{B1}   cār caṅvatt is bhūmi sruk t
{B2}   877 śaka nu cau tāñ steñ [’añ]
{B3}   [i]ndralakṣmī ta jmaḥ vāp śaṅkarātmā
{B4}   [nu] rāma vāp śrī kanmyaṅ paṃre neḥ [syaṅ]
{B5}   [ku]le ekodarī sanme ni [duñ]bhū
{B6}   [mi ta]vāp vrau nu kule vāp [vrau]
{B7}   hau pi cat sruk vrahma [oy]
{B8}   kalpanā raṅko thlvaṅ [’avadhi ti]
{B9}   pūrvva dau vap ta vnur bhatdrā
{B10}   travāṅ ’leṅ nu cdval [nairṛ]
{B11}   tiya dakṣina paści[ma] [tra]
{B12}   vāṅ jrai daṃnap vraḥ vāya[vya]
{B13}   □k tammrya uttarā prasa[p]
{B14}   chau 877 śaka nu vāp śa[ṅkarātmā]
{B15}   duñ bhūmi ta vāp ’van
{B16}   [vnur] bhatdrā pi cat sruk vrai trapek
{B17}   [cāṃ]caṃnāṃ kālpanā raṅko kadāha [’ava]
{B18}   [dhi] pūrvva dau vap ta travāṅ
{B19}   □p travāṅ kralā
{B20}   [thṅāy] ket dakṣina iss
{B21}   bhirā śālya uttara lvaḥ
{B22}   □□□ [śa]kanu vāp śaṅkarātmā nu [rāma]
{B23}   duñ bhūmi ta vāp n [pi]
{B24}   cat sruk vnaṃ ti chok veṅ [cāṃ caṃnāṃ kā]
{B25}   lpanā raṅko thlvaṅ 4 bhūmi
{B26}   travāṅ tannot rlaṃ ’aṅgañ dakṣina vrai
{B27}   □h canhvar ’leṅ nu ’aṃvil kra
{B28}   laṅlaṅ cakk uttara lvaḥ vrai caṃnat
{B29}   ñcana pi vāp śaṅkarātmā du ph’van [cāṃ caṃnāṃ]
{B30}   īss kālpanā sruk neḥ ta 4
{B31}   □y pi steṅ ’añ cyar khāl nāya
{B32}   pi nivedana ta vraḥ pāda stāc [dau ta]
{B33}   loka leṅ vraḥ kālpanā [dau ta] [kamra]
{B34}   teṅjagat liṅgapura vraḥ
{C1}  
{C2}   āṇḍi
{C3}   dau saṅ gol pra
{C4}   vna[ṃ] t[i]chok veṅ nu sre
{C5}   ta vāp sadāśiva nu kule
{C6}   v siddhi lvaḥ mahāsaṅhāra 92□
{C7}   nu vāp savāda sruk chok veṅ [ti]
{C8}   [stap] vyavahāra cuḥ vraḥ ’ālakṣana ta
{C9}   kaṃsteṅ kavīśvaravarmma samayuga nu mra
{C10}   [tā]ñ khloñ gunadoṣa vraḥ sabhā pho[ṅ]
{C11}   pre ṇirnaiya vāp sa ta ph’van
{C12}   āja pādahāstaccheda pre kule
{C13}   phoṅ thve kālpanā ru ta tel
{C14}   924 śaka nu mān vraḥ karuṇā ta pa
{C15}   ramapavitra pi pre khloñ vala khloñ saṃta
{C16}   p śuddhānta nu pratihārapāla eka dau
{C17}   saṅ praśasta ta sruk chok veṅ o
{C18}   y ta vāp śaṅkarātmā nu vāp sadāśiva
{C19}   siddhi tarāp candrāditya mān ley
{C20}   928 śaka nu vāp sadāśiva sanme
{C21}   ni nu teṅ tvan ta janaṇīy pi o
{C22}   y daṃnap laṅloṅ veṅ mvay toy ka
{C23}   roṃ phoṅ parigraha ta kvan vāp sa
{C24}   dāśiva ta jmaḥ tāñ vrahma nu tāñ umā
{C25}   □ka pi oy kālpanā sru thlvaṅ 2 nu
{C26}   vraḥ paryyaṅ ’nau vnaṃ ti yajña cat[ur]
{C27}   māsa ’yat cañcula ta dai ti dravya [nu] du
{C28}   [ñ]bhūmi vnaṃ ti chok veṅ laṅloṅ veṅ sre
{C29}   snaṅ mās liṅ 3 vaudi 2 padigaḥ 4
{C30}   [s]vok 3 krapi 6 poṅ 1 rdd[e]ḥ jeṅ 1 sray[ū]
{C31}   [vnā]t 3 kryav 3 thmur 10 6 vave 2 sr□
{C32}   2 canlyak yau 10 5 prāk liṅ
{C33}   10
{D1}   prāk
{D2}   8 laṅgau s
{D3}   2 srayu vnāt 2
{D4}   4 khdyac 2 jmol parat
{D5}   n 2 canlyak yau 6 hāli
{D6}   vave 2 canmāt 2 kañje chnāṅ
{D7}   2 sru 10 4 dravya [nu]du]n bhūmi
{D8}   [’āy] vrai trapek mās liṅ 1 vaudi
{D9}   padigaḥ 2 kadāha 2
{D10}   phsaṃ kālpanā phley
{D11}   40 10 6 kadāha 1 velā nu dār
{D12}   neḥh dār nu dāl ta pañca

Bibliographic information

Śaka 928 = A.D. 1006, C V: 212-5.

Inscription Concordance

Corpus of Khmer Inscriptions (n.d.) no.K.720

Jenner (n.d.) no.K.720

Soutif & Estève (2017) no.K.720