{1}   944 śaka caturdaśī ket bhadrapa
{2}   da ’ādityavāra nu vraḥ pāda kaṃmrateṅ kaṃtva
{3}   n ’añ śrī sūryyavarmmadeva pandval vraḥ ni
{4}   yama ru samācāra ta tap=ra pi bhūvana phoṅ
{5}   dval pi thve toy sthāna tapasvi pho
{6}   nu vraḥ paṃnvas bhikṣu mahāyana stha
{7}   vira nau ru ta pvas vyat pi nu thvāy tapaḥ ta
{8}   vraḥ pāda kaṃmrateṅ kaṃtvan ’añ śrī
{9}   sūryyavarmmadeva nau ru ’anak ta cval sāṃ
{10}   pi tamaḥ tapovanāvāsa noḥ pi thve
{11}   kaṅval pi vvaṃ ’aṃpān pi tapasvi yogi
{12}   phoṅ svat mantra pi nu thvāy tapaḥ ta
{13}   vraḥ pāda kaṃmrateṅ kaṃtvan ’añ śrī
{14}   ryyavarmmadeva ti pre cāp pi nāṃ cuñ ta
{15}   sabhā stap vyavahāra nirṇnaya toy
{16}   uttamasāha gi n[u] ta nāṃ samācāra neḥ
{17}   mok vraḥ . . . srethi