{30}   888 śakka ta gi dvādaśi roc jeṣṭha candravāra nu kaṃ
{31}   steṅ ’añ rājakullamahāmantrī nu mratāñ śrī
{32}   nṛppabhaktivabhalla khloñ glāṅ trini nu steṅ ’añ
{33}   ’ācāryya caturācāryya triṇipandval vraḥ śāsa
{34}   na dhūli vraḥ pāda dhūli jeṅ vraḥ kaṃmrateṅ ’añ
{35}   ta ’añ ta pratyaya pi pre mok pandval vraḥ śāsaṇa
{36}   ta puruṣapradhāna kanloṅ kaṃmrateṅ ’añ rāja
{37}   guhā neḥ ruv drāvya man ’nak jvan ta kanloṅ kamra
{38}   teṅ ’añ mās prāk rātna taṃryya thmur krapi khñuṃ drā
{39}   vya phoṅ daha ti ’nak jvan toy khnett siddhi toy
{40}   khnet daha ti ’nak jvan toy rṇṇoc siddhi toy rṇoc
{41}   drāvya man jvan kaṃluṅ vraḥ guhā vvaṃ ’āc ti
{42}   thve kalpanā pi duk ta ’āśrama prātyaya ta mok pa
{43}   ndval vraḥ śāsana mrateñ paramācāryya

K.231B Inscription of Phnoṃ Kaṅvār
Other versions