{1}   ’ājñā vraḥ kaṃmratāṅ ’añ ni vraḥ kaṃmratāṅ ’añ sva[yambhū]
{2}   puṇya poñ tāṅ pramathagaṇa ’aṃnoy po[ñ] [tāṅ]
{3}   sr[e] stuk kanlāṅ sre kloñ naṃ sre jnaṅ taṃve mo
{4}   sr[e] ai travaṅ=kurāk sre teṃ ’agasti ai ta kpoñ stau doṅ vraḥkaṃmra[tāṅ] [’añ]
{5}   puṇya ’aji poñ tāṅ [doṅ] vraḥ śrī gaṇapati puṇya poñ vrahmakumā[ra]
{6}   sre ’aṃnoy ta vraḥ tṅai luc vraḥha sre travaṅ kandin sre jnaṅ pnā [poñvrahma]ku
{7}   māra dauṅ ge kñuṃma tel poñ oy ta vraḥ kaṃmratāṅ ’añ śrī ganapati[dauṅ]
{8}   ge kñuṃ poñ tāṅ tel oy ta vraḥ svayaṃbhu ge vraḥ phoṅ tel [vraḥ]
{9}   kaṃmratāṅ ’añ śrī jayahvarmma oy ta poñ īśvaracita nu poñ paṃ[re ta gipramatha]
{10}   gaṇa ge ta dap gi ge ta pre roḥ gi ge ta cer ’ājñā vraḥ kaṃmratāṅ ’añ[ge daṇḍa]
{11}   mratāñ kuruṅ vikramapura pre mratāñ kloñ rājagraha caṃ
{12}   killa gi noḥ vnok ka vraḥ ta nu poñ tāṅ paṃre ta gi pramatha[gaṇa][poñ] [ī]
{13}   śvaracita kan=moy kaṃton poñ tāṅ [poñ]
{14}   tāṅ ta gi pramathagana gi ta neḥ śa
{15}   ta mratāñ sudarśana bhāgavata cau . . . . . .