{3}   nau ruv dravya man mratāñ śrī nṛpendrā
{4}   yudha jvan ta vraḥ kamrateṅ ’añ śrī nṛ
{5}   pendrāyudhasvā[mi] mās prak dhātu ta
{6}   dai ti taṃryya ’seḥ krapi thmur khñuṃ sruk sre
{7}   bhūmyākara dravya phoṅ [.] nau ge lope
{8}   ya neḥ dravya ta roḥh neḥh pi vvaṃ thve
{9}   pūjā roḥh kalpa[nā yajam]ānage dau
{10}   tareḥ naraka ta daṃnep=ra raurava ’aṃval nu pi
{11}   tara ta tap rvātt dau kroy ta tap rvātt dau
{12}   vnek ni yāvatt vraḥ candrāditya graha na
{13}   kṣatra ka mān ley [.] nau ge ta
{14}   vvaṃ lope ta ñāṅ varddhe thve pūjā vraḥ kamrateṅ ’añ leṅ roḥh kalpanāya
{15}   [jamā]nage dau siṅ ta gi [svarga] [.]