{W1}   siddhi svasti oṃ namaś śivāya 1004 śaka
{W2}   pūrṇamī karttika kṛtikāṛkṣasaṅkrānta śukravāra
{W3}   gi nu vraḥ kaṃmrateṅ ’añ lakṣmīndra[va]rmma ta ph’van e
{W4}   kadā nu vraḥ kaṃmrateṅ ’añ bhūpendrava
{W5}   rmma ti vraḥ pāda kaṃmrateṅ ’añ śrī jayava
{W6}   rmmadeva pandval pi pre paripālana devāśrama
{W7}   samayuga nu vraḥ kaṃmrateṅ ’añ rāje
{W8}   ndravarmma senāpati kantāl vala vraḥ kaṃmra
{W9}   teṅ ’añ travāṅ tannot vraḥ sabhā
{W10}   pati vraḥ kaṃmrateṅ ’añ kavīndrālaya
{W11}   ’adhyāpaka vraḥ kaṃmrateṅ ’añ yo
{W12}   gīśvarapandita bhagavan purohita
{W13}   pakṣa khnet vraḥ kaṃmrateṅ ’añ
{W14}   gindrapandita bhagavan puro[hi]ta pakṣa
{W15}   rṇoc vraḥ kaṃmrateṅ ’añ śivagupta bha
{W16}   gavan madhyāhna pakṣa khnet vraḥ kaṃ
{W17}   mrateṅ ’añ nirvāṇa bhagavan madhyāhna pakṣa
{W18}   rṇoc khloñ vala ta rap hora vraḥ kamra
{W19}   teṅ ’añ ta siṅ phoṅ pratipakṣa
{W20}   khloñ mukha tamrvac vala chmā[ṃ] vraḥ pāñji
{W21}   trvac mās prāk cāṃ phjuḥ cāṃ glā
{W22}   pratipakṣa pi jvan dravya ta roḥh
{W23}   neḥh du[k] kalpanā kriyā pamre ta kaṃmra
{W24}   teṅ jagad devāśrama pratidina raṅko liḥ
{W25}   pra[ṃ]vyal ’var vyar vraḥ vasana yau prāṃ vraḥ gandha
{W26}   tanlap mvay vraḥ cumvu śira mvay vṅya ’arcana
{W27}   bhojana mvay parvvadivasana ghṛta pāda vyar
{W28}   dadhi pāda vyar madhu pāda vyar phalodaka ’var vyar
{W29}   raṅko thlvaṅ mvay neḥ ta saṅkrānta ta parvvadivasana raṅko
{W30}   je mvay guḥ vraḥ mahotsava raṅko thlvaṅ mvay velā
{W31}   kaṃmrateṅ jagat stac dau ratnabhūmi raṅko thlvaṅ
{W32}   vyar jrvak mvay thve vali ’āy ratnapura khñuṃ ta thve
{W33}   caṃnāṃ kalpanā ta roḥh neḥh ’nak bhay pvann
{W34}   khñuṃ caṃnāṃ kalpanā ta roḥh neḥh cuḥ viṅ ta ’ā
{W35}   śrama ’āyatva ta vraḥ kaṃmrateṅ ’añ bha
{W36}   gavan purohita pakṣa khnet gi ta paripālana
{W37}   vvaṃ ’āc ti ’āyatta kule nu ’nak ta trvac vraḥ
{W38}   rājakāryya khloñ mukha tamrvac vala gi pari
{W39}   pālaka caṃnāṃ kalpanā nu ’āśramayātṛ[ga]ṇa
{W40}   guḥ vvaṃ ’āc ti thve devakāryya ta daiy
{W41}   jaṃnvan kalpanā ta roḥh neḥh ti vraḥ kaṃ
{W42}   mrateṅ ’añ lakṣmīndravarmma jvan ta kaṃmrate . . . .
{E1}   [la]ṅgau mvay bhājana
{E2}   mvay jmol ’seḥ pi neḥ mvay śveta
{E3}   neḥ vyar thlvas . . . . .