{3}   946 śaka nu steṅ ’añ jaṅghāla thvāy saṃnvat ta vraḥ pāda kamrateṅ kaṃtvan ’añ śrī sūryyavarmmadeva    
{4}   santāna nu śāka bhūmi sruk siddhipura man t[i] dār vraḥ karuṇāprasāda t[a] cat sruk sthāpanā vraḥ piy jyak travāṅ        
{5}   vraḥ śāsana pre jmaḥ steṅ ’añ śrī lakṣmīndrapandita sruk jmaḥ lakṣmīndrapada travāṅ jmaḥ lakṣmīndratatāka pre khloñ   
{6}   phoṅ  sākṣi  caṅvat bhūmi man ti oy prasāda nu man ti jvan ta vraḥ kamrateṅ ’añ śrī bhadreśvara nu vraḥ parameśvara nu vraḥ sarasvatī
{7}    bhūmi ti jvan ta vraḥ ’aṃvi ta jeṅ kaṃveṅ vraḥ ti dakṣiṇa lvaḥ travaṅ taladharmma dep viṅ lvaḥ travaṅ vadarā prasap   ’āgneya [lvaḥ] tra
{8}   vaṅ surananda ’aṃvi ta jeṅ kaṃveṅ vraḥ ti uttara lvaḥ vraḥ siddhipura viṅ lvaḥ ta travaṅ vraḥ noḥh ti dakṣiṇa viṅ [lvaḥ ta gi] sre    le
{9}    noḥ ta roḥ ta caṅvatt gi pi santāna thve rājakāryya nu gi || sre 2 naiṛti travaṅ ulloka ta  n  paś[ci]ma travaṅ noḥ
{10}   ta mahānasa vyar uttara travaṅ noḥh ta patrakāra vyar pūrvva travaṅ noḥh ta tūryya  dakṣiṇa      ta travaṅ noḥ
{11}   nu teṃ jranyaṅ ta rmmāṃ caṃmryaṅ vyar kaṃluṅ caṅvat ñyāṅ jranyaṅ ta pamek ’nak ta paripāla    stuk   phju da
{12}   kṣiṇa noḥh trimukha dakṣiṇa noḥh kralā saṅvey dakṣiṇa noḥh kralā homa      ta  bha  
{13}    khñuṃ man jvan ta vraḥh tai kansān tai kansān sot tai thgaṅ tai thgaṅ sot tai     tai kansān
{14}   sot tai tīrtha tai tīrtha sot tai nimitta tai kañyas tai rudra tai kandes tai kanso tai kaṃvin tai ka
{15}   ndrā tai śraddhā tai kambhār tai kandes tai vrahma tai kaṃvañ tai sṅvan tai k      n sot tai kaṃ
{16}   prvat  paroṅ  kandhan si khas si kaṃvit si kanthok