{1}   904 śaka chatthī ket māgha nu mān vraḥ śāsana dhūli vraḥ pāda dhūli jeṅ vraḥkamrateṅ ’añ ta
{2}   ṅtyaṅ vraḥ kamrateṅ ’añ divākarabhaṭṭa tem śākha bhūmi ’āy taṃpol ta ti tāñ steñ heṃsaṃroṅ oy
{3}   saṃnvat man gi vraḥ kamrateṅ ’añ yok vraḥ kamrateṅ ’añ paṅgaṃ thpvaṅ nivedanaman bhūmi sre
{4}   neḥ ’āy taṃpol ta praṃ vyal jeṅ vāp dharmma kanmyaṅ paṃre ta mṛtakadhanadau vraḥ vasana so nu
{5}   tāñ hyaṅ ta pha’van vāp dharmma nu tāñ ’yak vāp ’ap vāp jun ta kanmvāy vāpdharmma [gi ta yok vudi 1 khāl prāk 1 jña śira ] oy bhūmi
{6}   neḥ ’āy taṃpol phnek daiy ta vraḥ kamrateṅ ’añ dvijendrapura kāla ta gi 902 śaka tivraḥ
{7}   kamrateṅ ’añ nāṃ dau samakṣa nu steṅ ’añ vraḥ guru nu vraḥ sabhā vāp dharmmakathā man neḥ sre neḥ ta praṃ
{8}   vyal jeṅ ti oy ta vraḥ kamrateṅ ’añ ’āy dvijendrapura vyat steṅ ’añ vraḥ guru vraḥsabhā nu mratāñ
{9}   śrī dharaṇīndropakalpa steṅ ’añ tejorāśi guṇadoṣa hau steñ san’at ’ācāryya homa vāp’amṛ
{10}   ta khloñ gmāl vāp dharmmācāryya ’amātya pandval vraḥ śāsana pre dau haugrāmavṛddha pvān toy oy śapatha
{11}   taṅtyaṅ ’amruṅ bhūmi vraḥ vasana so ta ti oy ta vraḥ kamrateṅ ’añ dvijendrapura saṅgol oy ’ācāryya ho
{12}   ma khloñ gmāl ’amātya dau hau [vāp tīrtha daśādhikṛta kanmyaṅ paṃre sruk taṃpolvāp dān grāmavṛddha caṃnat vikrama
{13}   pura vāp jun grāmavṛddha caṃnat sthalā vāp dān sruk varuṇa] pandval vraḥ śāsanaoy śapatha taṅtyaṅ syaṅ ta kathā
{14}   man neḥ bhūmi sre neḥ ta praṃvyal jeṅ bhūmi vāp dharmma dmuk vraḥ vasana sovyat [ti samakṣa nu vāp sahadeva
{15}   khloñ bhūtāśa grāmavṛddha vāp śivaputra paṃcāṃ crvāl vāp vrahma sruk caṃkā vāpvrau drameṅ steñ purohita ste
{16}   ñ pūjā vnaṃ karoṃ saṃ gol oy ta vraḥ kamrateṅ ’añ dvijendrapura ] syaṅ ta na
{50}   saṅ gol oy ta vraḥ kamrateṅ ’añ dvijendrapura man ’nak tok gol noḥ [vraḥkamrateṅ ’añ
{17}   paṅgaṃ thpvaṅ nivedana] vraḥ śāsa[na] pre raṅvāṅ dau śodhe ’nak ta tok gol pi’aṃpān ’nak kantai mvāy ta tok gol ka
{18}   thā man [sre dai jeṅ mvāy ti tok gol ] mān vraḥ śāsana [dhūlivraḥ pāda dhūli jeṅ vraḥ
{19}   kamrateṅ ’añ] pre vāp mitrānanda saṃ nu raṅvāṅ dau śodhe sveṅ pi tyaṅ nak daibhūmi neḥ ta vyat vāp mitrāna
{20}   ndana dau śodhe sveṅ pi tyaṅ hau vāp dharmma ta dmuk vraḥ vasana so nāṃ mokvāp mitrānandana paṅgaṃ thpvaṅ nivedana
{21}   roḥh kathā grāmavṛddha man śodhe pi taṅtyaṅ ti hau vāp dharmma dmuk vraḥvasana so mok vraḥ śāsana ta mratā
{22}   ñ khloñ śrī vīrendrārimathana khloñ glāṅ do mratāñ khloñ śrīnarapatīndrārimathana khloñ glāṅ triṇī pi
{23}   pre cuñ taṅtyaṅ vāp dharmma vāp dharmma chley man sre neḥ ’āy taṃpol sre dai tioy ta vraḥ kamrateṅ ’a
{24}   ñ ’āy dvijendrapura vyat mān vraḥ śāsana dhūli vraḥ pāda dhūli jeṅ vraḥ kamrateṅ’añ pre vāp mitrā
{25}   nandana sabhāsat dau saṃgol viṅ ta sre neḥ riy man svāmi nivedana man sre daimvāy jeṅ cval kamluṅ gol
{26}   ukk noḥ gi pi oy ta svāmi riy ta praṃ vyal jeṅ lvaḥ danle dau ta vraḥ kamrateṅ ’añ ’āydvijendrapura
{27}   jaṃnvan