{1}   devadravya khñuṃ [jaṃnvan] [vraḥ kamrateṅ ’a]ñ saṃtāc vrāy ta vraḥkaṃmra[teṅ ’añ śi]
{2}   valiṅga prāk hanira jyaṅ 2 kośa laṅgau 1 vr□
{3}   [va]lvyal 2 svok 1 juṃ sāy le 1 tanlāp prāk 1
{4}   [bhā]jana 1 □nlaḥ 1 padigaḥ 2 krayā ’arccaṇa kamandalū 1kalaśa 1 [vardha]
{5}   ṇi 1 ’arghya pādya 1 camasa 1 cirā dhūpa 1 pa ñcagavyapātra 6phnāṅ yau 1
{6}   gra 1 vraḥ vraḥ ’aṅga yau 1 śvetavastra yau 1 taṅtāp 1 jeṅ ’ā□
{7}   devadravya vraḥ kaṃmrateṅ ’añ parameśvarī bhājana svok 1cancyan 1 raṇama
{8}   rdda 1 vraḥ vasana phnāṅ [deva]dravya vraḥkaṃmrateṅ ’añ bhagavatī svo
{9}   k 1 kaṭāha 1 bhājana 1 cancyan phnāṅ
{10}   khñuṃ vraḥ teṃ pratipakṣa 20 10 8 khñum vraḥ
{11}   varṇṇa vraḥ kamrateṅ ’añ śrī rājendrapandita saṃtāc vrāy [nu kule ta]mātṛpakṣa pi
{12}   cāṃ teṃ man lvaḥ ta gi vraḥ rāj[y]a paramaśivapada vraḥ pre dau kanmyaṅ pamre dau
{13}   eka lvaḥ ta gi vraḥ rāj[y]a kamrateṅ kaṃtvan ’añ śrīsūryyavarmmadeva vraḥ pre
{14}   dau maṅgalārtha vraḥ pre ’añjeñ sthāpanā kamrateṅ jagat śrīīśā[na]tīrtha pre guru
{15}   yāga gi pi vraḥ oy vraḥ dakṣiṇā sruk ta piy nu rājadravya ta aṃpāllneḥh gi pi vraḥ pra[galbha sr]u
{16}   k teṃ viṅ ta vraḥ kaṃmrateṅ ’añ saṃtāc vrāy vvaṃ ’āc ti mān[c]añcūla vrīhi paryyaṅ vvaṃ ’āc ti
{17}   ’āc ti ’āyatta ta viṣaya ta dai ti leṅ paripāla guḥ teṃ kāra vādhā phoṅh[e]tu man vraḥ kaṃmra
{18}   teṅ ’añ śrī rājendrapandita nu vraḥ kamrateṅ ’añ kṣitīndrapandita tapha’van thvāy tapaḥsthāpanā
{19}   thvāy sukṛtaphala phoṅ nu mratāñ khloñ śrī narendrārimathana ta’ryāṃ vraḥ kaṃmrateṅ ’a
{20}   ñ gi pi mān vraḥ karuṇā ta ’aṃpāll neḥh vraḥ kamrateṅ ’añ śrīrājendrapandita dai maṅga
{21}   lārtha teṃ gi nu mān sruk sre bhūmyākara phoṅ ’āy bhadrāśrama gi ka sthāpanā vraḥ ne[ḥ]
{22}   ta piy ti thvāy vraḥ rājadharmma nu sukṛtaphala phoṅṅ maṅgalārthavargga ta mvāy mūla nu vraḥ kaṃ
{23}   mrateṅ ’añ śrī rājendrapandita loñ svuk diṅdoṅ ’ātmaśiṣya ti preparipāla punyatra
{24}   ya panlās śarira vraḥ kamrateṅ ’añ śrī rājendrapandita loñ ’nak ciḥ’ātmaśiṣya gi ti pre
{25}   loñ deṅ loñ cāñ ta kvan mratāñ khloñ śrī narendrārimathana loñ vraha
{26}   haspatita ph’van loñ cāñ loñ vraḥ loñ srāc loñ soṃ neḥ ta ’aṃ
{27}   pāll neḥh camnyar dau man ka dai ti leṅ ’añ tyaṅ man ’āyatta takamrateṅ
{28}   ’añ vraḥ guru do ta stap varttamāna pradvān dau vvaṃ ’āc ti pidāleṅ taṅgal
{29}   maṅgalārtha nu sruk vraḥ dakṣiṇā leṅ taṅgal dharmma man yeṅ thvāyvraḥ pāda kamra
{30}   teṅ kaṃtvan ’añ śrī sūryyavarmmadeva lvaḥ mahāsaṅhāra teṃparipāla leṅ
{31}   dhā guḥ oy gmāl mimvāy mimvāy sruk loñ pen ph’van mratāñ khloñśrī nare(31bis)ndrārimathana loñ ke kvan loñ pen