{1}   vraḥ pāda kamrateṅ ’añ śrī śrīndravarmmadeva vraḥ sruk spota śreṣṭhavarmmā
{2}   nvaya nu vraḥ sruk śrī śrīndrarājapura kṛtajñapura ta rājya vraḥ pāda kamrateṅ ’añ
{3}   śrī jayavarmmadeva parameśvarapada vraḥ sruk vraḥ thma pramāna ldau ’abhiṣeka 
{4}   yuvarāja prakop vraḥ bhagavatī kamrateṅ ’añ śrī śrīndrabhūpeśvaracūdā ’agra
{5}   mahiśī ’agrarājaputrī saṃ tak daṃṅan phdai karoṃ caṃnyar ’abhiṣeka prakop rājavi
{6}   bhava phye vrāhmaṇācāryya mantrī rāṣṭra phoṅ vraḥ kamrateṅ ’añ śrī madhurendra
{7}   rājapaṇḍita sruk śrī madhurendragrāma ’anvaya vraḥ guru kamrateṅ ’añ yajñavarā
{8}   ha cāṃ saṃnvat bhūtāsa eka ta rājya vraḥ pāda kamrateṅ ’añ parameśvarapada kāryyastha
{9}   nu paṅgan svat man ta rājya vraḥ pāda kamrateṅ ’añ mahāparamasaugatapada khloñ
{10}   vala tripaṭāka [ta] chmvañ  vraḥ glāṅ ruṅ paṅgan tak laṅgau  vraḥ glāṅ duñ us
{11}   phtal  vraḥ dakṣ[i]ṇa [d]au de[va]vyāpāra vraḥ śakti kamrateṅ ’añ śrī tribhuvana
{12}   maheśvara ’āy īśvarapura nu khnar grāṅ sruk pādamūla ’nak varṇṇa  vraḥ kamrateṅ
{13}   ’añ kat us phtal vvaṃ tak laṅgau ley phtyaṅ ni pre vicāranā saṃnvar satyā
{14}   satya roḥ ta taṃnip vraḥ kamrateṅ ’añ śrī rājendrapaṇḍita sabhāpati vraḥ
{15}   kamrateṅ ’añ guṇadoṣa caturbhūtāsa kamrateṅ ’añ paṇḍita vṛddhā
{16}   cāryya phoṅ sarvvābhimata paṅgap nu vraḥ dharmmaśāstra pre lek us noḥ cek
{17}   phgan ta ’nak  vraḥ vnvak tak cis gi ta phtal sruk pādamūla ’nak varṇṇa khnar graṅ  vraḥ
{18}   kamrateṅ ’añ pre paṃre ta vraḥ kamrateṅ ’añ ru devatākṣetra sap ’anle
{19}   nu sāra śloka praśasta vraḥ pāñjīy kṣetropacāra 1228 śaka daśamī
{20}   roc śrāvaṇa vṛhaspativāra mṛgaśiranakṣatra nu vraḥ pāda kamrateṅ ’añ
{21}   śrī śrīndravarmmadevapand[va]l ta vraḥ kamrateṅ ’añ śrī dharaṇīndrapaṇḍita
{22}   cāṃ saṃnvat mukhya vraḥ kamrateṅ ’añ śrī yaśodharapaṇḍita samūha sarvvā
{23}   dhikārī pre lek us noḥ cek ta ’anak  vraḥ vnvak tak cis caturbhūtāsa gi ta kat
{24}   phtal viṅ thve roḥ taṃrā paṅgap  gi rah leha vraḥ pāda kamrateṅ ’añ śrī
{25}   śrīndravarmmadevavraḥ bhagavatī kamrateṅ ’añ śrī śrīndrabhūpeśvaracūdā
{26}   ’agramahiśī prajāpālana parapuṇyānupālana nu vraḥ dharmmaśāstra