K.216S Inscription of Phnoṃ Práḥ Nét Práḥ

Author: ERC team

{26}   gho th’yak gho pandān gho ’aṃpen gho sa’uy tai panhem kvann tai
{27}   y ’arga taiy parvvati gho pdān gho rāma gho paroṅ taiy
{28}   kvann taiy khsvāc taiy phgot kvann gho kansān taiy svasti
{29}   taiy cāmpa tai kaṃvraḥ taiy srāṣṭa kvann gho viśeś
{30}   taiy kañjā kvann gho chke taiy kandeṅ kvann gho taiy ka[ṃ]
{31}   īn taiy ka[ṃ]bhakvann taiy khju gho kañjun taiy kandhi kvann
{32}   taith’yak taiy kandvat kvann gho kaṃvās taiy kaṃśrī
{33}   taiy paroṅ taiy kaṃbha kvann gho th’yak gho śrī gho kan’ā tai
{34}   y phgaṅ kvann taiy chke taiy kansom kvann gho kaṃśrī taiy
{35}   chke khñu[ṃ]man mratāñ khloñ śrī saṅgrām dāruna oy parigraha ta
{36}   teṅ umā gho ’gat gho kaṃvās taiy dharmma taiy thās taiy khñuṃ tai
{37}   y chke taiy kandic taiy khnap taiy sthira taiy thṅe khñuṃ man vapā
{38}   oy parigraha ta teṅ umā taiy kaṃprvat taiy kandap taiy
{39}   pansās taiy ’āj taiy kanso taiy kanden tai panheṃ
{40}   taiy parvāt taiy kaṃpit gho nārāy taiy kaṃprvat gho
{41}   kaṃvraḥ gho kaṃvit taiy vit kvann tai khñuṃvraḥ gho kanti [○] neḥh ’nak tapiy cam caṃnāṃ saṅkrānta ’āṣṭami caturddaśi pañca
{43}   daśi caṃnāṃ mratāñ khloñ śrī saṅgrāmadāru[na] [ra]ṅko liḥ vyar
{44}   pratidinn sruk sre giripur ta gi bhāga teṅ tvan snaṃ sre vraḥ
{45}   ’andyar sre ganiśvara sre stuk kaṃvval ti duñ nu mās liṅ 1 ta
{46}   p vrau nu vāp vrāhma sre stuk kaṃvval sot ti duñ nu padigaḥ 1 jyaṅ
{47}   ta loñ pen nu loñ pen sre dal cāmpa ti duñ nu vaudi 1 jyaṅ 7
{48}   svok 1 jyaṅ vyar ta vāp vis sre lāc krapi bhūmi khñuṃ ta roḥh
{49}   neḥh syaṅ man jvan ta kamrateṅ jagāt śivapāda cāṃm caṃnāṃ
{50}   raṅko pratidinn je kanlāḥ neḥh upāy neḥ gi nāk ta caṃ caṃnāṃ guḥ
{51}   teṅ umā nu loñ pitṛyājñ

Community: Khmer epigraphy
Uploaded on November 6, 2017
August 18, 2020
K.216N/1 Inscription of Phnoṃ Práḥ Nét Práḥ

Author: ERC team

{1}   oṃ 927 śaka pūrṇṇamī vaiśākha śukravāra gi nu khloñ vala ’adhyāpakathvāy
{2}   śloka paṅgaṃ thpvaṅ nivedana ta dhūli vraḥ pāda dhūli jeṅ vraḥ kaṃmrateṅ’añ śrī jaya
{3}   vīravarmmadeva teṃ upāya steṅ ’añ vraḥ jrai phoṅ cuñ vraḥ ’ālakṣa
{4}   [ṇa] ta khloñ vala khloñ jnvāl kanmyaṅ vraḥ kralā l’vaṅ cuñ pandval ta vraḥ
{5}   sabhā phoṅ pre mratāñ śrī jayendropakalpa sabhāpati mratāñ
{6}   śrī jayendrapandita bhāgavata paṃre vāp deva mūla raṅvāṅ triṇi mok śrā
{7}   l ’aṃpāl upāya steṅ vraḥ jrai nuv khñuṃ sruk sre vraḥ kuti vraḥ śrī
{8}   jendrāśrama nu vraḥ kamrateṅ ’añ śaṅkara pragalbha ta kulo steñ vraḥ jrai
{9}   ’yat vakra vvaṃ ’āc ti ’āyatva ta ’nak vraḥ vvaṃ ’āc ti ’āyatva ta ’nak ta khloñni
{10}   vraḥ thve kuti noḥ pūjā kamrateṅ jagat roh man steṅ vrai jrai
{11}   ta ’ji dai kalpanā daha ’yat kulo steñ vraḥ jrai ley ’āyatva ta ’a
{12}   dhyāpaka ta kuti noḥ nau ruv upāya nu khñuṃ santāna dai phoṅ dār hauis
{13}   ’yat vakra ’āyatva ta dai thve kuti noḥ rohman oy saṃnvatt

Community: Khmer epigraphy
Uploaded on November 6, 2017
August 18, 2020
K.216N/2 Inscription of Phnoṃ Práḥ Nét Práḥ

Author: ERC team

{14}   929 śaka daśamī ket kārttika nu mān vraḥ karuṇa pa
{15}   ndval ta pādamūla giripura ri caṃnat vraḥ kaṃsteṅ jaro
{16}   y cār nu caṃnat śāṅkhañ man noḥ bhūmi vraḥ pi steṅ
{17}   śivāśrama nu vraḥ kaṃsteṅ jaroy cār jauv pi cat [sruk] du
{18}   k khñuṃ caṃ caṃnāṃ ta kaṃmrateṅ jagat giripura ’āyatva viṅ ta vraḥ
{19}   dau pre oy vṅya phlāṅ ru vnāk giripura phoṅ ukk

Community: Khmer epigraphy
Uploaded on November 6, 2017
August 18, 2020
K.215 Inscription of Phnoṃ Práḥ Nét Práḥ

Author: ERC team

{1}   hyaṅ=nāmnā matulenaiva / bharttā putraś ca dharmmavān
{2}   rūpādrimūrttiśākendre / sarvvopāyan dadau śive //
{3}   [8]60 śaka nu loñ ’ap vrai taṃvvaṅ jau bhūmi ta lo
{4}   ñ pitt vrau thve ’āśrama | sre jeṅ praṃ piy khñuṃ pvān
{5}   ta jvan ta kaṃmrateṅ jagat 871 śaka | man loñ ’a
{6}   p vrai taṃvvaṅ slāp śūnya ’āśrama noḥ dau | dep teṅ
{7}   hyaṅ parihāra nu ’mā ta jmaḥ loñ madhyaśiva nu kvan lo
{8}   ñ pitt vrau nu loñ para ta patī teṅ hyaṅ man tāc
{9}   santāna yeṅ hoṅ dep sanme nni syaṅ ta thve ’āśrama
{10}   noḥ viṅ | yok sruk sre nu khñuṃ phoṅ ’añje
{11}   ñ kamrateṅ jagat dau stāc le dep jvan is
{12}   phoṅ ta kamrateṅ jagat | sre phoṅ jeṅ praṃ
{13}   piy khñuṃ pvān | tai kanrau | tai kandhan | tai kan’u |
{14}   tai kandvāc | caṃnāṃ liḥ vyar pratidina | liḥ prāṃm sarvvo
{15}   tsaba saṅkrānta je 1 raṃlik ta kaṃmrateṅ vraḥ jrai pre
{16}   cār ta praśasta ’āyatta ta pādamūla leṅ nirvvā
{17}   pa neḥ dharmma yeṅ ta sruk taṃvvaṅ chdiṅ ga
{18}   japura viṣaya saṅkhaḥ ni caṃnāṃ .

Community: Khmer epigraphy
Uploaded on November 6, 2017
August 18, 2020