{21}   loḥ ta gi rājya vra[ḥ kamratāṅ ’añ] śrī jayadevī [mān] [’ā]jñāvraḥ kamra[tāṅ ’añ śrī]jaya[devī]
{22}   oy dāna ta vraḥ kamrat[āṅ ’añ śrī lo]kanātha [mān mahā]śreṣṭhi ta oy [dravya phoṅta] vra[ḥ ka]
{23}   mratāṅ’añ śrī jayadevī [pradāna ta] vraḥ kamratāṅ ’añ śrī lokanā[tha] ge ta cap gi [geta]
{24}   sak gi ge ta soṃ gi sot ge ta pre roḥ gi neḥ bhūmidā ta nai vraḥ [kamra]tāṅ’añ[kamratāṅ]
{25}   pdai karoṃ ta ai ta vraḥ roḥ [ś]āpa ge tlas ti [kamratāṅ] pdai karoṃ phoṅ vraḥ go ta lāñ
{26}   yānahastinī doṅ yānahastinī dradiḥ ta i 1 ār vinayahe
{27}   vo[ṃ]jā ’anak hau prativeśa ta gi voṃ ’anak cap dai ta gi kñuṃ tmurkrapi rdde[ḥ]
{28}   ta gi dai ge ta tve talaṅ ta gi ge [ta] tve yatheṣṭa ta gi ge ta dār dranap gho[ṣanā ta gige ta pre]
{29}   roḥ [ta]gi ne[ḥ]’aṃnoy [phoṅ] ta roḥh neḥh ge cer ’ājñā vraḥ kamratāṅ ’añ brāhmaṇa
{30}   deśa nirvvāsa panloñ po[ḥ] tal paṅtiṅ hema tul 1 ’anak sāmānyajana ge daṇḍya ||