{1}   802 śaka  gi  sthāpanā vraḥ kamrateṅ ’añ
{2}   śivaliṅga  890 śaka mvāy ket bhādrapada toy ca
{3}   ndramāsa vuddhavāra pūrvvaphālgūṇinakṣatra  mān vraḥ śā
{4}   sana dhūli vraḥ pāda dhūli jeṅ vraḥ kamrateṅ ’añ śrī jayavarmma
{5}   deva ta kaṃsteṅ ’añ rājakulamahāmantri ta kaṃsteṅ ’añ
{6}   vraḥ guru pi pre dau sthāpanā praśasta ta gi srūk sre bhūmyā
{7}   kara vrai thṅās ta ti vāp paramācāryya jauv ta cok svāy
{8}   pi svaṃ vraḥ karuṇāprasāda pi sthāpanā śivaliṅga sthāpanā vraḥ
{9}   paryyaṅ saṃ gaṇa  kamrateṅ jagat liṅgapūra nāṃ vraḥ pa
{10}   ryyaṅ dau mvāy vatt mvāy chnāṃ thvāy vraḥ bhoga vvaṃ  svatantra
{11}   ta vrīha vvaṃ  pi svatantra ta kandvār craṃlo vvaṃ  pi svatantra ta
{12}   bhūtāśa ta cañcūli phoṅ vvaṃ  pi ’āyatta ta kule kva
{13}   n cau ta paṃnvās  pi tyaṅ dhārmma pi paripāla gi dharmma gi ta ’āc 
{14}   n gūs neḥ gi roḥ ka[lpa]nā yajamāna raṅko ta  yajña je 1
{15}   pratidina kriyā sroṅ pratidina pañcagavya ghṛta madhū dadhi kṣīra
{16}   gūda nārikela  gandhā  lepana  dīpa dhūpa tambūla kramūkaphala 
{17}   tūryya tiṅ toṅ rāṃ cryaṅ gandharvva hūdūka śikharā  nivandha vraḥ paṃ
{18}   nvas smiṅ steñ purohita sru thlvaṅ 6 canlyāk yau 1 tvaṅ
{19}   teṃ 1 slā teṃ 2 steṅ ta pūjā ta vyar  ’aṃpal steṅta p[u]rohitaukk 
{20}   mvāy ’nāk steñ kāri ta vyar canlyāk vlaḥ 1 sru thlvaṅ 2 je 2 mīmvāy
{21}   ’nāk sre varaḥ thlvaṅ 2 je 2 mīmvāy smiṅ  ta gi utsava phoṅ caṃre
{22}   n raṅko je 2 kriyā homa phoṅ  devadravya  mās prāk svok
{23}   vaudi padigaḥ kadāha kamandalū paṅkap thmur krapī taṃryya khñuṃ ta paṃ
{24}   re daṃnep=ra pamek mahānasa patrakāra ’aṃraḥ ’nak sre phsaṃm
{25}   khñuṃ phoṅ 40 10 8 bhūmya ti pūrvva prasap ’agrandhasāra ti dakṣiṇa
{26}   prasap vrai sūbheta thmā gol ti paścima prasap jarmmala thmā phlū
{27}   ta diṅṅ  ti uttara thmā gol prasap cok svāy  neḥ gi roḥ va
{28}   raśāpa vrāhma ’ācāryya pandita yajamāna nau sādhu ta ’ā
{29}   c varddheya neḥ pūnya neḥ ge mān svargga  nau ge ta lope
{30}   pūnya neḥ ge mān pāpa