{A6}   ṣaṇṇavatyuttarapañcaśata śakaparigraha ai mandira purandarapura pañcamī ketkārtti
{A7}   ka pūrvvāṣāḍhanakṣatra ’aṅgāradinavāra ’ājñā vraḥ kamratāṅ ’añ ni vraḥ kamra
{A8}   tāṅ ’añ śrī utpanneśvara ta ai [c]n[ar] punya vraḥ kamratāṅ ’añ ’aṃnoy tāṅ
{A9}   ’añ kloñ raṅ[k]o doṅ poñ varāhasena ai ta vraḥ kamratāṅ ’añ ’aṃvi
{A10}   kāla vraḥ kamratāṅ ’añ śrī raudravarmma dāsadāsī gomahiṣa kṣetrārā
{A11}   mādi gi parimaṇḍala gi sre ’aṃvi dik hera loḥ vrai taṃpoṅṅ loḥ thalā
{A12}   can cara loḥ travāṅ pas kmauhv loḥ cdiṅṅa lo[ḥ] stuk trassa [ca]nhor=ra[ns]i
{B1}   loḥ travaṅ poñ viṣ[ṇu]kīrtti loḥ travaṅ pās tāṅ kanmeṅṅ loḥ gūha po ’aṃ
{B2}   pakk vnaṃ vrai vnur caṃno[ṃ] tmur cdiṅ ’nak ta paṅgaṃ ni dai gi tel ’ājñā vraḥkamratā
{B3}   ’añ prasiddha ai ta vraḥ kamratāṅ ’añ śrī utpanneśvara ta ai cnar smaṃ śreṣṭhā
{B4}   śrama jmon bhūti gi voṃ saṃ dhanvipura ge ta hau saṃpol ta gi ge ta ckop
{B5}   ucita saṃvatsara ta gi ge ta soṃ gi ’adhikāra ge ta hau ’nak lvāṅ ta gi
{B6}   ge ta hau vyavahāra dai ta gi ge ta dār dranap ghoṣaṇā ta gi ge ta ca
{B7}   p rddeḥ dok tmur krapi kñuṃ ta gi ge ta cracur vraneṅ chat duk snā
{B8}   naṃ pitai kaṃluṅ ’aṅgaṇa vraḥ kamratāṅ ’añ paṃnos gi ta
{B9}   tve pūjā vraḥ kamratāṅ ’añ paṃnos ta pos ta gi vnaṃ
{B10}   vraḥ kamratāṅ ’añ satva ta siṅ ta gi vojā ple ’nak paribha
{B11}   va ’āgama ’aṃvi ta gi noḥ sruk vraḥ kamratāṅ ’añ nu tve pūjā
{B12}   vraḥ kamratāṅ ’añ ge ta soṃ gi ge ta dap gi ge ta pre roḥ
{B13}   gi sot ge cer ’ājñā vraḥ kamratāṅ ’añ ge daṇḍa (A: 13) poñ totil gui tāṅ ’ājñā vraḥkamratāṅ ’añ oy gui (A: 14) sruk ple draṅ vnas nu poñ jon bhuti śreṣṭhāśrama