{1}   890 śaka pūrṇṇamī jyeṣṭha nu mān vraḥ śāsana dhūlī vraḥ pāda dhūlī jeṅ
{2}   vraḥ kamrateṅ ’añ pi pre pāñjiya devadravya nuv khñuṃ bhūmyākara vraḥ kamrate
{3}   ’añ ’āy dvijendrapura pi pragalbha ta steñ kulapati makuṭa 1 thmo ta gi 1raṇamarddaṇa 1 jlvāñ
{4}   2 thmo ta gi 2 kundala 2 śaṅkha 1 cakra 1 gadā 1 dharaṇī 1 kaṅkana 1 mukti juṃsuvarṇṇakavaca 1 thmo ta gi 9
{5}   vraḥ vasana 1 kaṭaka 4 cancyān 4 thmo ta gi 4 curī 1 naupura 1 prāk snāp kavaca1 snāp vraḥ vasana 1
{6}   snāp gadā 1 snāp praṇāla 1 mātrā 1 ’āsana 1 saṃvār mās 1 khse 4 thmo ta gi 5 vraḥ kamrateṅ ’añ
{7}   bhagavatīy makuṭa 1 raṇamarddaṇa 1 jlvañ 2 thmo ta gi 2 kundala 2 kanthī 1 śrīvatsa 1udaravandha 1 keyūra 2 kaṭa
{8}   ka 2 cancyān 2 thmo ta gi 2 naupura 2 vraḥ tarā 1 thmo ta gi 1 mās paṃneḥ 3 thmo 1 śivikā 1 guruḍa 4 ta gi śveta 2
{9}   raśmivāra 2 kanakadanda 4 patula 20 9 jlvāñ prāk 2 khlās 2 vaudi prāk 1 vardhaṇīhanira 1 dik hanira
{10}   2 bhājana vār 1 bhāja[na] ’ruṅ 2 bhājana chmār 6 kamandalū 1 yajñakośa 1 kalaśa 1’arghya 1 śarāva 1 khāl
{11}   prāk 4 ’arghya pādya 6 cok 1 tanlāp saṃkū 1 tanlāp hanira 1 tanlāp 2 ’ādarśśaṇaprāk 1 rūpyapati
{12}   graha 1 śukti vat praluṅ 1 vat chmār 1 cirā dhūpa 1 chnāp 1 ’arddhaśaṅkha 1 neḥsyaṅ prākk padma 2 patula 6
{13}   pādya sot 2 vaudi cāṃd[o]ṅ prāk 1 vaudi sraḥ 7 tāmrakaraṇ[ḍ]a 2 svok 10 kadāha 10laṅgau jeṅ 1 pa
{14}   digaḥ 3 kamandalū 1 ’asthārikā 1 pādalī 1 khāl pañcayajña 5 ’arghya 1 garoppañcayajña neḥ syaṅ la
{15}   ṅgau valakā 1 vas 1 thpvaṅ 7 khāl pañcagavya 4 vaudi 1 kamandalū 7 dandāgra 2 neḥsyaṅ saṃrit noṅ cīna
{16}   3 thmo pi pas 4 candana kaṃnat 10 4 śaṅkha 2 tamrek khmau jyaṅ 5 tamrek so jyaṅ5 phnāṅ ti gvar nu dik
{17}   s 1 pan’eṅ vikaṭa 1 daup nu suma 1 kāṣṭhadrava 2 mañjūṣa 2 tamrvāc gho kandeṅgho kaṃpañ gho saṃ’a
{18}   p gho panheṃ gho jraney gho vrahma gho ’amṛta gho kan’ā gho ’anāya gho kaṃpañgho ka
{19}   nsa gho kaṃvrau gho saṃ’ap sot gho saṃvār sot gho saṃ’ap sot gho thke gho kanturgho
{20}   phnos gho kansāt gho śrī gho thgot gho kaṃpur gho panheṃ gho vrahmagho cāmpagho dharmma
{21}   gho kaṃvit gho kaṃprot gho tīrtha gho sarāc gho thleṃ gho hari gho sarāc sot gho’aṅgā
{22}   ra gho th’yak gho puṅhāṅ gho gho th’yak sot gho saṃvār sot gho pandān ghopale
{23}   ka gho ’amṛta gho tha’yak sot gho y gho trikūla gho ’nanta gho śrī phsam gho 406 tai ma
{24}   ttañ tai kan’a kvan 2 tai mālati kvan 2 tai bhadra kvan 2 tai phnos tai thmās kvan 2 taikaṃpañ kvan 1
{25}   tai khmau kvan 2 tai kaṃvrau tai tha’yak sot tai chpoṅ tai kanhyaṅ kvan 1 tai khnet taisnuṃ kvan 3 tai kaṃ
{26}   vṛk tai kañjuṅ tai kanrau tai saṃ’ap tai śreṣṭha tai kaṃprvāt tai laṅveṅ tai kaṃpit kvan2 tai prāṇa
{27}   kvan 1 tai saṃ’ap sot kvan 2 tai paṃnaṅ kvan 3 tai thleṃ kvan 1 tai kanrun tai kansotai pandān tai kan’ā tai
{28}   tai sraṅe tai khjū sot tai kañcān tai kaṃvrāṃ tai kañjan tai pavitra tai kaṃvai taibhājana tai kal’a
{29}   h tai khñuṃ vraḥ tai cāmpa tai kanrau tai kandheṅ tai pha’eṃ tai vrahma tai kaṃbhāctai kanteṃ tai laṅgāy tai rodra tai
{30}   kanteṃ sot tai kañjā tai kaṃprvāt tai bhāratī kvan 1 tai kanrau sot kvan 3 tai pandānkvan 3 tai kaṃvrau kva
{31}   n 2 tai mimiḥ tai lapiḥ tai kaṃvaṅ tai kanso kvan 1 tai sahetu tai pel tai darit taikaṃvai kvan 1 tai chpo
{32}   tai paroṅ tai kaṃprvātkvan 1 tai th’yak kvan 2 tai chne tai bhājanakvan 1 tai kaṃpitkvan 2 tai khmau kvan 1
{33}   tai kaṃvraukvan 2 tai pandān kvan 2 tai kaṃprvāt phsam tai 60 10 6 phsam kvan 401 gho dharmma gho kaṃ
{34}   bhū gho śreṣṭha gho kansāt gho sarāc gho ’amṛta gho kañjun gho th’yak phsam 8phsaṃ phoṅ
{35}   savālavṛddha 100 60 10 1