{1}   [9]4[8] śaka [pūr]ṇamī ket caitra vṛhaspativāra khāl na[kṣatra] nu □□□□□□ jau bhūmi stuk khliṅ t[a] lohendrapuri n
{3}   □□□□□□□□[tamrva]c vala  kamrateṅ jagat vi
{4}   □□□□□□□□□□□□kṣīṇāc  paras ti jvan ta kamra
{5}   [teṅ] [jagat vnaṃ] vrāhma[ṇa] pi jau bhūmi neḥ prāk khnvat mvāy
{6}   □□□□□□ mvāy ṅan jya[ṅ] prām bhājana trapu vyar sme ṅan
{7}   jyaṅ □□□ dik mvāy □□□□□yaka mvāy ta jau tamra trvac va
{8}   [la] vraḥ □□□□□□□□□ srū thlvaṅ praṃ piy □□□ dik vlaḥ
{9}   □□□□□vaṅ bhay mvāy krauv khlāṅ □□□ (10-27: illegible).
{28}   □□□□□□□□□□□□□□□□□□□□□□□ ta kamrateṅ
{29}   □□□□□□□□□□□□□□□□□□□□□□□□ ta kamrateṅ jagat
{30}   □□□□□□□□□□□□□□□□vnaṃ vrāhmaṇa kāla neḥ bhū
{31}   □□□□□□□ teṅ tvan vvan khloñ vala vvat cāṃ caṃṇāṃ neḥ  ta
{32}   □□□□□ pratigraha trapu 1 ṅan tulā 1 oṅkara 1 ta[ṃ]rek trapu 1 trayvaṅ 1
{33}   □□□aṅga canlyak deśa vraḥ jnān vlaḥ phnāṅ deśa vlaḥ kaṃpyat kan□□
{34}   laṃveṅ śira 2 khān 1 jvan khñuṃ ta jmaḥ tai □□k tvan v[r]aḥ go 10  □□
{35}   □□□ vyar ta kamrateṅ jagat vnaṃ vrāhmaṇa paras ti oy dāna vraḥ go 10
{36}   □□□ jeṅ canlyak srū raṅko lṅau santek doḥ niy dravya ta noḥh ti jauv bhūmi
{37}   ’anle ta vyar pi cāṃ caṃnāṃ nu paras ta ’aṃpall neḥ ti jvan ta kamrateṅ jagat
{38}   t vnaṃ vrāhmaṇa ti thvāy  vraḥ rājadharmma vraḥ pāda kamrateṅ kaṃtvan ’añ śrī 
{39}   ryyavarmmadeva vraḥ karuṇā pandval pre oy bhūmi ta roḥh neḥh  vraḥ karunā
{40}   prasāda ta kaṃsteṅ vrek kamrateṅ kaṃtvan ’añ pre vraḥ sabhā pratīhārapāla dau
{41}   niyama puruṣapradhāna pvan toy nu ’aṃcās ’nak pvan toy nu tamrvac vala pratipa
{42}   kṣa ’aṃcās ’nak pādamūla pratipakṣa samayuga nāṃ caṅvat bhūmi ta roḥh neḥ
{43}   h oy saṃnaṅ gol roḥ caṅvat neḥh vraḥ karuṇā pandval pre thve caṃnāṃ kalpa
{44}    roḥh iṣṭi  thve thnal śata mvāy bhay vyar phlās piy coṅ vraṅ pleṅ vrai ti
{45}   chkā lok ṛs  phlu chloṅ oy dāna paras ’val  bhūmi ta roḥh neḥh phoṅ ti
{46}   ’añ oy ta kan mvāy ’añ ta jmaḥ loñ śrī ta paripālana