{A1}   871 śaka pañcamī ket puṣya vrahaspativāra nu ’ācāryya bajrendrā
{A2}   cāryya nu vāp dhū sthāpanā vraḥ kaṃmrateṅ ’añ śrī trailokyanātha
{A3}   ’āy sruk cuṅ vis pūrvva chdiṅ pi jvan khñuṃ sruk sre ’āśrama daṃmriṅ
{A4}   ta vraḥ noḥ ta puṇya dai riy sre stuk veṅ ti ’ācāryya duñ ta
{A5}   steṅ ’añ vidyādhipa pi jvan ta vraḥ nu poṅ mvāy [○] kryau vyar [○] vluk
{A6}   thpvaṅ 1 thnap vlaḥ piy thyāy yau mvāy [○] jña vlaḥ srū thlvaṅ 10
{A7}   tiṅ caṅcāṅ 1 ti saṅ gol pi jvan ta vraḥ sre man loñ
{A8}   ’nanta khloñ viṣaya jeṅ tarāñ sruk nāgapattana [oy ta ’ācāryyabajrendrācāryya]. ’añjeñ ’ā
{A9}   cāryya bajrendrācāryya dau coṅ it ta ti vraḥ ’āy sru
{A10}   k nāgapattana ’aṃvi duk jagati lvoḥ duk pañcaśūla nu man ’ā
{A11}   cāryya cāp thmo phoṅ [thv]e it noḥ pi oy nu man loñ
{A12}   ’nanta pre ’ācāryya draṅ vighna vraḥ nu sruk ’aṃvi kāla vraḥ
{A13}   jya dhūli vraḥ pāda ta stāc dau paramaśivaloka gi pi loñ ’nanta
{A14}   oy dakṣiṇā ’ācāryya nu sre neḥh kāla loñ ’nanta mo
{A15}   k saṅ gol ta gi sre neḥh pi oy ta ’ācāryya jvan ta vraḥh ’ācā
{A16}   ryya oy phlās loñ ’nanta nu kdaṅ vār panlāy vlaḥ thnap śira vlaḥ
{A17}   thyāy kapāla vlaḥ [○] ghaṇa yau 4 jeṅ poṅ [○] caṃnvat srapāc 1
{A18}   ti oy ta vāp vis thnap vlaḥ srayū vnāt 1 [○] ghaṇa vlaḥ [○] ti oy tavāp
{A19}   tirtha thyāy yau 1 [○] ghaṇa vlaḥ [○] ti oy ta vāp hi pratyaya thnapvlaḥ [○] gha
{A20}   ṇa yau 1 [○] siddhi sre neḥ ta ’ācāryya ’yat ’apavada riy sre t
{A21}   ṇā jaṃhvat 1 {B1a} bhāga toy khnett riy khñuṃ nu upā{B2a} ya’ācāryya phoṅ man jvan ta vraḥ {B3a} noḥ ta punya dai ’aṃraḥ si chnāṅ {B4a} si paṃnaṅ pek tai kaṃvi mahānasa {B5a} tai pandān mahānasa sot[○] tai ka{B6a} nteṃ patrakāra tai kandai pas gandha {B7a} raṅko yajñavraḥ liḥ 1 ’so dnāl pi{B8a} y [○] thmoy ’āśramavalaya paści{B9a}[ma]bhāga toy dakṣiṇa nu ’antāṃ phle {B10a} gi kadāha 1 paṅkāp mvāy {B1b} bhāga toy rṇnoc ’aṃmraḥ si pre{B2b} thama si kan’ū cāṃ pūjā tai cāmpa {B3b} mahānasa tai kandeṅ mahānasa {B4b} sot tai panheṃpatrakāra k[va]{B5b} ntai panheṃ tai kañ[j]e tiṅ {B6b} tai kañjā pasgandha [tai]chktiṅ {B7b} tai kaṃphal tiṅ sot raṅko ya{B8b} jña vraḥ liḥ 1 ’so dnāl piy thmoy {B9b} ’āśramavalaya paścimabhāga toy {B10b} uttara nu’antām phle gi svok chnār 1
{B11}   vraḥ neḥ man ’añ sthāpanā nu khñuṃ sruk sre nuv upāya ’añ coṅṅ
{B12}   syaṅ ta ’āyatta nai vāp dhū nu chloñ ’āryyabhadra ta kanmvāy ’añ

K.238 Stele of Tưk Čŭm
Other versions