Donative record at the Udayeśvara temple in Udaypur (also known as Udaipur, Madhya Pradesh), engraved in 5 lines on a stone lintel in the eastern porch of the entrance hall (mukhamaṇḍapa). Working transcription from the Sanskrit prepared by Saarthak Singh (latest version 02/2019).
[1] samvat 1222 varṣē vaiśākha sudi somē'dyēha śrīudayapurē akṣayatṛ
[2] tī_yā parvaṇi ṭha° śrīcāhaḍēna devāgrajaḥ prapāyāḥ udakapūrvakaṃ ācaṃdrakāli
[3] kaṃ prapābha_ṇā_datrahā ṭha 2 gai mahāṭṭāna maṃḍapikā talāvartta maṃḍapikā_ _
[4] paḍī ratō bhā dhaṃ pradattaṃ|| satra-paṃcaṣaṣapattanena pāvāpanī_vō| atra yō na
[5] pālayati sa mahāpaṃcapāpabhāgī bhavatu||
[1] samvat 1222 varṣē vaiśākha sudi somē'dyēha śrīudayapurē akṣayatṛ
[2] tī_yā parvaṇi ṭha° śrīcāhaḍēna devāgrajaḥ prapāyāḥ udakapūrvakaṃ ācaṃdrakāli
[3] kaṃ prapābha_ṇā_datrahā ṭha 2 gai mahāṭṭāna maṃḍapikā talāvartta maṃḍapikā_ _
[4] paḍī ratō bhā dhaṃ pradattaṃ|| satra-paṃcaṣaṣapattanena pāvāpanī_vō| atra yō na
[5] pālayati sa mahāpaṃcapāpabhāgī bhavatu||