{0}   siddhi [svasti jaya]
{1}   oṃ 901 śaka gi nu khloñ vala travāṅ vrāhmaṇa mūla
{2}   kanmyaṅ paṃre duñ bhūmi ’ārāma ta vāp vis taṃrvac
{3}   vraḥ chpār vāp may ’nak vraḥ chpār  kāla ta gi vraḥ rājya
{4}   [dhū]li vraḥ pāda dhūli jeṅ vraḥ kamrateṅ ’añ śrī jaya
{5}   varmmadeva  kāla thve ṅār vraḥ hemaśṛṅgakiri nu ṅār vraḥ
{6}   mandira vraḥ yaśovatī  neḥ vāp vis vāp mau parihāra 
{7}   lak ta neḥ bhūmi ’ārāma ta khloñ vala travāṅ vrāhmaṇa ri thlā
{8}   y bhūmi neḥ vaudi vyar mvāy ṅan jyaṅ 9 mvāy ṅan jya
{9}    5 padigaḥ vyar mvāy ṅan jyaṅ 10 mvāy ṅan jyaṅ 6 svok
{10}   mvāy ṅan jyaṅ 4  phsaṃ laṅgau neḥ tul mvāy jyaṅ 10 4
{11}   canlyāk thyāy yau 2 canlyākk vāra panlāy yau 1 canlyāk kamva
{12}   l [yau] 4 man vāp mau vāp vis lak bhūmi neḥ phoṅ pi yok
{13}   dravya ta roḥh neḥ [p]i thve rājakāryya nu gi  khloñ vala travā
{14}    vrāhmaṇa oy saṃnvat roḥ pūrvvāpara bhūmi neḥ  cuñ vraḥ
{15}   ’ālakṣana ta mratāñ śrī pṛthivīndrapandita guṇadoṣadarśi  nu vraḥ
{16}   sabhā phoṅ pre samakṣa nu vāp mau vāp vis ’nak vraḥ chpār
{17}   [taṅtyaṅ] man neḥ bhūmi ’ārāma ti lak pi yok dravya nu thve rājakāryya
{18}   pre siddhi mratāñ śrī pṛthivīndrapandita pandval vraḥ śāsana ta khlo
{19}   ñ vala ta trvac paṃcāṃ ’āy kroy sruk vrai dramvaṅ jmaḥ loñ
{20}   valadeva vāp paramārmānandana vyavahārādhikāri sruk calmvaṃ vāp
{21}   mau dharmmādhikaraṇapāla vāp pit taṃmrvac ’amṛtakadhana vāp dha
{22}   rmmācāryya taṃmrvac raṅvāṅ  triṇī pre chvatt bhūmi neḥh jmaḥ
{23}   ’ārāma hauv puruṣapradhāna grāmavṛddha ’aṃcās ’nak ta sa
{24}   mipa pvān toy samakṣa saṅ gol pre oy ta khloñ vala tra
{25}   vāṅ vrāhmaṇa vāp mau vāp vis nāṃ chvatt bhūmi neḥ samakṣa
{26}   nu puruṣapradhāna ’āy śv[e]tadvipasmiṅ mukhya loñ yudhiṣṭhira gu
{27}   he loñ śrī travāṅ kanloṅ rājadvāra loñ nārāya cuṅ  
{28}   loñ kerthi devaparicāra vāp ’amṛta vāp ’āja    [vā]
{29}   p śinanda vāp rau sruk bhagavadvipa vāp i      
{30}   loñ vrahmaguṇa purohita sruk      
{31}   sruk travāṅ tannot vāp         
{32}   cāṃ kravos samakṣa nu puruṣapradhāna ta roḥh neḥh saṅ gol
{33}   pūrvva paścima dakṣiṇa uttara pandval vraḥ śāsana oy ta khloñ
{34}   vala travāṅ vrāhmaṇa khloñ vala travāṅ vrāhmaṇa taṃ sgar juṃm
{35}   bhūmi neḥ vnek ni ta puruṣapradhāna ta roḥ neḥh jvan bhūmi neḥ
{36}   ta vraḥ yokk ti [ta bhūmi neḥ] duk  ti ’ācamna nu vraḥ kamrateṅ ’añ duk
{37}   jmaḥ kṣetra saṃkrānta [dep] bhūmi neḥ  thve sre phle ’āśrama  khlo
{38}   ñ vala travāṅ vrāhmaṇa ta jmaḥ saṃkrāntapada ’āy śvetadvi
{39}   pa  sre sthalā pravaca ti khloñ vala travāṅ vrāhmaṇa du
{40}   ñ ta vāp  t chmāṃ vraḥ kralā phdaṃ chok gargyar nu vaudi vyar
{41}   ṅan jyaṅ 5 canlyak  yau 7 srū 60 10 3 sre jeṅ daṃ
{42}   nap śvetadvipa [ti]jāv nu vaudi vyar padigaḥ vyar ta ’nak vraḥ
{43}   kāl thve ṅār vraḥ mandira vraḥ ’abhiramyavati 926 śakka
{44}   nu khloñ vala travāṅ vrāhmaṇa duñ sre praloḥ cikcok ta 
{45}   p nāgaśarmma kanmyaṅ paṃmre vraḥ khān vāp śrīnivāsa vāp pit
{46}   kanmyaṅ paṃmre  lamak thlāy bhūmi neḥ mās chaguṇa li
{47}    vyar 1 pāda 1 vaudi 1 ṅan jyaṅ 6 kadāha 1 ṅan jyaṅ 4 canlya
{48}   k 20 ruṅ bhūmi neḥ sre dhārmmapura vrah 20 10 sre jnaṅ vrah 100
{49}   sre drāṅ ruṅ thlās 20 khloñ vala travāṅ vrāhmaṇa samākṣa
{50}   ’āy vraḥ sabhā ta ’nau  samākṣasteṅ ’añ vidyāśra
{51}   ma ’ācāryyapradhāna sabhāpati mratāñ śrī kavīndrapandita
{52}   sabhāpati mratāñ śrī jayendrapandita guṇadoṣadārśi mratā
{53}   ñ śrī pṛthivīndropakalpa svat vraḥ dharmmaśāstra mratāñ śrī 
{54}   jopakalpa svat vraḥ dharmmaśāstra mratāñ khloñ śrī nṛpati
{55}   nrāditya trvac kanmyaṅ paṃmre sruk thpvaṅ rmmāṅ vāp dhā
{56}   rmmācāryya taṃmrvac raṅvāṅ  triṇi steṅ ’añ vidyāśra
{57}   ma pandval vraḥ śāsana ta vāp varuṇa mūla kanmyaṅ pamre
{58}   sruk kañjrep prasir pre dau hau puruṣapradhāna grā
{59}   mavṛddhi ta samipapvan toy sruk phdeṅ panhem
{60}   loñ yudhiṣṭhira purohita loñ nan paṃjuḥ loñ va
{61}   ladeva paṃjuḥ pradhāna vāp mādhava taṃmrvac vāp ’a
{62}   p vāp □ā loñ veda travāṅ thmo samakṣa nu pradhāna
{63}   ta roḥ neḥ pandval vraḥ śāsna vāp nāgaśarmma vāp śrīn[i]
{64}   vāsavāp pit nāṃ chvatt bhumi saṅ gol purvva paścima dakṣi
{65}   ṇa uttara oy ta khloñ vala travāṅ vrāhmaṇa khloñ va
{66}   la travāṅ vrāhmaṇa duk jmaḥ kṣetra saṃkrāntajvan ta vraḥ
{67}   kaṃmrateṅ ’añ śvetadvipa yok ti ta bhumi neḥ duk
{68}    ti ’ācamana  niy neḥ bhumi ta roḥh neḥh
{69}   phoṅ man khloñ vala travāṅ vrāhmaṇa duñ ti jva
{70}   n ta vraḥ kaṃmrateṅ ’añ śvetadvipa ’āyatta khñuṃ phle ’ā
{71}   śrama ta jmaḥ saṃkrantapada  gi roḥ kalpanā pra
{72}   tidina kra  cyan 1   liḥ      thloṅ   
{73}   thloṅ liḥ 2 devayajña      yajña
{74}   liḥ piy          na oy
{75}   mahākāla      
{76}             
{77}   thlvaṅ     

Bibliographic information

Śaka 926 = A.D. 1004, BEFEO, XXXVII: 404-7.

Inscription Concordance

Corpus of Khmer Inscriptions (n.d.) no.K.814E

Jenner (n.d.) no.K.814E

Soutif & Estève (2017) no.K.814E