{1}   dravya vraḥ kamrateṅ ’añ ’āy dvijendrapura makuṭa mās 1 thmo ta gi nīla 1raṇamardda
{2}   ṇa mās 1 jlvāñ mās 2 thmo ta gi nīla 2 kuṇḍala mās 2 hemakavaca vnek thmo tagi nīla 5
{3}   [t]i kroy prāk suvarṇṇavasana vnek 1 ti kroy prāk ti saṅkū śaṅkha mās 1 cakramās 1 gadā mās
{4}   1 ti kroy prāk dharaṇī mās 1 kaṭaka mās 3 kaṅkaṇa mās 1 muktī juṃ cancyān mās4 thmo ta gi
{5}   padmarāga 2 puṣyarāga 1 nīla 1 arddhaprāsāda prāk padmarāga ta gi 13 snāpprāk pi diśa curi haṇira toṅ 1
{6}   sarom prāk naupura mās 2 vraḥ kamrateṅ ’añ bhagavatīy makuṭa mās 1raṇamarddaṇa mās 1
{7}   [jlvā]ñ mās 2 thmo vyat ta gi 2 kuṇḍala mās 2 kaṇṭhi mās 1 keyūra mās 2 śrīvatsamās 1 kaṭaka mās
{8}   naupura mās 2 saṃvār mās 1 khse 4 thmo ta gi 5 suvarṇṇabhājana 1bhājanadhāra 1 bhājana chmār 7
{9}   vat ’ruṅ 1 vat chmār 1 bhājana ’ruṅ 2 khlās prāk 1 vaudi prāk 1 rūpyapratigraha 1tanlāp mās 1 varddha
{10}   ṇī prāk haṇira 1 dik haṇira 1 marakaṭa ta gi 1 cok haṇira 1 tanlāp prākhaṇira 2 tanlāp
{11}   prāk ti cār chdvāl 2 tanlāp saṅkū 1 tanlāp prāk ’ruṅ 1 tanlāp prāk chmār 4 tanlāpprāk sot 3 ka
{12}   laśa prāk 2 ’arghya prāk 1 pādya prāk [1] śarāva prāk 1 yajñakośa 1 cok prāk1 valvyal je
{13}   prāk 1 kamaṇḍalū prāk 1 chnāp prāk 1 vraḥ sarā mās 1 nīla 1 māṅsarāga 1śivikā 1 raśmivāra prāk 2
{14}   śveta prāk 2 tāmrakaraṇḍa 2 vaudi 3 kaṭāha 5 svok 10 syaṅ tap prāṃ jaṅjyaṅpadigaḥ 4
{15}   pādali 2 khāl pañcayajña 5 garop 1 ’asthārikā padma 1 laṅgau jeṅ 1 laṅgau pa kamaṇḍalū
{16}   laṅgau 1 kamaṇḍalū saṃrit 7 lkāṃ 1 vaudi saṃrit 1 vas saṃrit 1 praṃ vyalthpvaṅ parivāra saṃrit 4 kanaka
{17}   danda 4 dandāgra 2 cancyān tarā saṃrit [mayūra]chatra prāk 2 kanakadandaprāk