{7}   □s droṅ kñumm droṅ daṃmriṅ nirvvāṇa toṅ teṃ’āy ta gui 100
{8}   slā sre tel poñ śivadatta oy ’āy ta ’añ [ge] phoṅ tel
{9}   ’añ oy ’āy ta vraḥ kamratāṅ ’añ śivaliṅga jmaḥ kñuṃ va purṇṇamī
{10}   | ku saṅhvāṅ ’añ dai va kandās va panhem va kaṃpoñ vauttara va vrau va saṃ’ap
{11}   va kandos kantaiy mratāṅ śanaiścara ’aṃnoy ta vraḥ kamratāṅ ’añku vñau kñuṃ vraḥ
{12}   daiy ku omadās kon ku va ta’et ku pallavī kñuṃ ’aṃnoy kurākhvār ta vraḥ
{13}   va bhavadās ’aṃnoy va jleṅ ta vraḥ kamratāṅ ’añ va et ’aṃnoysomakīrtti ta
{14}   vraḥ ku kdok ’aṃnoy candrodaya ’āy ta vraḥ ku ya juṅ ’aṃnoy’ācāryya samudra ta vraḥ
{15}   va trayodaśī ’aṃnoy poñ kantil ’āy ta vraḥ ku devinī va tvau spid=dik tāṅ
{16}   prajñāsen ’āy ta ’añ kñuṃ va tkol damriṅ slā teṃ ta gui 100 toṅ teṃ60 ’aṃ
{17}   noy bhavakumāra va dharmmasāra toṅ slā jhe ’antam nai vraḥkamratāṅ ’añ daiy
{18}   kaṃluṅ gui rudrāśrama ’aṃnoy so ’āy ta vraḥ kamratāṅ ’añ vatanlap