{1}   933 śaka navamī ket bhadrapada ’ādityavāra neḥ gi roḥ vaddha
{2}   pratijñā yeṅ ta ’aṃpāl neḥ bhāga tamrvāc eka
{3}   syaṅ ta śapathavelā kāt tai thvāy ’āyuḥ nu kṛtajñabhakti
{4}   yeṅ ta śuddha ta dhūli vraḥ pāda kamrateṅ kaṃtvan ’añ śrī sūryya
{5}   varmmadeva ta sakala svey vraḥ dharmmarājya nu 924 śaka vnek
{6}   ni ta vraḥ vleṅ vraḥ ratna nu vrāhmaṇācāryya yeṅ vvaṃ paṅgaṃ
{7}   ta kaṃrateṅ phdai karoṃ ta dai ti ley vvaṃ khmāṅ ni vvaṃ saṃ
{8}   nu khmāṅ vvaṃ thve drohaprakāra phoṅ nau ’aṃpāl ’aṃve phala
{9}   kṛtajñabhakti ta dhūli vraḥ pāda kamrateṅ kaṃtvan ’añ śrī sūryya
{10}   varmmadeva noḥ gi pi yeṅ udyoga thve daha mān caṃpāṅ yeṅ
{11}   udyoga chpāṅ nu sarvvātmaṇā vvaṃ sṅvan ta ’āyuḥ hetu bhakti
{12}   vvaṃ rat leṅ caṃpāṅ daha ’yat caṃpāṅ pi yeṅ slāp nu svayaṃ
{13}   vyādhi muh ni leṅ phala ’nak ta svāmibhakti mān ta yeṅ daha
{14}   ’āyuḥ yeṅ ’āc dan ta vraḥ rājakāryya velā lvoḥ ta kāla nau prakāra
{15}   leha yeṅ slāp hetu bhakti gi pi yeṅ thve daha mān vraḥ rājakāryya
{16}   kamrateṅ kaṃtvan ’añ pandval pi pre yeṅ dau ta chṅāy pi
{17}   mān varttamāna ta sveṅ pi tyaṅ vastu ta vyakta thve roḥ vaddha
{18}   pratijñā didai ra daha yeṅ ta ’aṃpāl neḥ mān ta nu vvaṃ thve roḥ
{19}   vaddhapratijñā neḥ riya kamrateṅ phdai karoṃ ta svey vraḥ dharm
{20}   marājya caṃnyar svaṃ leṅ oy rājabhaya ta yeṅ vvaṃ mvāy prakāra
{21}   daha yeṅ mān ta kapata pi vvaṃ phgat roḥ pratijñā ta roḥ neḥ
{22}   leṅ yeṅ ta dvātriṃśanaraka tarāp vraḥ candrāditya mān ley
{23}   daha yeṅ thve roḥ vaddhapratijñā neḥ ta śuddha leṅ kamrateṅ
{24}   phdai karoṃ pre paripālana vraḥ punya sruk deśa yeṅ saṃpūraṇa
{25}   ’nau ta kule yeṅ hetu yeṅ svāmibhakti ta dhūli vraḥ pāda kamrateṅ
{26}   kaṃtvan ’añ śrī sūryyavarmmadeva ta sakala svey vraḥ dharmma
{27}   rājya nu 924 śaka riya phala ’nak ta svāmibhakti leṅ mān ta yeṅ ’aṃviihaloka dau lvoḥ paraloka