{Right side of lintel1} ’ājñā vraḥ kamratāṅ ’añ pra{Right side of lintel2} siddhigui neḥ ’aṃnoy poñ bhadrā{Right side of lintel3} yudha ’āy ta vraḥ kamratāṅ’a{Right side of lintel4} ñ śrī cakratīrtthasvāmi kantai {South piédroit1} sattravraḥ kamratāṅ ’añ śrī cakratīrthasvāmi ple je kanlaḥ . . . . . {South piédroit2} . .. . . dik toḥ . . . . . {Section of north piédroit1} krel {Section of northpiédroit2} vek droṅ {Section of north piédroit3} ple gui droṅ vrai{Section of north piédroit4} kaṃluṅ gui ge ta dap {Section of north piédroit5}gui ge ta sak gui {Section of north piédroit6} ge cmer ’ājñā ge {Sectionof north piédroit7} daṇḍa nivandha ge ta {Section of north piédroit8} utsavata pon {Section of north piédroit9} hvat ta gui cnaṃ ta mo{Section of northpiédroit10} yy ge jon ple jhe {Section of north piédroit11} ta vraḥ kamratāṅ{Section of north piédroit12} ’añ droṅ vaṅe {A1-3}
{A4}   rājya {A5-14}
{A15}   ta rājya vraḥ pāda [īśvara]
{A16}   [loka]
{A17}   [’ji yeṅ] mvay jmaḥ kamrateṅ ’añ śrī indra
{B1}   lakṣmī kamrateṅ ’añ svāminī ta agrani vraḥ pāda īśvaralo[ka] [nupha’van] [kamra]
{B2}   teṅ ’añ vindudeva purohita ai śrī jalāṅgeśvara ai śrī candanagiri
{B3}   hāra nu chloñ śrī nivāsa ta purohita ai haripura nu chloñ vāsu□ [tayāja]
{B4}   ka ai vrai dramvaṅ nu chloñ devācyuta ta yājaka ai vrai dramvaṅ [tajā] [ku]
{B5}   le mātṛpakṣa coṅ prāsāda mvay paścima kaṃluṅ ekāśiti [sthā]
{B6}   panā kamrateṅ ’añ nārāyana mvay jmaḥ kamrateṅ jagat [ta]
{B7}   rājya vraḥ pāda paramaśivaloka kamrateṅ ’añ vindudeva noḥ mok j□ [ai]
{B8}   vnaṃ kantāl dār prasāda bhūmi uttara vraḥ aiś[v]ara jyak sthalā cat sruk so
{B9}   mālaya viṅ jyak sthalā mvay sthāpanā vraḥ liṅga vraḥ viṣṇu vraḥbhagavatī ta rājya vraḥ
{B10}   pāda rudraloka chloñ haṅsadeva ji mātṛpakṣa yeṅ gi ta mūla ta rājyavraḥ pāda
{B11}   paramarudraloka paramaśivapada chloñ jayagrāma chloñ gaurīśapura’ji mātṛpakṣa
{B12}   yeṅ gi ta mūla jyak travāṅ chloñ ta rājya vraḥ pāda vrahmalokaśivaloka
{B13}   loñ maheśvara chloñ janāddana ’ji mātṛpakṣa yeṅ gi ta mūla ta rājyavraḥ
{B14}   da paramavīraloka loñ vijaya ’ji mātṛpakṣa yeṅ sarvāyudhādhipati vraḥ
{B15}   pāda paramavīraloka pre phjal nu krapi jnaḥ kāp mvay toṅ tāc cuñ
{B16}   krapi vraḥ karuṇā oy jmaḥ vraḥ kamrateṅ ’añ śrī vīraparākrama oyprasāda
{B17}   bhūmi chmāṃ phdaṃ ai vnur gāl varṇṇa pañcāṃ kanmyaṅ paṃre senāpati ta rājya [vraḥ pā]
{B18}   da paramanirvvāṇapada vraḥ kamrateṅ ’añ śrī kavīśvarapaṇḍita ’jimātṛpakṣa [ye]
{B19}   mān śīla pañcarātra ghṛ[t]āhāra guru tapovana pvan ’anle aiīśvarapura ai
{B20}   śivapura ai śrī sūryyaparvvata ai śrī jalāṅgeśvara sthapanā vraḥbhagavatī mvay nu 9
{B21}   25 śaka mvay ’anle nu kamrateṅ jagat kanmyaṅ kaṃluṅ prāsāda aivnur cat
{B22}   sruk somālaya ta śūnya sthāpanā vraḥ liṅga mvay vraḥ kamrateṅ ’añśrī ka
{B23}   ṇthapaṇdita ’ryāṃ sahodara vraḥ kamrateṅ ’añ śrī kavīśvarapaṇditaprājña dharmma
{B24}   śāstra ’adhyāpaka ai śivapāda dār prasāda bhūmi ’amita ta śūnyamūlacat caṃna
{B25}   t 10 2 sthāpanā vraḥ liṅga vraḥ bhagavatī kamrateṅ ’añ jātivindu’ryāṃ cpo
{B26}   vraḥ kamrateṅ ’añ śrī kavīśvarapaṇdita dār prasāda bhūmi jeṅ chdiṅkaṃluṅ vrai
{B27}   saṅ gol nu 925 śaka cat caṃnat 1 chloñ govinda kanmvay vraḥkamrateṅ
{B28}   ’añ śrī kavīśvarapaṇdita sthāpanā vraḥ candi samrit 1 kamluṅ prāsādakamrate
{B29}   jagat govinda jvan khñuṃ jvan jeṅ sre kandvāra vraḥ kamrateṅ’añ vīravarmma pha’vansa
{B30}   hodara ch[l]oñ govin[d]a dār prasāda bhūmi ransi daśa nu 928 śakacat caṃnat 1
{C1}   dār prasāda bhūmi viṣṇvālaya saṅ gol 929 śaka cat sruk viṣṇvālayasthāpanā vraḥ liṅga dvihasta vraḥ kamrateṅ ’añ śrī kavīśvarapaṇditaplass[vraḥ]
{C2}   guru ta vraḥ pāda kamrateṅ ’añ paramanirvvāṇapada gāl varṇakarmmāntara ta rājya vraḥ pāda nirvvāṇapada vraḥ kamrateṅ ’añ śrī
{C3}   kavīśvarapaṇdita mantri sa□ gāl varṇa noḥ ’nau dār prasādabhūmi teṃ jrai bhūmi stuk yu bhūmi stuk raṃtyaṅ ai sāṅ gol nu 9□□
{D1}   śaka cat caṃnat 2 ta rājya vraḥ pāda sadāśivapada vraḥ kamrateṅ ’añśrī vāgīśvarapaṇdita ’ji mātṛpakṣa yeṅ cau vraḥ kamrateṅ ’añ śrī kavī
{D2}   śvarapaṇdita hotā ta ’agra ta vraḥ pāda sadāśivapada gurukamrateṅ ’añ śrī harṣalakṣmīdevī cat caṃnat śrī kamvujakṣetra sthāpanā vraḥ
{D3}   liṅga dvihasta jmaḥ kamrateṅ jagat śrī bhadreśvaranivāsa prvat gol tabhūmi sap ’anle sthāpanā praśasti sthāpanā vraḥ ratnaliṅga ’nau kamrateṅ ja
{D4}   gat śrī jalāṅgeśvara jvan khñuṃ jvan jeṅ sre tra□ sāṅ prāsāda aipuvac dār prasāda bhūmi travāṅ īśvara kaṃluṅ vrai dakṣiṇā saṅ gol nu 995śaka ca
{A1}   t caṃnat 1 vraḥ kamrateṅ ’añ divākarapaṇdita ’ryāṃ sahodara vraḥ
{A2}   gāl varṇa karmmāntara {A1-2} [kamrateṅ]
{A18}   jagat śrī bhadreśvara[nivāsa]