅ ’añ śrī kavī
{D2}   śvarapaṇdita hotā ta ’agra ta vraḥ pāda sadāśivapada gurukamrateṅ ’añ śrī harṣalakṣmīdevī cat caṃnat śrī kamvujakṣetra sthāpanā vraḥ
{D3}   liṅga dvihasta jmaḥ kamrateṅ jagat śrī bhadreśvaranivāsa prvat gol tabhūmi sap ’anle sthāpanā praśasti sthāpanā vraḥ ratnaliṅga ’nau kamrateṅ ja
{D4}   gat śrī jalāṅgeśvara jvan khñuṃ jvan jeṅ sre tra□ sāṅ prāsāda aipuvac dār prasāda bhūmi travāṅ īśvara kaṃluṅ vrai dakṣiṇā saṅ gol nu 995śaka ca
{A1}   t caṃnat 1 vraḥ kamrateṅ ’añ divākarapaṇdita ’ryāṃ sahodara vraḥ
{A2}   gāl varṇa karmmāntara {A1-2} [kamrateṅ]
{A18}   jagat śrī bhadreśvara[nivāsa]

Metadata
Inscription ID K.90 Stele of Kŭk Trapẵṅ Srŏk
Title
Alternative titles
Parent Object
Related Inscriptions
Responsibility
Author ERC team
Print edition recorded by
Source encoded
Digitally edited by
Edition improved by
Authority for
Metadata recorded by
Authority for metadata
Metadata improved by
Authoriy for improved
Language
Reigning monarch
Commissioner
Topic
Date:
Min
Max
Comment
Hand
Letter size
Description
Layout
Campus:
Width
Height
Description
Decoration
Bibliography
References
Add to bibliography
Misc notes