{S27}   gi mratāñ śrī satyāśraya gi ta dār jmah mratāñ khloñ śrī satyādhi
{S28}   pativarmma ||
{N1}   siddhi svasti 832 śaka nu sthāpanā vraḥ kamrateṅ ’añ śrī trai
{N2}   lokyanātha punya nai mratāñ śrī satyāśraya ’nak ’āgama man
{N3}   nivedana ta vraḥ kamrateṅ ’añ gho nīra□ | gho □aṃ□t | gho taṅkū |
{N4}   gho puṣpahara | gho mahādāsa | gho ’ājya | gvāl [|] gvāl bhā□ [|]
{N5}   gho kṛṣṇadāsa | gho kañjā | gvāl □ot | tai [|] tai thkep | tai [|]
{N6}   tai kañjaṃ | tai pit mau | tai khñuṃ | tai kaṃpas | tai kan□ | tai kaṃprvat | tainā□ [|]
{N7}   tai kandhi | tai yauvatī | phsaṃ 20 3 ’nak ’āgama man [vā]p pañca□
{N8}   khloñ vala ’avyāpāra nivedana ta vraḥ [ka]mrate[ṅ ’a]ñ [gh]o[ka]ñcan|
{N9}   gho caṃlov | gho ratnadāsa | tai panlas | tai kaṃ□ | tai □aṃ□ | tai kan
{N10}   ’as | si rat kaṃpit | tai śrīyā□ | tai ka□ | [ph]sa[ṃ] 10
{N11}   gho krau [ta] ’nak mṛtakadhana mratāñ śrī guṇavijaya ta gi sruk ’nak vraḥ ti
{N12}   prasāda ta mratāñ śrī satyāśraya mān vraḥ śāsa[na dhūli]vraḥ pāda dhūli
{N13}   jeṅ vraḥ kamrateṅ ’añ ta stac dau paramaśiva[l]o[ka][ta mratāñ] prenivedana
{N14}   ta vraḥ kamrateṅ ’añ śrī trailokyanātha ’aṃraḥ gho khsāy |
{N15}   gho pandān | gho kan’as | gho kaṃvai | gho kan’i | gho krau [|] gho kaṃ
{N16}   vaṅ | gho ’gat | tai saṃṛddhi | tai padma | tai chke | tai kaṃvai | tai kande□|
{N17}   ’aṃraḥ krau | gho chke | gho krau sot | gho śaśi | gho kansip |
{N18}   gho saṃ’ap | tai kanlāt | tai kanteṅ | tai thar | tai kaṃpit | tai kansyaṅ |
{N19}   tai kanhyaṅ | tai ka□ ntvan | tai panheṃ | tai thkyap | kalpe satra ra
{N20}   ṅko je pi mvay thṅai tai khñuṃ vraḥ | tai dharmma | si panheṃ [|]
{N21}   si | tai □vatī | tai chpoṅ | gvāl panheṃ | vraḥ jaṃnvan sre kaṃluṅvraḥ maṇḍira veṅ slik 2 200 ruṅ slik 1 100 tai jiva | tai th’yak | tai kanteṅ | tai kaṃpas| tai chpoṅ
{N24}   ’nak mahānasa sre pura vraḥ jaṃnvan [’āy]
{N25}   mandira s n kantāl’āy □p sahākṣara thkval raṃtyaṅ kā□
{N26}   raṅko je 2 pūjā kamrateṅ jagat 1
{N27}   [thṅai] n tai vakula vraḥ jaṃnvan kalpesatra raṅko je
{N28}   mvāy thṅai gho dharmma vraḥ jaṃnvan
{N29}   cāṃ kṣetra vraḥ jaṃnvan
{N30}   | gho pandān | tai mahānasī | patra[kā]
{N31}   ra| vṅya| sman nirāja | raṅko liḥ 4 pratidina saṅkrā[nta]
{N32}   pūjā neḥ nai sruk thkval bhvās