{18}   jaṃnvan dhūli vraḥ pāda dhūli jeṅ vraḥ kamrateṅ ’añ śrī jayavarmmadeva ta vraḥkamrateṅ
{19}   ’añ ’āy dvijendrapura ta punya vraḥ kamrateṅ ’añ divākarabhaṭṭa śivikā nu srukmadhuṣūdana
{20}   jeṅ nagara mṛtakadhana kaṃste[ṅ vnur vi]nau gho ’amṛta gho kansip gho
{21}   kanyok gho phsak gho kaṃv gho kañcan gho valadeva gho kansah ghosaṃ’a
{22}   p gho saṃ’ap sot gho hṛdayavindu [gho kaṃ]vrau gho śivadharmma ghośivadharmma sot gho
{23}   go gho kan’an gho cāmpa gho gho kan’ā gho ’agat gho kaṃvṛk gho sarāc
{24}   gho kaṃvai gho khnet gho kanrat gho kañjes gho saṃ’ap sot gho nārāyana gvālkaṃ
{25}   vai gvāl cāmpa gvāl kaṃpit gvāl chke gho kañjan phsaṃ gho 20 10 gvāl 4 taithlem tai tīrtha kvan 2
{26}   tai tha’yak kvan 1 tai kanso tai kaṃvai kvan rat 2 pau 1 tai sarāc kvan rat 1 pau1 tai kanlān tai kaṃ
{27}   bha tai rat 2 tai saṃ’ap tai bhadra tai pandān kvan rat 2 pau 1 tai kansoṃ taitha’yak
{28}   tai ta vraḥ kvan pau 1 tai kaṃvai kvan rat 1 tai th’yak sot tai sarāc sot kvan
{29}   tai kansā tai kan’in kvan 2 tai kaṃbha sot kvan 1 tai kaṃvrāṃ tai thmās taitha’yak
{30}   tai kañjan tai kaṇṭhun ph’van 2 tai chne tai thmās tai thgot tai vara tai kaṃpur phsaṃ savālavṛddha 80 10 4