{5}   815 śaka gi nu dhūli vraḥ pāda dhūli jeṅ vraḥ kamrate
{6}   ’añ śrī yaśovarmmadeva pre chvāt bhūmīsīmā sa[ṅ go]l
{7}   praśasta pi oy ta vraḥ kamra[teṅ] ’añ śaṅkaranārāyana ’āy śrī purandara
{8}   parvvata toy pūrvva lvaḥ ta gi caṃkā hiṅ huṅ toi ’āgneya
{9}   jrāṃ kaṃvaṅ tamrya lvaḥ ta gi vighneśa toi dakṣiṇa vrai dvāl
{10}   dvāl thnā lvaḥ ta gi stuk kmval toi nairṛtīya stuk viṅvneṅ toy
{11}   paścima chdiṅ toy vāyavya daṃnap vavval toy uttara vraḥ
{12}   travāṅ toy iśāna krīḍāparvvata lvaḥ ta gi guhā viṣṇu vināyaka

Bibliographic information

Śaka 815 = A.D. 893, BEFEO, XVIII (1918).9: 13-4; APK I: 65.

Inscription Concordance

Corpus of Khmer Inscriptions (n.d.) no.K.457

Jenner (n.d.) no.K.457

Soutif & Estève (2017) no.K.457