{1}   ta vraḥ gṛharatna ti kantāl kamrateṅ jagat śrī śrīndradeva
{2}   rūpa kamrateṅ ’añ śrī śrīndrakumāra rājaputra
{3}   ’āgneya kamrateṅ jagat ’arjunadeva
{4}   iśāna kamrateṅ jagat śrī dharadevapuradeva
{5}   nairṛti kamrateṅ jagat śrī devadeva
{6}   vāyavya kamrateṅ jagat śrī varddhanadeva syaṅ mantrī
{7}   bharata rāhu saṃ vuddhi droha ta vraḥ pāda śrī yaśovarmmade
{8}   va pi thleṅ cap vraḥ mandira is vala nagara phoṅ paṅ pitay ka
{9}   ntāl matt ra rat iss stac thleṅ chpaṅ ’anak sañjak ’arjuna ’ana
{10}   k sañjak śrī dharadevapura chpaṅ kar saṃtac syaṅ ta tval toy vne
{11}   k stac phjal muḥ phtval bharata rāhu caṃnyar phtyaṅ ni pre oy nāma vraḥ ka
{12}   mrateṅ ’añ śrī nṛpasiṅhavarmma ta ’anak sañjak devapura ta pu
{13}   tra ’anak sañjak śrī dharadevapura oy nāma ’aṃteṅ ta ’anak sañjak ta vyar
{14}   sthāpanā rūpa is kulapakṣa phoṅ stac prakop saṃpat nu krama is kulapakṣaphoṅ stac prakop saṃpat nu krama
{15}   stac dau dvīpa cāmpa ta pūrvvakāla srac stac cap durgga ti kuruṅ
{16}   cāmpa ta jmoḥ śrī jayaindravarmma pre thve le vnaṃ cek katāṅ stac viṅ se
{17}   nāpati cāmpa daṃnep=ra krvay bhā yāṅ mahātāla nāṃ cāmpa velā ’aphu
{18}   y vyar dan=tap mukha vala toy skat lap kroy vañ ’anak samudā
{19}   ya ’ayatt prasam ley stac pañcyar vala phoṅ stac viṅ chpaṅ kar
{20}   lvaḥ vnaṃ trayā car le vnaṃ noḥ cāmpa coṃ juṃ oy chnvat thleṅ ’anak samudā
{21}   ya trū phsyat iss gaṅ ’anak bhay mvay tap guḥ stac chpaṅ cuḥ tal ta je
{22}   vnaṃ noḥ cāmpa sroṃ saṃtac ’ayat ’anak mvay ta ’āc chpaṅ ley ’anak sa
{23}   ñjak śrī deva ’anak sañjak śrī varddhana kule pratijñā syaṅ ’anak sruk
{24}   vijayapura spota ’avyaḥ tel mān vraḥ sarvvajña ti kroy hoṅ
{25}   gal dval mann chpaṅ paṅ khlvan toy vnek stac paṅgaṃ tiṅ cāmpa thleṅ
{26}   cren ti phtval sal taiy cāmpa poḥ nu laṃveṅ trū ta phdai syaṅ ta tval
{27}   roḥ pratijñā pandval ’aṃpal rājapuṇya stac nāṃ ’anak khmer taṃpiṅ pvan
{28}   n chpaṅ ’anle bhai piy tap pram=piy kar gaṅ iss lvaḥ kamvujadeśa
{29}   prasāda ta ’anak sañjak ta vyar oy nāma ’aṃteṅ sthāpanā rūpa