{12}   . . . mratāñ khloñ śrī vīravarmma sruk rudrā mratāñ khloñ śrībhuvanādhipativarmma sruk kandoḥ mratāñ khloñ śrī bhūpe
{13}   [sruk] travāṅ khluṅ mratāñ khloñ śrī jayendrādhipativarmma srukgadul mratāñ khloñ śrī vīravarmma sruk chok daṅdrāṅ mratāñ khlo[ñ]
{14}   varmma sruk rvvāṅ mratāñ khloñ śrī vīrendrārimathana sruk vnurvinauv mratāñ khloñ śrī vīraparākrama sruk stuk kok mratāñ khlo[ñ]
{15}   [sruk] travāṅ kanmyaṅ mratāñ khloñ śrī nṛpatīndrāyuddha sruk tarañsyāṅ mratāñ khloñ śrī nṛpendraparākrama sruk thpāl [mratā]
{16}   [ñ] khloñ śrī vīraparākrama sruk chok daṅdrāṅ sot mratāñ khloñ śrīrājendrāyuddha sruk dhanavāha mratāñ khloñ śrī
{17}   sruk trī mratāñ khloñ śrī samarendravīra sruk rāṅgapūra mratāñkhloñ śrī uddhattavīraparākrama sruk jeṅ chdiṅ mratāñ khlo[ñ śrī]
{18}   vikhyāta sruk velā khtāṃ mratāñ khloñ śrī nṛpendrārimathana srukpaṃruḥ mratāñ khloñ śrī samarādhivikrama sruk khnāy krā mratāñ [khloñśrī]
{19}   narendrāyuddha sruk ga’āṅ kandin mratāñ khloñ śrīuddhattavīraparākrama sruk cvar it mratāñ khloñ śrī samarādhivikra[ma]
{20}   mratāñ (space) śrī nṛpatīndrā[yu]ddha sruk trāṃ dāha mratāñ(space) śrī vikramasiṅha sruk rvvāṅ mratāñ (space) na[re]ndrārimatha[nasruk]
{21}   mratāñ śrī vīrasaṅgrāma sruk sranā mratāñ śrī samaravīra sruk(space) mratāñ śrī vīraparākrama sruk keḥ kvān mratāñ
{22}   sruk gaṅgā mratāñ śrī guṇabhaktivīra sruk caṃkā sdāṅ mratāñ śrīvikramavīra sruk rlaṃ daṃnap pāk mratāñ śrī uddhattavīrasiṅha sruk chdyār mra[tāñ śrī]
{23}   nṛpabhaktivīra travāṅ khluṅ mratāñ śrī nṛpatīndrārimathana travāṅkhluṅ mratāñ śrī narendrāyuddha travāṅ khluṅ sot mratāñ śrī vīre [sru]
{24}   k khloṅ tuṃ mratāñ śrī mahendravīra sruk bharov phtir mratāñ śrīnarendravīra sruk thpal jmas mratāñ śrī narendrāyuddha sruk kulraṅ mra[tāñ]
{25}   śrī samaravīra caṃnat śreṣṭhanivāsa mratāñ śrī jayendravīra sruksamṛddhapura mratāñ śrī samaravīra sruk canhvar jrau kantāl mratāñ śrīuddha[ttapa]
{26}   rākrama sruk canhvar jrau le mratāñ śrī samarendravīra sruk thpalsvāḥ mratāñ (space) śrī vīra
{27}   parākrama sruk cuṅ chok mratāñ śrī vīraparākramasiṅha sruk kradun mratāñ śrī dṛdhabhaktiśūra sruk maheśvarālaya mratāñ śrīsaṅgrāmadāruṇa
{28}   sruk kāmadhen[u]. mratāñ śrī uddhattavīra sruk vikramapura mratāñśrī nṛpabhaktiśūra sruk dradam mratāñ śrī raṇarājasiṅha sruk daṃnap pāk mratāñ
{29}   śrī vijayendravīra sruk cavalagrāma mratāñ śrī naravīra sruk tāṃsvāy mratāñ śrī saṅgrāmadāruṇa sruk teṃ svāy saṃsāṃ mratāñ śrīnṛpabhakti . . .

K.467 The Oath of Allegiance to Sūryavarman I
Other versions