{1}   hyaṅ=nāmnā matulenaiva / bharttā putraś ca dharmmavān
{2}   rūpādrimūrttiśākendre / sarvvopāyan dadau śive //
{3}   [8]60 śaka nu loñ ’ap vrai taṃvvaṅ jau bhūmi ta lo
{4}   ñ pitt vrau thve ’āśrama | sre jeṅ praṃ piy khñuṃ pvān
{5}   ta jvan ta kaṃmrateṅ jagat 871 śaka | man loñ ’a
{6}   p vrai taṃvvaṅ slāp śūnya ’āśrama noḥ dau | dep teṅ
{7}   hyaṅ parihāra nu ’mā ta jmaḥ loñ madhyaśiva nu kvan lo
{8}   ñ pitt vrau nu loñ para ta patī teṅ hyaṅ man tāc
{9}   santāna yeṅ hoṅ dep sanme nni syaṅ ta thve ’āśrama
{10}   noḥ viṅ | yok sruk sre nu khñuṃ phoṅ ’añje
{11}   ñ kamrateṅ jagat dau stāc le dep jvan is
{12}   phoṅ ta kamrateṅ jagat | sre phoṅ jeṅ praṃ
{13}   piy khñuṃ pvān | tai kanrau | tai kandhan | tai kan’u |
{14}   tai kandvāc | caṃnāṃ liḥ vyar pratidina | liḥ prāṃm sarvvo
{15}   tsaba saṅkrānta je 1 raṃlik ta kaṃmrateṅ vraḥ jrai pre
{16}   cār ta praśasta ’āyatta ta pādamūla leṅ nirvvā
{17}   pa neḥ dharmma yeṅ ta sruk taṃvvaṅ chdiṅ ga
{18}   japura viṣaya saṅkhaḥ ni caṃnāṃ .